Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Gokarṇapurāṇasāraḥ

Maitrāyaṇīsaṃhitā
MS, 2, 5, 5, 43.0 yatra vā ada indro vṛṣaṇaśvasya menāsīt tad enaṃ nirṛtiḥ pāpmāgṛhṇāt //
Ṛgveda
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
Rāmāyaṇa
Rām, Bā, 34, 13.2 nāmnā menā manojñā vai patnī himavataḥ priyā //
Agnipurāṇa
AgniPur, 20, 17.1 pitṛbhyaś ca svadhāyāṃ ca menā vaidhāriṇī sute /
Harivaṃśa
HV, 13, 13.1 eteṣāṃ mānasī kanyā menā nāma mahāgireḥ /
Kumārasaṃbhava
KumSaṃ, 5, 3.2 uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt //
KumSaṃ, 5, 5.1 iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt /
KumSaṃ, 6, 86.1 mene menāpi tat sarvaṃ patyuḥ kāryam abhīpsitam /
KumSaṃ, 7, 24.2 tam eva menā duhituḥ kathaṃcid vivāhadīkṣātilakaṃ cakāra //
Kūrmapurāṇa
KūPur, 1, 11, 56.2 menā himavataḥ patnī prāhedaṃ parvateśvaram //
KūPur, 1, 11, 57.1 menovāca /
KūPur, 1, 11, 253.2 menāśeṣajaganmātur aho puṇyasya gauravam //
KūPur, 1, 12, 21.1 asūta menā mainākaṃ krauñcaṃ tasyānujaṃ tathā /
Liṅgapurāṇa
LiPur, 1, 6, 6.2 agniṣvāttātmajā menā mānasī lokaviśrutā //
LiPur, 1, 6, 7.1 asūta menā mainākaṃ krauñcaṃ tasyānujāmumām /
Matsyapurāṇa
MPur, 13, 8.1 menā ca suṣuve tisraḥ kanyā yogavatīstataḥ /
MPur, 154, 91.1 vyajṛmbhata sukhodarke tato menā mahāgṛhe /
MPur, 154, 131.2 himaśailasya mahiṣī menā munididṛkṣayā //
MPur, 154, 413.1 tato menā munīnvīkṣya provāca snehaviklavā /
MPur, 154, 414.1 menovāca /
Abhidhānacintāmaṇi
AbhCint, 2, 118.2 bhavānī kṛṣṇamainākasvasā menādrijeśvarā //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 47.1 rambhā kṛtasthalā menā pūrvacittis tilottamā /