Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 37.1 yathā hiraṇyaṃ śuci dhātumadhye merurgirīṇāṃ sarasāṃ samudraḥ /
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 5, 43.2 timiraṃ vijighāṃsurātmabhāsā ravirudyanniva merumāruroha //
BCar, 13, 41.2 cūrṇāni cāmīkarakandarāṇāṃ kalpātyaye meruriva pradīptaḥ //
BCar, 13, 57.2 naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 11, 3.1 vayamiha maṇivajrakūṭaṃ giriṃ merumabhyudgataṃ tiryagatyarthavaistārikaṃ gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāritva nirdhāvitānekaśaḥ /
Mahābhārata
MBh, 1, 15, 5.2 jvalantam acalaṃ meruṃ tejorāśim anuttamam /
MBh, 1, 56, 31.18 yathā samudro bhagavān yathā merur mahāgiriḥ /
MBh, 1, 65, 36.2 saṃkṣipecca mahāmeruṃ tūrṇam āvartayet tathā /
MBh, 1, 69, 3.2 āvayor antaraṃ paśya merusarṣapayor iva //
MBh, 1, 80, 8.4 alakāyāṃ sa kālaṃ tu meruśṛṅge tathottare /
MBh, 1, 93, 6.2 meroḥ pārśve nagendrasya sarvartukusumāvṛtam //
MBh, 1, 124, 14.3 harṣād āruruhur mañcān meruṃ devastriyo yathā //
MBh, 1, 137, 16.41 pīnaskandhaścārubāhur merukūṭasamo yuvā /
MBh, 1, 151, 25.22 merumandarasaṃkāśān svarṇaratnaparicchadān /
MBh, 1, 159, 20.2 prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām //
MBh, 1, 166, 42.1 sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ /
MBh, 1, 176, 13.7 sthairye merusamā dhīrāḥ sūryavaiśvānaropamāḥ /
MBh, 1, 188, 22.57 paryupetya punar meruṃ merau vāsam arocayat /
MBh, 1, 188, 22.57 paryupetya punar meruṃ merau vāsam arocayat /
MBh, 1, 216, 34.2 meror iva nagendrasya kāñcanasya mahādyuteḥ //
MBh, 1, 218, 31.3 skandaḥ śaktiṃ samādāya tasthau merur ivācalaḥ /
MBh, 2, 10, 22.20 ete cānye ca bahavaḥ sarve merupurogamāḥ /
MBh, 2, 17, 3.3 meruṃ vā khādituṃ śaktā kiṃ punastava bālakam /
MBh, 2, 48, 2.1 merumandarayor madhye śailodām abhito nadīm /
MBh, 3, 23, 39.1 tan meruśikharākāraṃ vidhvastāṭṭālagopuram /
MBh, 3, 36, 27.2 ajñātacaryāṃ paśyāmi meror iva nigūhanam //
MBh, 3, 40, 2.2 vibhrājamāno vapuṣā girir merur ivāparaḥ //
MBh, 3, 80, 4.2 na jahau dharmataḥ pārthān merum arkaprabhā yathā //
MBh, 3, 102, 3.2 yathā hi merur bhavatā nityaśaḥ parigamyate /
MBh, 3, 155, 14.2 gandhamādanapādāṃś ca meruṃ cāpi śiloccayam //
MBh, 3, 160, 12.2 mahāmerur mahābhāga śivo brahmavidāṃ gatiḥ //
MBh, 3, 160, 14.2 teṣām api mahāmeruḥ sthānaṃ śivam anāmayam //
MBh, 3, 160, 16.1 deśaṃ virajasaṃ paśya meroḥ śikharam uttamam /
MBh, 3, 160, 26.1 sa merum anuvṛttaḥ san punar gacchati pāṇḍava /
MBh, 3, 160, 28.1 evam eṣa parikramya mahāmerum atandritaḥ /
MBh, 3, 186, 103.2 paśyāmi ca mahārāja meruṃ kanakaparvatam //
MBh, 3, 187, 10.1 catuḥsamudraparyantāṃ merumandarabhūṣaṇām /
MBh, 3, 214, 31.2 tena haṃsāś ca gṛdhrāś ca meruṃ gacchanti parvatam //
MBh, 3, 247, 8.2 meruḥ parvatarāḍ yatra devodyānāni mudgala //
MBh, 4, 2, 19.4 meruḥ sarvagirīṇāṃ ca sarpāṇām iva vāsukiḥ //
MBh, 4, 2, 20.25 girīṇāṃ pravaro merur devānāṃ madhusūdanaḥ /
MBh, 5, 63, 5.1 sarvaśastrabhṛtāṃ śreṣṭhaṃ meruṃ śikhariṇām iva /
MBh, 5, 81, 21.1 taṃ meruśikharaprakhyaṃ meghadundubhinisvanam /
MBh, 5, 153, 13.1 parvatānāṃ yathā meruḥ suparṇaḥ patatām iva /
MBh, 5, 158, 15.2 na hi śuśruma vātena merum unmathitaṃ girim //
MBh, 5, 158, 16.1 anilo vā vahenmeruṃ dyaur vāpi nipatenmahīm /
MBh, 5, 180, 30.2 babhau rāmastadā rājanmerur dhātūn ivotsṛjan //
MBh, 6, 7, 8.2 parimaṇḍalastayor madhye meruḥ kanakaparvataḥ //
MBh, 6, 7, 13.1 merur uttamamadhyānām adhamānāṃ ca pakṣiṇām /
MBh, 6, 7, 29.1 merostu paścime pārśve ketumālo mahīpate /
MBh, 6, 8, 1.2 meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya /
MBh, 6, 8, 2.2 dakṣiṇena tu nīlasya meroḥ pārśve tathottare /
MBh, 6, 8, 12.2 meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmyatha yathātatham //
MBh, 6, 8, 23.2 meruṃ pradakṣiṇaṃ kṛtvā samprayātyuttarān kurūn //
MBh, 6, 12, 14.1 devarṣigandharvayutaḥ paramo merur ucyate /
MBh, 6, BhaGī 10, 23.2 vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham //
MBh, 6, 44, 48.3 babhau bhīṣmastadā rājaṃścandramā iva meruṇā //
MBh, 6, 59, 8.2 atiṣṭhat tumule bhīmo girir merur ivācalaḥ //
MBh, 6, 74, 24.2 vivyadhāte na cākampat kārṣṇir merur ivācalaḥ //
MBh, 6, 75, 25.2 vavarṣur mārgaṇaistīkṣṇair giriṃ merum ivāmbudāḥ //
MBh, 6, 78, 26.2 śikharaiḥ kāñcanamayair merustribhir ivocchritaiḥ //
MBh, 6, 79, 31.2 śaraiḥ pracchādayāmāsa meruṃ girim ivāmbudaḥ //
MBh, 6, 106, 33.2 yathā merur mahārāja śṛṅgair atyartham ucchritaiḥ //
MBh, 7, 8, 12.1 śoṣaṇaṃ sāgarasyeva meror iva visarpaṇam /
MBh, 7, 33, 18.2 sindhurājastathātiṣṭhacchrīmānmerur ivācalaḥ //
MBh, 7, 60, 17.2 vibabhau vimalo 'rciṣmānmerāviva divākaraḥ //
MBh, 7, 96, 4.2 rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau //
MBh, 7, 119, 27.1 api meruṃ vahet kaścit tared vā makarālayam /
MBh, 7, 131, 45.2 babhau meghena dhārābhir girir merur ivārditaḥ //
MBh, 7, 141, 13.3 abhyavarṣaccharaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ //
MBh, 7, 149, 17.2 alaṃbalaṃ cābhyavarṣanmegho merum ivācalam //
MBh, 7, 155, 10.1 samudrasyeva saṃkṣobho meror iva visarpaṇam /
MBh, 7, 165, 73.2 viparyāsaṃ yathā meror vāsavasyeva nirjayam //
MBh, 8, 5, 3.3 bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā //
MBh, 8, 27, 59.2 nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim //
MBh, 8, 31, 62.2 prabhāsantaṃ mahābāhuṃ sthitaṃ merum ivācalam //
MBh, 8, 48, 9.1 kāntyā śaśāṅkasya javena vāyoḥ sthairyeṇa meroḥ kṣamayā pṛthivyāḥ /
MBh, 9, 5, 8.2 vyākośapadmābhimukhaṃ vyāghrāsyaṃ merugauravam //
MBh, 9, 36, 20.1 tatrāpaśyanmahāśaṅkhaṃ mahāmerum ivocchritam /
MBh, 9, 44, 13.1 himavāṃścaiva vindhyaśca meruścānekaśṛṅgavān /
MBh, 9, 44, 43.2 dadāvanucarau merur agniputrāya bhārata //
MBh, 9, 44, 44.1 sthiraṃ cātisthiraṃ caiva merur evāparau dadau /
MBh, 12, 36, 14.1 meruprapātaṃ prapatañ jvalanaṃ vā samāviśan /
MBh, 12, 45, 13.2 dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāvivāmbudam //
MBh, 12, 59, 122.2 rukmaṃ cāpi mahāmeruḥ svayaṃ kanakaparvataḥ //
MBh, 12, 122, 3.1 tatra śṛṅge himavato merau kanakaparvate /
MBh, 12, 122, 28.2 parvatānāṃ patiṃ meruṃ saritāṃ ca mahodadhim //
MBh, 12, 138, 21.1 kokilasya varāhasya meroḥ śūnyasya veśmanaḥ /
MBh, 12, 150, 17.2 tathā sārthādhivāsaiśca śobhase meruvad druma //
MBh, 12, 175, 37.1 karṇikā tasya padmasya merur gaganam ucchritaḥ /
MBh, 12, 176, 1.3 merumadhye sthito brahmā tad brūhi dvijasattama //
MBh, 12, 250, 22.1 tato yayau mahābhāgā gaṅgāṃ meruṃ ca kevalam /
MBh, 12, 274, 5.1 purā meror mahārāja śṛṅgaṃ trailokyaviśrutam /
MBh, 12, 310, 11.1 meruśṛṅge kila purā karṇikāravanāyute /
MBh, 12, 311, 12.1 taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara /
MBh, 12, 312, 14.1 meror hareśca dve varṣe varṣaṃ haimavataṃ tathā /
MBh, 12, 320, 8.1 sa śṛṅge 'pratime divye himavanmerusaṃbhave /
MBh, 12, 321, 13.2 mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam //
MBh, 12, 322, 6.2 kham utpapātottamavegayuktas tato 'dhimerau sahasā nililye //
MBh, 12, 322, 8.2 meroḥ sahasraiḥ sa hi yojanānāṃ dvātriṃśatordhvaṃ kavibhir niruktaḥ //
MBh, 12, 323, 21.1 meror uttarabhāge tu kṣīrodasyānukūlataḥ /
MBh, 12, 326, 109.2 merau samāgatā devāḥ śrāvitāścedam uttamam //
MBh, 12, 327, 18.2 merau girivare ramye siddhacāraṇasevite //
MBh, 12, 329, 47.1 sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapastepe /
MBh, 12, 329, 48.2 tasya merau tapastapyataḥ samudra āhūto nāgataḥ /
MBh, 12, 331, 20.2 nivṛtto nārado rājaṃstarasā merum āgamat /
MBh, 12, 331, 22.1 tato meroḥ pracakrāma parvataṃ gandhamādanam /
MBh, 13, 14, 52.1 hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ /
MBh, 13, 14, 156.1 parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ /
MBh, 13, 17, 88.1 maṇḍalī merudhāmā ca devadānavadarpahā /
MBh, 13, 18, 2.1 purā putra mayā merau tapyatā paramaṃ tapaḥ /
MBh, 13, 27, 97.1 meroḥ samudrasya ca sarvaratnaiḥ saṃkhyopalānām udakasya vāpi /
MBh, 13, 84, 64.2 samutsasarja taṃ garbhaṃ merau girivare tadā //
MBh, 13, 92, 7.2 meruśṛṅge samāsīnaṃ pitāmaham upāgaman //
MBh, 13, 98, 10.1 dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca /
MBh, 13, 101, 6.1 tatastau siddhasaṃkalpau merau kāñcanaparvate /
MBh, 13, 105, 20.2 meror agre yad vanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam /
MBh, 13, 151, 26.1 merur mahendro malayaḥ śvetaśca rajatācitaḥ /
MBh, 14, 4, 25.1 meruṃ parvatam āsādya himavatpārśva uttare /
MBh, 14, 44, 12.1 parvatānāṃ mahāmeruḥ sarveṣām agrajaḥ smṛtaḥ /
MBh, 14, 58, 8.3 atīva prekṣaṇīyo 'bhūnmerur munigaṇair iva //
MBh, 15, 10, 16.2 avicālyāśca te te syur yathā merur mahāgiriḥ //
MBh, 17, 2, 2.2 avaikṣanta mahāśailaṃ meruṃ śikhariṇāṃ varam //
Rāmāyaṇa
Rām, Bā, 34, 13.1 yā meruduhitā rāma tayor mātā sumadhyamā /
Rām, Ay, 3, 19.2 svayeva prabhayā merum udaye vimalo raviḥ //
Rām, Ay, 13, 26.1 śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam /
Rām, Ay, 35, 21.2 na jahāti ratā dharme merum arkaprabhā yathā //
Rām, Ay, 67, 12.2 apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā //
Rām, Ay, 67, 12.2 apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā //
Rām, Ār, 17, 5.2 asapatnā varārohe merum arkaprabhā yathā //
Rām, Ār, 21, 14.1 taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam /
Rām, Ār, 50, 26.2 nakṣatramālāvimalā meruṃ nagam ivottamam //
Rām, Ār, 68, 22.1 sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām /
Rām, Ki, 3, 13.2 sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām //
Rām, Ki, 32, 8.1 vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ /
Rām, Ki, 36, 6.2 merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ //
Rām, Ki, 37, 32.2 merumandarasaṃkāśā vindhyamerukṛtālayāḥ //
Rām, Ki, 38, 13.2 padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ //
Rām, Ki, 39, 52.2 dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ //
Rām, Ki, 41, 32.1 teṣāṃ madhye sthito rājā merur uttamaparvataḥ /
Rām, Ki, 41, 35.2 āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam //
Rām, Ki, 41, 40.1 antarā merum astaṃ ca tālo daśaśirā mahān /
Rām, Ki, 60, 9.1 himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ /
Rām, Ki, 66, 8.2 meruṃ girim asaṅgena parigantuṃ sahasraśaḥ //
Rām, Ki, 66, 18.1 mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ /
Rām, Su, 7, 13.1 merumandarasaṃkāśair ullikhadbhir ivāmbaram /
Rām, Su, 12, 38.1 teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ /
Rām, Su, 34, 36.2 malayena ca vindhyena meruṇā mandareṇa ca //
Rām, Su, 35, 37.1 merumandārasaṃkāśo babhau dīptānalaprabhaḥ /
Rām, Su, 41, 2.2 caityaprāsādam āplutya meruśṛṅgam ivonnatam /
Rām, Su, 47, 14.2 viṣṭhitaṃ meruśikhare satoyam iva toyadam //
Rām, Su, 59, 3.1 merumandarasaṃkāśā mattā iva mahāgajāḥ /
Rām, Yu, 11, 2.1 taṃ meruśikharākāraṃ dīptām iva śatahradām /
Rām, Yu, 15, 1.2 udayan hi mahāśailānmeror iva divākaraḥ /
Rām, Yu, 47, 106.1 himavānmandaro merustrailokyaṃ vā sahāmaraiḥ /
Rām, Yu, 47, 128.2 bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavān ivendraḥ //
Rām, Yu, 48, 24.2 māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam //
Rām, Yu, 48, 50.2 dadṛśe meruśṛṅgāgre divākara ivoditaḥ //
Rām, Yu, 55, 51.2 rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ //
Rām, Yu, 55, 51.2 rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ //
Rām, Yu, 57, 26.2 bhūṣaṇaiśca babhau meruḥ prabhābhir iva bhāsvaraḥ //
Rām, Yu, 61, 47.2 jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ //
Rām, Yu, 63, 48.2 vajraniṣpeṣasaṃjātajvālā merau yathā girau //
Rām, Yu, 97, 6.2 śarīram ākāśamayaṃ gaurave merumandarau //
Rām, Yu, 99, 19.1 kailāse mandare merau tathā caitrarathe vane /
Rām, Yu, 109, 25.1 tanmeruśikharākāraṃ nirmitaṃ viśvakarmaṇā /
Rām, Yu, 115, 30.2 vavande praṇato rāmaṃ merustham iva bhāskaram //
Rām, Utt, 2, 6.1 sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ /
Rām, Utt, 5, 8.2 tapastaptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ //
Rām, Utt, 5, 19.1 himavantaṃ samāśritya meruṃ mandaram eva vā /
Rām, Utt, 13, 6.2 sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva //
Rām, Utt, 61, 18.1 vajrānanaṃ vajravegaṃ merumandaragauravam /
Saundarānanda
SaundĀ, 12, 29.2 tamo naiśaṃ prabhā saurī vinirgīrṇeva meruṇā //
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Amarakośa
AKośa, 1, 59.1 meruḥ sumerurhemādrī ratnasānuḥ surālayaḥ /
Bodhicaryāvatāra
BoCA, 4, 31.1 merorapi yadāsaṅgān na bhasmāpyupalabhyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 2.2 merukailāsakūṭebhyaḥ spṛhayanti na nāgarāḥ //
BKŚS, 4, 16.2 ratnāni gaṇayen meroḥ kadā draṣṭā sa medinīm //
BKŚS, 5, 39.1 merusāramahāratnasaṃghātakṛtasaṃhatim /
BKŚS, 8, 7.1 saṃcārimerukūṭābham āruhya sasuhṛd ratham /
BKŚS, 14, 3.1 asti merugiriprāṃśur āṣāḍho nāma parvataḥ /
BKŚS, 17, 51.1 meror droṇīr ivākraman viśikhā vistṛtāyatāḥ /
BKŚS, 17, 80.2 upatyakāsthalī meroḥ phullaiḥ kalpadrumair iva //
BKŚS, 17, 169.1 dvijo 'haṃ merukailāsatulyāmalakulodbhavaḥ /
BKŚS, 18, 197.1 merusāgarasārasya prasādān mitravarmanaḥ /
BKŚS, 18, 536.2 mūrtaṃ puṇyam ivādrākṣaṃ vimānaṃ merubhāsvaram //
BKŚS, 20, 91.1 niścaurā cedṛśī campā yan merugurur apy ayam /
BKŚS, 20, 403.2 taraṃgataralāḥ prāṇā guṇā merusthirā iti //
BKŚS, 27, 18.2 ko hi varṇayituṃ śakto naro meror adhityakām //
Harivaṃśa
HV, 6, 36.1 vatsas tu himavān āsīd dogdhā merur mahāgiriḥ /
HV, 7, 40.2 mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ //
HV, 8, 44.1 merupṛṣṭhe tapo nityam adyāpi sa caraty uta /
HV, 9, 28.1 dattvā jagāma śikharaṃ meros tapasi saṃśritaḥ /
HV, 9, 30.1 meruṃ gatasya vā tasya śāryāteḥ saṃtatiḥ katham /
HV, 12, 4.2 adhiruhya giriṃ meruṃ tapo 'tapyaṃ suduścaram //
HV, 21, 7.2 gandhamādanapādeṣu meruśṛṅge tathottare //
Kirātārjunīya
Kir, 5, 1.1 atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā /
Kumārasaṃbhava
KumSaṃ, 1, 2.1 yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe /
KumSaṃ, 1, 18.1 sa mānasīṃ merusakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ /
KumSaṃ, 2, 43.1 utpāṭya meruśṛṅgāṇi kṣuṇṇāni haritāṃ khuraiḥ /
KumSaṃ, 7, 79.2 meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam //
KumSaṃ, 8, 22.1 merum etya marudāśugokṣakaḥ pārvatīstanapuraskṛtān kṛtī /
Kūrmapurāṇa
KūPur, 1, 4, 40.1 merurulbamabhūt tasya jarāyuścāpi parvatāḥ /
KūPur, 1, 11, 19.2 purā pitāmahenoktaṃ merupṛṣṭhe suśobhanam /
KūPur, 1, 11, 191.1 himavanmerunilayā kailāsagirivāsinī /
KūPur, 1, 11, 236.1 parvatānāṃ mahāmerurananto bhogināmasi /
KūPur, 1, 12, 1.3 devau dhātāvidhātārau merorjāmātarau tathā //
KūPur, 1, 12, 2.1 āyatirniyatirmeroḥ kanye caiva mahātmanaḥ /
KūPur, 1, 15, 33.1 meruparvatavarṣmāṇaṃ ghorarūpaṃ bhayānakam /
KūPur, 1, 15, 36.2 āruhya garuḍaṃ devo mahāmerurivāparaḥ //
KūPur, 1, 22, 28.2 devalokaṃ mahāmeruṃ yayau devaparākramaḥ //
KūPur, 1, 25, 1.2 praviśya meruśikharaṃ kailāsaṃ kanakaprabham /
KūPur, 1, 29, 16.1 meruśṛṅge purā devamīśānaṃ tripuradviṣam /
KūPur, 1, 38, 30.2 ilāvṛtāya pradadau merumadhyamilāvṛtam //
KūPur, 1, 38, 32.2 meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya nyavedayat /
KūPur, 1, 43, 6.2 tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ //
KūPur, 1, 43, 11.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ //
KūPur, 1, 43, 13.2 ilāvṛtaṃ ca tanmadhye tanmadhye merurucchritaḥ //
KūPur, 1, 43, 14.1 meroścaturdiśaṃ tatra navasāhasravistṛtam /
KūPur, 1, 43, 14.3 viṣkambhā racitā meroryojanāyutamucchritāḥ //
KūPur, 1, 43, 21.1 bhadrāśvaḥ pūrvato meroḥ ketumālaśca paścime /
KūPur, 1, 44, 1.3 merorupari vikhyātā devadevasya vedhasaḥ //
KūPur, 1, 44, 34.2 tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ //
KūPur, 1, 44, 38.2 meroḥ paścimadigbhāge yathāpūrvau tathā sthitau //
KūPur, 1, 44, 40.2 jaṭharādyāḥ sthitā meroścaturdikṣu maharṣayaḥ //
KūPur, 2, 7, 8.1 parvatānāmahaṃ merurnakṣatrāṇāṃ ca candramāḥ /
KūPur, 2, 31, 3.1 purā pitāmahaṃ devaṃ meruśṛṅge maharṣayaḥ /
Laṅkāvatārasūtra
LAS, 2, 46.1 somabhāskarasaṃsthānā merupadmopamāḥ katham /
LAS, 2, 63.2 merusamudrā hyacalā dvīpāḥ kṣetrāṇi medinī //
LAS, 2, 72.1 acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham /
LAS, 2, 77.2 etena piṇḍalakṣaṇaṃ meruḥ katipalo bhavet /
Liṅgapurāṇa
LiPur, 1, 5, 39.1 dhātāraṃ ca vidhātāraṃ merorjāmātarau sutau /
LiPur, 1, 6, 8.2 svadhā sā merurājasya patnī padmasamānanā //
LiPur, 1, 17, 41.2 meruparvatavarṣmāṇaṃ gauratīkṣṇāgradaṃṣṭriṇam //
LiPur, 1, 20, 94.1 yathaiṣa parvato merurdevaloko hyudāhṛtaḥ /
LiPur, 1, 24, 129.1 divyāṃ meruguhāṃ puṇyāṃ tvayā sārdhaṃ ca viṣṇunā /
LiPur, 1, 32, 5.2 parvatānāṃ mahāmerurnakṣatrāṇāṃ ca candramāḥ //
LiPur, 1, 44, 19.2 āsanaṃ merusaṃkāśaṃ manoharam upāharan //
LiPur, 1, 47, 8.1 ilāvṛtāya pradadau meruryatra tu madhyamaḥ /
LiPur, 1, 48, 1.2 asya dvīpasya madhye tu merur nāma mahāgiriḥ /
LiPur, 1, 48, 32.1 meroḥ samantādvistīrṇaṃ śubhaṃ varṣamilāvṛtam /
LiPur, 1, 48, 33.2 merupādāśrito viprā dvīpo'yaṃ madhyamaḥ śubhaḥ //
LiPur, 1, 49, 3.1 nīlastathottare meroḥ śvetastasyottare punaḥ /
LiPur, 1, 49, 4.2 niṣadho dakṣiṇe merostasya dakṣiṇato giriḥ /
LiPur, 1, 49, 5.1 meroḥ paścimataścaiva parvatau dvau dharādharau /
LiPur, 1, 49, 8.2 harivarṣātparaṃ caiva meroḥ śubhamilāvṛtam //
LiPur, 1, 49, 11.2 meroḥ paścimapūrveṇa dve tu dīrghetare smṛte //
LiPur, 1, 49, 13.1 tayormadhye ca vijñeyaṃ merumadhyamilāvṛtam /
LiPur, 1, 49, 19.1 caturvarṇaḥ sasauvarṇo meruścordhvāyataḥ smṛtaḥ /
LiPur, 1, 49, 25.2 yo'sau merurdvijaśreṣṭhāḥ prāṃśuḥ kanakaparvataḥ //
LiPur, 1, 52, 7.1 yojanānāṃ mahāmeruḥ śrīkaṇṭhākrīḍakomalaḥ /
LiPur, 1, 52, 8.2 giriṃ meruṃ nadī puṇyā sā prayāti pradakṣiṇam //
LiPur, 1, 52, 9.2 merorantarakūṭeṣu nipapāta caturṣvapi //
LiPur, 1, 53, 41.1 caturaśītisāhasro meruścopari bhūtalāt /
LiPur, 1, 54, 2.1 mānasopari māhendrī prācyāṃ meroḥ purī sthitā /
LiPur, 1, 65, 112.2 maṇḍalī meruvāsaś ca devavāhana eva ca //
LiPur, 1, 71, 36.2 nīlādrimerusaṃkāśair nīradopamaniḥsvanaiḥ /
LiPur, 1, 72, 7.1 adhiṣṭhānaṃ mahāmerurāśrayāḥ kesarācalāḥ /
LiPur, 1, 72, 22.2 merureva mahāchatraṃ mandaraḥ pārśvaḍiṇḍimaḥ //
LiPur, 1, 72, 91.1 bhātīndradhanuṣākāśaṃ meruṇā ca yathā jagat /
LiPur, 1, 72, 98.2 gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ //
LiPur, 1, 76, 8.1 merumāsādya devānāṃ bhavaneṣu pramodate /
LiPur, 1, 77, 12.1 yaḥ kuryānmerunāmānaṃ prāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 80, 5.3 avatīrya giriṃ merumāruroha surottamaiḥ //
LiPur, 1, 80, 11.2 jagāma kailāsagiriṃ mahātmā meruprabhāge puramādidevaḥ //
LiPur, 1, 82, 31.1 merumandārakailāsataṭakūṭaprabhedanaḥ /
LiPur, 1, 84, 44.2 sāyanair vividhair divyair meruparvatasannibhaiḥ //
LiPur, 1, 84, 55.2 nagendraṃ merunāmānaṃ trailokyādhāramuttamam //
LiPur, 1, 84, 64.2 mahāmeruvrataṃ kṛtvā mahādevāya dāpayet //
LiPur, 1, 84, 65.1 mahāmerumanuprāpya mahādevyā pramodate /
LiPur, 1, 85, 20.2 merostu śikhare ramye muñjavānnāma parvataḥ //
LiPur, 1, 97, 11.2 bhavo'pi dṛṣṭvā daityendraṃ merukūṭamiva sthitam //
LiPur, 1, 97, 26.1 girīndro mandaraḥ śrīmānnīlo meruḥ suśobhanaḥ /
LiPur, 1, 98, 22.1 meruparvatasaṃkāśaṃ nirmitaṃ viśvakarmaṇā /
LiPur, 1, 98, 51.2 bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ //
LiPur, 1, 101, 32.1 meroḥ śikharamāsādya smaraṃ sasmāra suvrataḥ /
LiPur, 2, 9, 6.1 merupṛṣṭhe munivaraḥ śrutvā dharmamanuttamam /
LiPur, 2, 20, 12.3 purā sanatkumāreṇa merupṛṣṭhe suśobhane //
LiPur, 2, 27, 2.2 hitāya meruśikhare kṣatriyāṇāṃ triśūlinā //
LiPur, 2, 27, 4.3 merumāsādya deveśam astāvīnnīlalohitam //
LiPur, 2, 28, 4.1 āruroha mahāmeruṃ mahāvṛṣamiveśvaraḥ /
LiPur, 2, 32, 4.2 sarvatīrthasamopetā madhye merusamanvitā //
LiPur, 2, 54, 8.1 kathitaṃ meruśikhare skandāyāmitatejase /
LiPur, 2, 55, 3.3 merupṛṣṭhe purā pṛṣṭo munisaṃghaiḥ samāvṛtaḥ //
Matsyapurāṇa
MPur, 10, 26.1 auṣadhāni ca divyāni dogdhā merur mahācalaḥ /
MPur, 11, 38.2 sāvarṇo 'pi manur merāv adyāpyāste tapodhanaḥ /
MPur, 12, 27.1 meroruttarataste tu jātāḥ pārthivasattamāḥ /
MPur, 12, 28.1 merordakṣiṇato ye ye rājānaḥ saṃprakīrtitāḥ /
MPur, 83, 2.2 meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava /
MPur, 83, 13.1 merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt /
MPur, 83, 19.2 itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa //
MPur, 83, 31.1 evamabhyarcya taṃ meruṃ mandaraṃ cābhipūjayet /
MPur, 92, 4.2 merorupari tadvacca sthāpyaṃ hematarutrayam //
MPur, 113, 12.2 cāturvarṇyastu sauvarṇo meruścolbamayaḥ smṛtaḥ /
MPur, 113, 15.3 tenāsya śūdratā siddhā meror nāmārthakarmataḥ //
MPur, 113, 20.2 vedyardhaṃ dakṣiṇaṃ meroruttarārdhaṃ tathottaram //
MPur, 113, 30.1 harivarṣātparaṃ cāpi merostu tadilāvṛtam /
MPur, 113, 34.1 tayormadhye tu vijñeyo meruryatra tvilāvṛtam /
MPur, 113, 37.1 parimaṇḍalayormadhye meruḥ kanakaparvataḥ /
MPur, 113, 39.1 merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ /
MPur, 113, 43.1 sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ /
MPur, 114, 73.2 merostu dakṣiṇe pārśve niṣadhasyottareṇa vā //
MPur, 114, 77.1 meruṃ pradakṣiṇaṃ kṛtvā jambūmūlagatā punaḥ /
MPur, 121, 67.1 meroḥ pārśvātprabhavati hradaścandraprabho mahān /
MPur, 122, 8.1 devarṣigandharvayutaḥ prathamo merurucyate /
MPur, 124, 13.1 tasyāścārdhapramāṇaṃ ca meroścaivottarottaram /
MPur, 124, 13.2 merormadhye pratidiśaṃ koṭirekā tu sā smṛtā //
MPur, 124, 20.2 meroḥ prācyāṃ diśāyāṃ tu mānasottaramūrdhani //
MPur, 124, 21.2 dakṣiṇena punarmerormānasasya tu pṛṣṭhataḥ //
MPur, 124, 22.2 pratīcyāṃ tu punarmerormānasasya tu mūrdhani //
MPur, 124, 23.2 diśyuttarasyāṃ merostu mānasasyaiva mūrdhani //
MPur, 124, 38.2 sarveṣāmuttare merurlokālokasya dakṣiṇe //
MPur, 124, 45.1 mānasottaramerostu antaraṃ triguṇaṃ smṛtam /
MPur, 127, 28.1 eka eva bhramatyeṣa merorantaramūrdhani /
MPur, 127, 28.3 merumālokayanneva pratiyāti pradakṣiṇam //
MPur, 129, 35.2 dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam //
MPur, 130, 11.1 meruparvatasaṃkāśaṃ mayasyāpi puraṃ mahat /
MPur, 131, 21.1 merukūṭanibhe ramya āsane svarṇamaṇḍite /
MPur, 133, 17.2 adhiṣṭhānaṃ śiro merorakṣo mandara eva ca //
MPur, 133, 45.1 taṃ meruśikharākāraṃ trailokyarathamuttamam /
MPur, 135, 5.1 lokapālāḥ sadā yatra tasthurmerugirau yathā /
MPur, 140, 1.2 udite tu sahasrāṃśau merau bhāsākare ravau /
MPur, 140, 55.1 merukailāsakalpāni mandarāgranibhāni ca /
MPur, 154, 9.1 vyaktaṃ merau yajjanāyustavābhūdevaṃ vidmastvatpraṇītaścakāsti /
MPur, 154, 106.1 meruprabhṛtayaścāpi mūrtimanto mahābalāḥ /
MPur, 154, 580.2 nākarotsevituṃ merurupahāraṃ patiṣyataḥ //
MPur, 163, 83.2 taruṇādityasaṃkāśo merustatra mahāgiriḥ //
MPur, 169, 5.1 himavantaṃ ca meruṃ ca nīlaṃ niṣadhameva ca /
MPur, 172, 39.2 anantaraśmibhiryukte vistīrṇe merugahvare //
MPur, 173, 8.2 adhyatiṣṭhadraṇākāṅkṣī meruṃ dīpta ivāṃśumān //
MPur, 174, 10.2 kṛtsnaḥ parivṛto merurbhāskarasyeva tejasā //
MPur, 174, 22.1 udayāstagacakreṇa meruparvatagāminā /
Nāṭyaśāstra
NāṭŚ, 2, 65.2 yathācalo girirmerurhimavāṃśca mahābalaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 85.1 yo dadyāt kāñcanaṃ meruṃ kṛtsnāṃ caiva vasuṃdharām /
Saṃvitsiddhi
SaṃSi, 1, 28.1 meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat /
Varāhapurāṇa
VarPur, 27, 2.1 tenātmavān surāḥ sarve tyājitā meruparvatam /
Viṣṇupurāṇa
ViPur, 1, 2, 56.1 merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ /
ViPur, 1, 10, 3.1 āyatir niyatiś caiva meroḥ kanye mahātmanaḥ /
ViPur, 2, 1, 19.1 ilāvṛtāya pradadau merur yatra tu madhyame /
ViPur, 2, 1, 21.2 meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya pradattavān //
ViPur, 2, 2, 7.2 tasyāpi merurmaitreya madhye kanakaparvataḥ //
ViPur, 2, 2, 13.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvija //
ViPur, 2, 2, 15.2 ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ //
ViPur, 2, 2, 16.1 meroścaturdiśaṃ tatra navasāhasravistṛtam /
ViPur, 2, 2, 17.1 viṣkambhā racitā meror yojanāyutam ucchritāḥ /
ViPur, 2, 2, 23.1 bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime /
ViPur, 2, 2, 25.4 vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ //
ViPur, 2, 2, 28.1 meroranantarāṅgeṣu jaṭharādiṣvavasthitāḥ /
ViPur, 2, 2, 29.2 meror upari maitreya brahmaṇaḥ prathitā divi //
ViPur, 2, 2, 37.2 tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ //
ViPur, 2, 2, 41.2 meroḥ paścimadigbhāge yathāpūrvau tathā sthitau //
ViPur, 2, 2, 43.2 jaṭharādyāḥ sthitā meror yeṣāṃ dvau dvau caturdiśam //
ViPur, 2, 2, 44.1 meroścaturdiśaṃ ye tu proktāḥ kesaraparvatāḥ /
ViPur, 2, 8, 19.1 ṛte 'maragirermerorupari brahmaṇaḥ sabhām /
ViPur, 2, 8, 20.2 sarveṣāṃ dvīpavarṣāṇāṃ meruruttarato yataḥ //
ViPur, 2, 8, 112.1 merupṛṣṭhe patatyuccairniṣkrāntā śaśimaṇḍalāt /
ViPur, 3, 5, 4.1 ṛṣiryo 'dya mahāmerau samājenāgamiṣyati /
ViPur, 5, 1, 12.2 jagāma dharaṇī merau samāje tridivaukasām //
ViPur, 5, 1, 66.2 merupṛṣṭhaṃ surā jagmuravateruśca bhūtale //
ViPur, 5, 38, 72.1 jiteṣvasurasaṃgheṣu merupṛṣṭhe mahotsavaḥ /
ViPur, 6, 8, 26.2 meror ivāṇur yasyaitad yanmayaṃ ca dvijottama //
Śatakatraya
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
ŚTr, 1, 101.1 majjatv ambhasi yātu meruśikharaṃ śatruṃ jayatvāhave vāṇijyaṃ kṛṣisevane ca sakalā vidyāḥ kalāḥ śikṣatām /
ŚTr, 1, 108.1 vahnis tasya jalāyate jalanidhiḥ kulyāyate tatkṣaṇānmeruḥ svalpaśilāyate mṛgapatiḥ sadyaḥ kuraṅgāyate /
ŚTr, 3, 30.2 itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ svātmanyeva samāptahemamahimā merur na me rocate //
ŚTr, 3, 76.1 yato meruḥ śrīmān nipatati yugāntāgnivalitaḥ samudrāḥ śuṣyanti pracuramakaragrāhanilayāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 44.1 āyatiṃ niyatiṃ caiva sute merus tayor adāt /
BhāgPur, 11, 16, 21.1 dhiṣṇyānām asmy ahaṃ merur gahanānāṃ himālayaḥ /
Bhāratamañjarī
BhāMañj, 1, 418.2 hṛṣṭāścerurvaśiṣṭhasya merupārśve tapovane //
BhāMañj, 1, 976.1 sa meruśṛṅgāttatyāja tanuṃ nāgācca pañcatām /
BhāMañj, 1, 1023.2 upāviśanmahīpālā merukūṭeṣvivāmarāḥ //
BhāMañj, 1, 1352.1 pratyagragalitasyeva meroḥ kāñcanavīcibhiḥ /
BhāMañj, 5, 193.2 merukūṭopaviṣṭeṣu rājasu tridaśeṣviva //
BhāMañj, 5, 384.2 bhānti meruprabhāḥ sarve narāḥ śrīvatsalāñchanāḥ //
BhāMañj, 6, 25.1 jambūkhaṇḍaṃ tathā meroradho yatphalavisrutā /
BhāMañj, 7, 11.2 saṃdhyājuṣā nirjhariṇā meruṇeva divākaraḥ //
BhāMañj, 7, 242.1 bhuvi vā divi pātāle merumandarakandare /
BhāMañj, 12, 83.1 merupārśvaṃ prayātāste ye padbhyāṃ vāhanairhatāḥ /
BhāMañj, 13, 1119.1 karṇikāravane meroḥ purā śītāṃśuśekharaḥ /
BhāMañj, 13, 1126.1 meruvarṣānatikramya mithilāṃ praviveśa saḥ /
BhāMañj, 13, 1433.2 meroḥ śṛṅgādiva śvabhre patito vilalāpa saḥ //
BhāMañj, 13, 1648.1 dhanadasya pure ramye merau vā nandane vane /
BhāMañj, 13, 1697.2 muhūrtamapi labhyante naite meruśatairapi //
BhāMañj, 14, 29.2 anekameruvipulaṃ lebhe hema sa pārthivaḥ //
BhāMañj, 17, 10.2 dadṛśurmerumuttuṅgaśṛṅgāliṅgitanandanam //
BhāMañj, 19, 34.1 parvatairmerumādāya dogdhāraṃ śailabhājane /
Garuḍapurāṇa
GarPur, 1, 15, 32.2 merurmātā pramāṇaṃ ca mādhavo malavarjitaḥ //
GarPur, 1, 47, 24.2 meruśca mandaraścaiva vimānaśca tathāparaḥ //
GarPur, 1, 47, 39.1 śataśṛṅgasamāyukto meruḥ prāsāda uttamaḥ /
GarPur, 1, 54, 7.2 jambūdvīpe sthito merurlakṣayojanavistṛtaḥ //
GarPur, 1, 55, 2.1 tataḥ kimpuruṣo varṣo merordakṣiṇataḥ smṛtaḥ /
Kathāsaritsāgara
KSS, 3, 6, 86.2 gaṅgainam atyajanmerau vahnikuṇḍe harājñayā //
KSS, 3, 6, 89.2 śiśriye meruśṛṅgāṇi durgāṇyujhitasaṃgaraḥ //
KSS, 6, 2, 65.2 sāsya bhūmir narendrasya dyaur meruśikharairiva //
Kālikāpurāṇa
KālPur, 55, 49.1 eko merustatra deyaḥ sarvebhyaḥ sthūlasambhavaḥ /
Mātṛkābhedatantra
MBhT, 7, 30.2 jūṃkāraṃ vāmapārśve tu sakāraṃ merum eva tu //
MBhT, 11, 33.1 merutulyaṃ suvarṇaṃ tu brāhmaṇe vedapārage /
MBhT, 12, 24.2 merutulyasuvarṇena tatphalaṃ na hi labhyate //
MBhT, 12, 31.1 puṣpaṃ ca merusadṛśaṃ liṅgopari niyojanāt /
MBhT, 13, 14.1 meruṃ ca grathanaṃ kuryāt tadūrdhve granthisaṃyutam /
Narmamālā
KṣNarm, 3, 33.2 merorarkahayollīḍhaśaṣpahemataṭabhramam //
Rasaratnasamuccaya
RRS, 5, 5.2 tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //
Rasaratnākara
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
Rasendracintāmaṇi
RCint, 8, 94.1 sthānādapaiti meruśca pṛthvī paryeti vāyunā /
Rasendracūḍāmaṇi
RCūM, 14, 4.2 tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //
Skandapurāṇa
SkPur, 1, 17.1 meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam /
SkPur, 8, 30.3 vimānaṃ merusaṃkāśaṃ nānāratnavibhūṣitam //
SkPur, 21, 36.1 himavadvindhyavāsāya meruparvatavāsine /
SkPur, 23, 12.2 āsanaṃ merusaṃkāśaṃ manoramamathāharan //
Tantrasāra
TantraS, 8, 12.0 merau hi tatrasthe na bhavet tathāvidho ghaṭaḥ //
Tantrāloka
TĀ, 8, 43.2 tato bhūmyūrdhvato meruḥ sahasrāṇi sa ṣoḍaśa //
TĀ, 8, 46.2 madhye merusabhā dhātustadīśadiśi ketanam //
TĀ, 8, 48.1 cakravāṭaścaturdikko meruratra tu lokapāḥ /
TĀ, 8, 58.1 te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam /
TĀ, 8, 58.2 meroḥ pradakṣiṇāpyodagdikṣu viṣkambhaparvatāḥ //
TĀ, 8, 60.1 etairbhuvamavaṣṭabhya merustiṣṭhati niścalaḥ /
TĀ, 8, 62.2 mervadho lavaṇābdhyantaṃ jambudvīpaḥ samantataḥ //
TĀ, 8, 65.1 meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ /
TĀ, 8, 69.1 meroḥ paścimato gandhamādo yastasya paścime /
TĀ, 8, 70.1 meroḥ pūrvaṃ mālyavānyo bhadrāśvastasya pūrvataḥ /
TĀ, 8, 72.1 merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam /
TĀ, 8, 74.1 yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam /
TĀ, 8, 76.1 merordakṣiṇato hemaniṣadhau yau tadantare /
TĀ, 8, 78.1 tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe /
TĀ, 8, 93.1 evaṃ meroradho jambūrabhito yaḥ sa vistarāt /
TĀ, 8, 106.2 svādvarṇavāntaṃ mervardhād yojananām iyaṃ pramā //
TĀ, 8, 110.1 sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ /
TĀ, 8, 117.2 tato merustato nāgā meghā hemāṇḍakaṃ tataḥ //
TĀ, 8, 118.1 brahmaṇo 'ṇḍakaṭāhena merorardhena koṭayaḥ /
TĀ, 8, 245.2 tābhya īśānamūrtiryā sā merau sampratiṣṭhitā //
TĀ, 9, 33.2 yadi tatra bhavenmerurbhaviṣyanvāpi kaścana //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 9.2 merumadhyasthitā nāḍī mahādhīrā ca muktidā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.1 merutulyasuvarṇaṃ tu brāhmaṇe vedapārage /
ToḍalT, Navamaḥ paṭalaḥ, 2.3 ardhacandraśca binduśca navārṇo merurucyate //
Ānandakanda
ĀK, 1, 2, 94.2 āsanasya ṛṣirmeruḥ sutalaṃ chanda īritam //
ĀK, 1, 2, 166.2 parvatā merumukhyāśca bhāskarādyā nava grahāḥ //
ĀK, 1, 2, 216.2 mahāmerusamaṃ svarṇaṃ dattvā yattat phalaṃ bhavet //
ĀK, 1, 12, 2.3 kailāsānmandarānmerorvindhyādreśca himālayāt //
Āryāsaptaśatī
Āsapt, 2, 144.2 viśrāmyati subhaga tvām aṅgulir āsādya merum iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
Gheraṇḍasaṃhitā
GherS, 5, 57.1 adhamāj jāyate gharmo merukampaś ca madhyamāt /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 37.1 meruṃ vijitya svastho 'bhūt putrābhyāṃ saha pārthiva /
GokPurS, 11, 37.2 ramyo ramaṇakaś caivaṃ meruputrau nṛpottama //
Haribhaktivilāsa
HBhVil, 4, 278.2 kurute puṇyakarmāṇi merutulyāni tāni vai //
HBhVil, 5, 20.1 āsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ /
HBhVil, 5, 415.2 jāyate meruṇā tulyaṃ śālagrāmaśilārpitam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 52.1 yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 53.2 tad bhaikṣyaṃ meruṇā tulyaṃ taj jalaṃ sāgaropamam //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 59.1 merumadhyamilāpīṭhaṃ saptadvīpaṃ ca sārṇavam /
SkPur (Rkh), Revākhaṇḍa, 15, 38.1 hiraṇmayenaiva samutsṛjan sa daṇḍena yadvad bhagavān sameruḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 16.2 yugamadhye sthito meruryugasyādho mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 20.2 durgamaṃ merupṛṣṭhaṃ sa līlayaiva gato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 126, 16.2 sā bhikṣā meruṇā tulyā tajjalaṃ sāgaropamam //
SkPur (Rkh), Revākhaṇḍa, 149, 22.1 ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 7.2 cacāra merukāntāre vaḍavā tapa ulbaṇam //