Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Narmamālā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 6, 49, 2.1 meṣa iva vai saṃ ca vi corv acyase yad uttaradrāv uparaś ca khādataḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 50.1 tasyām utsṛṣṭāyāṃ meṣamajaṃ vālabhate //
BaudhGS, 2, 7, 25.1 atha yadi gāṃ na labhate meṣam ajaṃ vālabhate //
BaudhGS, 2, 11, 51.1 atha yadi gāṃ na labhate meṣamajaṃ vālabhate //
BaudhGS, 2, 11, 53.1 khaḍgamṛgamahiṣameṣavarāhapṛṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdhrāṇasānām akṣayyaṃ tilamadhusaṃsṛṣṭam //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 4.11 avir itarā meṣa itaraḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 13.4 bheṣajamasi bheṣajaṃ gave 'śvāya puruṣāya bheṣajaṃ sugaṃ meṣāya meṣyai subheṣajaṃ yathāsaditi //
Gautamadharmasūtra
GautDhS, 2, 6, 15.2 matsyahariṇaruruśaśakūrmavarāhameṣamāṃsaiḥ saṃvatsarāṇi /
Gobhilagṛhyasūtra
GobhGS, 3, 2, 51.0 āgneye 'ja aindre meṣo gauḥ pāvamāne parvadakṣiṇāḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 9.0 āgneye samāpte 'ja aindre meṣo gauḥ pāvamāne parvadakṣiṇā //
Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 25, 28.0 aurṇāyavam āvike meṣe ca //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 6.0 meṣamithunaṃ ca //
KātyŚS, 5, 5, 2.0 meṣamithunaṃ ca //
KātyŚS, 5, 5, 3.0 mārutyāṃ meṣam //
KātyŚS, 5, 5, 17.0 payasyāpracaraṇakāle meṣau vyatiharataḥ //
KātyŚS, 5, 5, 18.0 anyatareṇāvadānena saha meṣam //
KātyŚS, 20, 7, 19.0 chāgosrameṣāḥ paśvabhidhānād yathāliṅgam //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 4, 6.0 atho asmabhyaṃ bheṣajaṃ subheṣajaṃ yathāsati sugaṃ meṣāya meṣyai //
MS, 1, 10, 11, 21.0 atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ //
MS, 2, 7, 17, 10.1 meṣam āraṇyam anu te diśāmi /
MS, 2, 7, 17, 10.3 meṣaṃ te śug ṛcchatu /
MS, 3, 11, 2, 6.0 hotā yakṣat tanūnapāt sarasvatīm avir meṣo na bheṣajam //
MS, 3, 11, 2, 13.0 meṣaḥ sarasvatī bhiṣag ratho na candry aśvinoḥ //
MS, 3, 11, 2, 70.0 svāhā meṣaṃ sarasvatyai //
MS, 3, 11, 4, 8.2 chāgair na meṣair ṛṣabhaiḥ sutāḥ śaṣpair na tokmabhiḥ /
MS, 3, 11, 4, 13.1 yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsā āhutāḥ /
MS, 3, 11, 9, 11.1 avir na meṣo nasi vīryāya prāṇasya panthā amṛtaṃ grahābhyām /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 13.2 rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti vā //
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
Taittirīyasaṃhitā
TS, 1, 8, 6, 14.1 sugam meṣāya meṣyai //
TS, 1, 8, 21, 10.1 sārasvatam meṣam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 59.2 sukhaṃ meṣāya meṣyai //
Vārāhagṛhyasūtra
VārGS, 3, 12.1 agnidhanvantarī putravratī chāgameṣābhyām iṣṭvā dīrghāṇāṃ vyāhṛtibhiḥ kumāraṃ catuḥ prāśayet /
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 19.0 śamīparṇaiḥ pūrayitvā śeṣasya meṣaṃ ca meṣīṃ ca kurutaḥ //
VārŚS, 1, 7, 2, 24.0 mārutyāṃ pratiprasthātā meṣam avadadhāti vāruṇyām adhvaryur meṣīm //
VārŚS, 1, 7, 2, 36.0 mārutyāḥ pratiprasthātā pūrveṇāvadānena saha meṣīm avadyati vāruṇyā adhvaryur uttareṇa saha meṣam //
VārŚS, 3, 1, 1, 20.0 paśūn upākaroty āgneyam ajam aindrāgnam ajam aindraṃ vṛṣṇiṃ sārasvatīṃ meṣīṃ sārasvataṃ meṣaṃ mārutīṃ pṛśniṃ vaśāṃ saptadaśa prājāpatyān śyāmāṃs tūparān ajān ekarūpān sārasvatīṃ meṣīm apannadatīm //
VārŚS, 3, 4, 4, 22.2 viśvebhyo devebhyaś chāgānām uṣṭrāṇāṃ meṣāṇāṃ vapānāṃ medasa itītareṣām //
Āpastambaśrautasūtra
ĀpŚS, 18, 2, 13.1 sārasvataṃ meṣam upākṛtya saptadaśa prājāpatyān paśūn upākaroti śyāmāṃs tūparān ekarūpān //
ĀpŚS, 19, 2, 1.1 āśvinaṃ dhūmram ajaṃ sārasvataṃ meṣam aindram ṛṣabhaṃ vṛṣṇiṃ vā bārhaspatyam //
ĀpŚS, 20, 11, 16.0 meṣas tvā pacatair avatv ity apāvyāni //
ĀpŚS, 20, 17, 4.1 meṣas tvā pacatair avatv iti paryagnau kriyamāṇe 'pāvyāni juhoti //
ĀpŚS, 20, 19, 5.1 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasām anubrūhi /
ĀpŚS, 20, 19, 5.2 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasāṃ preṣyeti saṃpraiṣau //
Ṛgveda
ṚV, 1, 43, 6.1 śaṃ naḥ karaty arvate sugam meṣāya meṣye /
ṚV, 1, 51, 1.1 abhi tyam meṣam puruhūtam ṛgmiyam indraṃ gīrbhir madatā vasvo arṇavam /
ṚV, 1, 52, 1.1 tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate /
ṚV, 1, 116, 16.1 śatam meṣān vṛkye cakṣadānam ṛjrāśvaṃ tam pitāndhaṃ cakāra /
ṚV, 1, 117, 17.1 śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā /
ṚV, 1, 117, 18.2 jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatam ekaṃ ca meṣān //
ṚV, 8, 2, 40.2 meṣo bhūto 'bhi yann ayaḥ //
ṚV, 8, 97, 12.1 nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā /
ṚV, 10, 27, 17.1 pīvānam meṣam apacanta vīrā nyuptā akṣā anu dīva āsan /
ṚV, 10, 91, 14.1 yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ /
ṚV, 10, 106, 5.2 vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā //
Ṛgvedakhilāni
ṚVKh, 1, 12, 7.1 havantam meṣān vṛkye śivāyai pitā cakāra ṛṣim andham aśvinā /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 14.1 medhātither meṣeti //
ṢB, 1, 1, 15.1 medhātithiṃ ha kāṇvyāyanaṃ meṣo bhūtvā jahāra //
Mahābhārata
MBh, 1, 192, 7.28 antare duṣkaraṃ sthātuṃ meṣayor mahator iva /
MBh, 3, 97, 3.2 vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram //
MBh, 6, 5, 14.1 gaur ajo manujo meṣo vājyaśvataragardabhāḥ /
MBh, 9, 44, 36.1 vakrānuvakrau balinau meṣavaktrau balotkaṭau /
MBh, 9, 44, 75.1 manuṣyameṣavaktrāśca sṛgālavadanāstathā /
MBh, 9, 44, 77.2 matsyameṣānanāścānye ajāvimahiṣānanāḥ //
MBh, 10, 7, 22.2 meṣavaktrāstathaivānye tathā chāgamukhā nṛpa //
MBh, 12, 79, 6.1 ajo 'gnir varuṇo meṣaḥ sūryo 'śvaḥ pṛthivī virāṭ /
MBh, 12, 208, 13.1 prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ /
MBh, 12, 260, 19.1 ajaścāśvaśca meṣaśca gauśca pakṣigaṇāśca ye /
MBh, 12, 329, 14.2 kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa /
MBh, 13, 86, 22.2 candramāḥ pradadau meṣam ādityo rucirāṃ prabhām //
Manusmṛti
ManuS, 11, 137.2 ajameṣāv anaḍvāhaṃ kharaṃ hatvaikahāyanam //
Rāmāyaṇa
Rām, Bā, 48, 6.1 ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ /
Rām, Bā, 48, 6.2 meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata //
Rām, Bā, 48, 7.1 aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati /
Rām, Bā, 48, 8.2 utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan //
Rām, Bā, 48, 9.2 aphalān bhuñjate meṣān phalais teṣām ayojayan //
Rām, Bā, 48, 10.1 indras tu meṣavṛṣaṇas tadā prabhṛti rāghava /
Rām, Ār, 10, 55.1 bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam /
Rām, Ār, 10, 57.1 tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan /
Rām, Ār, 10, 62.2 bhrātus te meṣarūpasya gatasya yamasādanam //
Rām, Ār, 39, 14.2 rakṣyamāṇā na vardhante meṣā gomāyunā yathā //
Saundarānanda
SaundĀ, 11, 25.1 titāḍayiṣayāsṛpto yathā meṣo 'pasarpati /
Amarakośa
AKośa, 1, 115.2 rāśīnām udayo lagnaṃ te tu meṣavṛṣādayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 32.2 meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ //
AHS, Cikitsitasthāna, 4, 38.1 gogajāśvavarāhoṣṭrakharameṣājaviḍrasam /
AHS, Cikitsitasthāna, 9, 33.2 rasaṃ susiddhapūtaṃ vā chāgameṣāntarādhijam //
AHS, Utt., 3, 2.1 skando viśākho meṣākhyaḥ śvagrahaḥ pitṛsaṃjñitaḥ /
AHS, Utt., 14, 31.1 jātīśirīṣadhavameṣaviṣāṇipuṣpavaiḍūryamauktikaphalaṃ payasā supiṣṭam /
AHS, Utt., 24, 32.1 śuklaromodgame tadvan maṣī meṣaviṣāṇajā /
AHS, Utt., 24, 38.1 nasyaṃ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 186.2 sṛṣṭaḥ piṣṭamayo viṣṇur meṣāmiṣabhṛtodaraḥ //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 6.10 lāvakakukkuṭameṣayuddhāni /
KāSū, 2, 1, 25.3 yathā meṣayor abhighāte kapitthayor bhede mallayor yuddha iti /
KāSū, 4, 1, 32.8 meṣakukkuṭalāvakaśukaśārikāparabhṛtamayūravānaramṛgāṇām avekṣaṇam /
KāSū, 6, 1, 11.1 lāvakakukkuṭameṣayuddhaśukaśārikāpralāpanaprekṣaṇakakalāvyapadeśena pīṭhamardo nāyakaṃ tasyā udavasitam ānayet /
KāSū, 7, 1, 4.2 meṣabastamuṣkasiddhasya payasaḥ saśarkarasya pānaṃ vṛṣatvayogaḥ /
Liṅgapurāṇa
LiPur, 1, 63, 32.1 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat /
LiPur, 1, 70, 241.1 gaurajaḥ pūruṣo meṣo hyaśvo'śvataragardabhau /
LiPur, 1, 82, 75.1 meṣo vṛṣo'tha mithunas tathā karkaṭakaḥ śubhaḥ /
Matsyapurāṇa
MPur, 6, 33.1 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat /
MPur, 118, 56.1 urabhrāṃśca tathā meṣānsāraṅgānatha kūkurān /
MPur, 148, 51.1 meṣasya dvīpibhirbhīmaiḥ kuñjaraiḥ kālaneminaḥ /
MPur, 148, 55.1 kālaśuklamahāmeṣamārūḍhaḥ śumbhadānavaḥ /
MPur, 151, 5.2 śumbho'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam //
MPur, 152, 28.2 tayā bhuśuṇḍyā ca pipeṣa meṣaṃ śumbhasya pattraṃ dharaṇīdharābham //
MPur, 152, 29.1 tasmādavaplutya hatācca meṣād bhūbhau padātiḥ sa tu daityanāthaḥ /
MPur, 154, 531.1 vyāghrebhavadanāḥ kecitkecinmeṣājarūpiṇaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.13 codanādhyayanādivacanād meṣavad ubhayakarmajaḥ /
Suśrutasaṃhitā
Su, Utt., 15, 27.2 cūrṇāñjanaṃ kārayitvā bhājane meṣaśṛṅgaje //
Su, Utt., 17, 31.1 hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ /
Su, Utt., 17, 45.2 meṣasya puṣpair madhukena saṃyutaṃ tadañjanaṃ sarvakṛte prayojayet //
Su, Utt., 36, 9.2 kumārapitṛmeṣāya vṛkṣamūle nivedayet //
Su, Utt., 37, 6.1 naigameṣastu pārvatyā sṛṣṭo meṣānano grahaḥ /
Su, Utt., 50, 20.1 tadvacchvāvinmeṣagośalyakānāṃ romāṇyantardhūmadagdhāni cātra /
Sūryasiddhānta
SūrSiddh, 1, 57.2 vinā tu pātamandoccān meṣādau tulyatām itāḥ //
Tantrākhyāyikā
TAkhy, 1, 34.1 apaśyac ca mahan meṣayuddham //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 2.0 ubhayakarmajo meṣayorapasarpaṇāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
Viṣṇupurāṇa
ViPur, 1, 5, 51.1 gaur ajaḥ puruṣo meṣā aśvāśvataragardabhāḥ /
ViPur, 2, 8, 67.2 tulāmeṣagate bhānau samarātridinaṃ tu tat //
ViPur, 2, 8, 74.3 meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ //
ViPur, 4, 6, 61.1 rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa //
Viṣṇusmṛti
ViSmṛ, 50, 28.1 meṣājavadhe ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 271.2 kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyanaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 30.1 rāśīnāmudayo lagnaṃ meṣaprabhṛtayastu te /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 6.0 yathā atyantānupayukto'pi kharameṣādiviḍraso binduśaḥ śvāsakāsādau atyantāpathyo'pi māṣa iṇḍurīkṛtaḥ sanavanīto 'rditādau //
Bhāratamañjarī
BhāMañj, 13, 1021.1 meṣeṣu pittabhedaṃ ca hikkāśvāsaṃ śukeṣu ca /
Garuḍapurāṇa
GarPur, 1, 19, 3.1 ṣaṣṭhyāṃ ca karkaṭe meṣe mūlāśleṣāmaghādiṣu /
GarPur, 1, 59, 33.2 meṣe karkaṭake ṣaṣṭhī kanyāyāṃ mithune 'ṣṭamī //
GarPur, 1, 60, 7.1 meṣa aṅgārakakṣetraṃ vṛṣaḥ śukrasya kīrtitaḥ /
GarPur, 1, 61, 17.1 siṃhena makaraḥ śreṣṭhaḥ kanyayā meṣa uttamaḥ /
GarPur, 1, 105, 36.2 kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyaṇaḥ //
GarPur, 1, 107, 38.1 mayūrameṣaghātī ca ahorātreṇa śudhyati /
Hitopadeśa
Hitop, 1, 88.4 mārjāro mahiṣo meṣaḥ kākaḥ kāpuruṣas tathā /
Kṛṣiparāśara
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 128.1 meṣalagne paśuṃ hanyāt karkaṭe jalajādbhayam /
Narmamālā
KṣNarm, 1, 124.1 mudgakambalamāyūropānanmeṣavihaṅgamam /
KṣNarm, 2, 59.1 tāṃ ca meṣaghṛtāmikṣākilāṭamadhusampadam /
KṣNarm, 3, 8.2 daśa kṛṣṇā daśa śvetāśchāgā meṣāścaturdaśa //
Rasahṛdayatantra
RHT, 16, 2.1 maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /
Rasaprakāśasudhākara
RPSudh, 1, 123.2 matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ //
RPSudh, 5, 123.1 kāṃjike vātha takre vā nṛmūtre meṣamūtrake /
Rasaratnasamuccaya
RRS, 10, 74.3 ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā //
Rasaratnākara
RRĀ, R.kh., 5, 38.1 meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ /
RRĀ, V.kh., 10, 39.1 kūrmasūkarameṣāhijalūkāmatsyajāpi vā /
RRĀ, V.kh., 17, 55.1 śṛgālameṣakūrmāhiśalyāni ca śilājatu /
Rasendracintāmaṇi
RCint, 3, 132.1 bhekasūkarameṣāhimatsyakūrmajalaukasām /
RCint, 7, 14.1 meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /
Rasendracūḍāmaṇi
RCūM, 9, 29.1 mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk /
RCūM, 10, 116.1 nṛmūtre meṣamūtre vā takre vā kāñjike tathā /
Rasādhyāya
RAdhy, 1, 81.1 gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ /
Rasārṇava
RArṇ, 5, 37.0 vasā pañcavidhā matsyameṣāhinarabarhijā //
RArṇ, 6, 81.1 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
RArṇ, 6, 85.1 mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /
RArṇ, 6, 90.2 ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /
RArṇ, 6, 98.2 meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ //
RArṇ, 8, 84.1 bhekaśūkarameṣāhimatsyakūrmajalaukasām /
RArṇ, 12, 161.1 meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram /
RArṇ, 17, 109.1 gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham /
RArṇ, 17, 113.1 madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 46.1 meṣo bheḍo huḍo meṇḍhraḥ ūrṇāyur uraṇastathā /
RājNigh, Siṃhādivarga, 47.0 nānādeśaviśeṣeṇa meṣā nānāvidhā amī //
RājNigh, Sattvādivarga, 85.1 yadā tulāyāṃ meṣe ca sūryasaṃkramaṇaṃ kramāt /
RājNigh, Miśrakādivarga, 58.1 mūtrāṇi hastimahiṣoṣṭragavājakānāṃ meṣāśvarāsabhakamānuṣamānuṣīṇām /
Tantrāloka
TĀ, 6, 105.2 yathārke meṣage rāhāvaśvinīsthe 'śvinīdine //
TĀ, 6, 115.2 meṣaṃ prāpte ravau puṇyaṃ viṣuvatpāralaukikam //
Ānandakanda
ĀK, 1, 4, 481.1 tailaṃ kūrmavarāhādimeṣamatsyasamudbhavam /
ĀK, 1, 14, 17.2 meṣaśṛṅgī tu meṣasya śṛṅgābhaṃ mohadaṃ punaḥ //
ĀK, 1, 15, 82.2 lepanaṃ meṣatailena stambhayedagnimujjvalam //
ĀK, 1, 15, 501.1 kṣīrānvitā meṣaśabdājjāyante pallavānyapi /
ĀK, 1, 20, 25.2 pakṣiṇo vṛṣabhā meṣāḥ kiṃ muktāstripurāmbike //
ĀK, 1, 21, 76.1 meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ /
ĀK, 1, 23, 380.2 meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram //
ĀK, 1, 23, 438.1 meṣasya śṛṅgaṃ śṛṅgīṃ ca kṛṣṇonmattāśvamārakam /
ĀK, 2, 8, 82.2 pañcāṅgaṃ śarapuṃkhasya hyasthinī kharameṣayoḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 guñjāphalāni ūrṇā meṣaromāṇi guḍasaindhave prasiddhe //
Bhāvaprakāśa
BhPr, 7, 3, 245.0 meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 3, 16.2, 11.2 ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā /
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
Rasārṇavakalpa
RAK, 1, 257.3 meṣaśṛṅgasya yogena vajraṃ tu mriyate kṣaṇāt //
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.10 anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati /