Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 105.2 mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī //
RājNigh, Parp., 21.2 svarakṛd rocanī caiva mehahṛc ca rasāyanī //
RājNigh, Parp., 40.1 pāṣāṇabhedo madhuras tikto mehavināśanaḥ /
RājNigh, Parp., 42.1 vaṭapattrī himā gaulyā mehakṛcchravināśinī /
RājNigh, Parp., 44.1 śilāvalkaṃ himaṃ svādu mehakṛcchravināśanam /
RājNigh, Parp., 61.2 raktapittakaphaśvāsamehahārī rasāyanī //
RājNigh, Parp., 83.2 raktapittaharā mehabhūtātīsāranāśanī //
RājNigh, Parp., 93.1 bhūdhātrī tu kaṣāyāmlā pittamehavināśanī /
RājNigh, Pipp., 97.2 rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam //
RājNigh, Pipp., 194.2 vraṇamehajvaraśleṣmaviṣanetrāmayāpahā //
RājNigh, Pipp., 199.2 mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī //
RājNigh, Pipp., 202.1 tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut /
RājNigh, Śat., 20.2 viṣamajvaramehārśaḥśophasaṃtāpanāśanī //
RājNigh, Śat., 43.2 kṛcchrāśmarīmehavidāhanāśanau rasāyanau tatra bṛhad guṇottaraḥ //
RājNigh, Mūl., 88.2 kuṣṭhamehakrimiharā vṛṣyā balyā rasāyanī //
RājNigh, Mūl., 104.2 tiktā ca pittaśūlaghnī mūtramehāmayāpahā //
RājNigh, Prabh, 43.2 udarakṛmimehaghno vraṇagulmanivāraṇaḥ //
RājNigh, Prabh, 47.2 jvarakaṇḍūkuṣṭhamehakaphaviṣṭambhanāśanaḥ //
RājNigh, Āmr, 68.2 kaphavātodarānāhamehadurnāmanāśanaḥ //
RājNigh, Āmr, 72.2 vṛṣyā sthaulyakarī hṛdyā susnigdhā mehanāśakṛt //
RājNigh, Āmr, 158.2 dāhapittavamīmehaśophaghnaṃ ca rasāyanam //
RājNigh, 12, 77.2 vātātisāramehaghnaṃ laghu vṛṣyaṃ ca dīpanam //
RājNigh, 12, 117.2 kuṣṭhakaṇḍūjvarahare mehadurgandhināśane //
RājNigh, 12, 126.2 śleṣmamehāśmarīkṛcchranāśanī ca sugandhadā //
RājNigh, 13, 22.1 trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /
RājNigh, 13, 36.2 kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //
RājNigh, 13, 42.2 paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //
RājNigh, 13, 73.2 mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //
RājNigh, 13, 118.2 mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //
RājNigh, Pānīyādivarga, 5.2 rucyaṃ dīpanadaṃ tṛṣṇāśramamehāpahārakam //
RājNigh, Pānīyādivarga, 58.1 dhātukṣaye raktavikāradoṣe vāntyasramehe viṣavibhrameṣu /
RājNigh, Pānīyādivarga, 129.1 śvitramehakrimighnaṃ ca vidyācchāttraṃ guṇottaram /
RājNigh, Kṣīrādivarga, 14.2 sthaulyamehaharaṃ pathyaṃ lomaśaṃ guru vṛddhidam //
RājNigh, Kṣīrādivarga, 101.2 durnāmodaraśūlāsraśophamehaviṣāpaham //
RājNigh, Śālyādivarga, 72.1 śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca /
RājNigh, Śālyādivarga, 85.1 caṇako madhuro rūkṣo mehajid vātapittakṛt /
RājNigh, Rogādivarga, 19.1 mūtradoṣastu vijñeyaḥ prameho meha ityapi /