Occurrences

Madanapālanighaṇṭu

Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 33.1 triphalā kuṣṭhamehāsrakaphapittavināśinī /
MPālNigh, Abhayādivarga, 38.1 śvāsakāsajvaracchardimehakuṣṭhakṣayāpahaḥ /
MPālNigh, Abhayādivarga, 129.2 vraṇapittakaphacchardikuṣṭhahṛllāsamehanut //
MPālNigh, Abhayādivarga, 223.1 mūrvā sarā guruḥ svādustiktā pittāsramehanut /
MPālNigh, Abhayādivarga, 226.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
MPālNigh, Abhayādivarga, 229.2 varṇyā tvagdoṣamehāsraśophapāṇḍuvraṇāpahā //
MPālNigh, Abhayādivarga, 237.1 rūkṣā hanti kaphaśvāsakuṣṭhamehajvarakṛmīn /
MPālNigh, Abhayādivarga, 249.2 hṛdyā rasāyanī śophakuṣṭhārśojvaramehajit //
MPālNigh, Abhayādivarga, 254.2 vṛṣyo vātāmavātāsraśophamehakaphān jayet //
MPālNigh, Abhayādivarga, 274.2 rasāyanī kaṣāyoṣṇāsmṛtimehavināśinī /
MPālNigh, Abhayādivarga, 276.2 arkapuṣpī kṛmiśleṣmamehacittavikārahṛt //
MPālNigh, Abhayādivarga, 284.1 svaryā smṛtipradā kuṣṭhapāṇḍumehāsrakāsajit /
MPālNigh, Abhayādivarga, 286.2 anyoṣṇā kuṣṭhamehāśmakṛcchrajvaraharā laghuḥ //
MPālNigh, 2, 13.2 gulmamehakaphasthaulyamedaḥślīpadapīnasān //
MPālNigh, 4, 11.2 raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /
MPālNigh, 4, 12.3 cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //
MPālNigh, 4, 13.3 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
MPālNigh, 4, 19.2 abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //
MPālNigh, 4, 20.1 gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /
MPālNigh, 4, 24.1 cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ /