Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Śārṅgadharasaṃhitā
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 10, 37.2 yo mūtrayen na taṃ mehaṃ raktapittaṃ tu tad viduḥ //
AHS, Cikitsitasthāna, 16, 22.2 kuṣṭhānyajarakaṃ mehaṃ śophaṃ śvāsam arocakam //
Suśrutasaṃhitā
Su, Cik., 5, 44.1 gulmaṃ mehamudāvartamudaraṃ sabhagandaram /
Su, Cik., 13, 14.2 mehaṃ kuṣṭhamapasmāramunmādaṃ ślīpadaṃ garam //
Garuḍapurāṇa
GarPur, 1, 159, 36.1 yo mūtrayeta tan mehaṃ raktapittaṃ tu tadviduḥ /
Rasamañjarī
RMañj, 6, 220.2 ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //
Rasaratnasamuccaya
RRS, 2, 13.2 sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
Rasendracūḍāmaṇi
RCūM, 10, 13.2 sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
RCūM, 14, 120.2 mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām //
Ānandakanda
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 207.2 ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam //
Yogaratnākara
YRā, Dh., 268.1 pippalī madhunā sārdhaṃ vātamehaṃ hinasti ca /
YRā, Dh., 297.2 mohaṃ mehaṃ ca saṃśodhyaḥ kramādvaidyaistu hiṅgulaḥ //