Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasendrasārasaṃgraha
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Rasasaṃketakalikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 12, 23.1 prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam /
AHS, Cikitsitasthāna, 12, 35.1 sarvān abhibhaven mehān subahūpadravān api /
AHS, Cikitsitasthāna, 16, 20.1 arśāṃsi kāmalāṃ mehān plīhānaṃ śamayanti ca /
AHS, Cikitsitasthāna, 21, 61.1 nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān /
Suśrutasaṃhitā
Su, Cik., 37, 126.2 ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ //
Madanapālanighaṇṭu
MPālNigh, 4, 12.3 cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //
Rasaprakāśasudhākara
RPSudh, 4, 93.2 aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /
RPSudh, 5, 52.1 jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /
Rasendrasārasaṃgraha
RSS, 1, 286.2 mehānhanti hataṃ nāgaṃ sevyaṃ vaṅgaṃ ca tadguṇam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 206.1 niṣkamātro harenmehānmehabaddho raso mahān /
Bhāvaprakāśa
BhPr, 6, 8, 33.3 cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet //
BhPr, 7, 3, 81.2 cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //
Rasasaṃketakalikā
RSK, 2, 30.2 mriyate puṭamātreṇa tanmehān hanti viṃśatim //
RSK, 4, 103.1 rājayakṣmādirogāṃśca mehān jīrṇajvarānapi /