Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Prasannapadā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Atharvaprāyaścittāni
AVPr, 1, 2, 18.0 maitraḥ puroḍāśaś carur vā //
AVPr, 1, 2, 24.0 maitraḥ puroḍāśo nityāḥ purastāddhomāḥ //
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 11.1 maitrībhyām ahar upatiṣṭhate /
BaudhDhS, 2, 18, 21.1 vāruṇībhiḥ sāyaṃ saṃdhyām upasthāya maitrībhiḥ prātaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 6.0 maitraś caruḥ //
KātyŚS, 15, 9, 14.0 evam āvṛttasya caravaḥ sārasvatapauṣṇamaitrakṣaitrapatyavāruṇādityāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 6.1 saṃkāśayā vivahataṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā maitreṇa /
KāṭhGS, 27, 3.3 aghoreṇa cakṣuṣāhaṃ maitreṇa gṛhāṇāṃ paśyantī vaya uttirāmi /
Kāṭhakasaṃhitā
KS, 6, 7, 65.0 yan na suvarṇaṃ na lohitaṃ tan maitram //
KS, 12, 1, 4.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 46.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 61.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 76.0 maitro brāhmaṇo devatayā //
KS, 15, 5, 11.0 sa maitraś carus svayaṃśṛto bhavati //
KS, 15, 5, 17.0 aśvo maitrasya //
KS, 15, 9, 37.0 maitraś caruḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 11, 12.0 mitrasya carṣaṇīdhṛtā iti maitryopatiṣṭhate //
MS, 1, 8, 6, 25.0 yan na lohitaṃ na suvarṇaṃ tan maitram //
MS, 1, 8, 9, 8.0 maitraṃ caruṃ nirvapet sauryam ekakapālaṃ yasyāhutam agnihotraṃ sūryo 'bhyudiyāt //
MS, 1, 8, 9, 11.0 yan maitro mitrād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 10, 6.0 maitraṃ śarogṛhītam //
MS, 2, 6, 6, 13.0 maitreṇa pūrveṇa pracaranti //
MS, 2, 6, 6, 14.0 aśvo maitrasya dakṣiṇā //
MS, 2, 6, 13, 43.0 maitraś caruḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 7, 1.9 maitraṃ śaraḥ /
TB, 2, 1, 8, 2.5 maitraṃ dugdham /
Taittirīyasaṃhitā
TS, 1, 8, 9, 30.1 ye 'karṇāḥ sa ājye maitraḥ //
TS, 1, 8, 20, 10.1 maitraṃ carum //
TS, 2, 1, 7, 3.4 maitraṃ vā ahar vāruṇī rātriḥ /
TS, 2, 1, 7, 4.3 maitraṃ vā ahar vāruṇī rātriḥ /
TS, 2, 1, 8, 4.6 maitraṃ śvetam ālabheta saṃgrāme saṃyatte samayakāmaḥ /
TS, 2, 1, 9, 2.5 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇam apāṃ cauṣadhīnāṃ ca saṃdhāv annakāmaḥ /
TS, 2, 1, 9, 2.6 maitrīr vā oṣadhayo vāruṇīr āpaḥ /
TS, 2, 1, 9, 3.2 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇaṃ jyogāmayāvī /
TS, 2, 1, 9, 3.3 yan maitro bhavati mitreṇaivāsmai varuṇaṃ śamayati /
TS, 6, 1, 11, 14.0 vi vā enam etad ardhayati yad vāruṇaṃ santam maitraṃ karoti //
Taittirīyāraṇyaka
TĀ, 5, 11, 4.7 maitraḥ śarogṛhītaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 11.0 mitrasya carṣaṇīdhṛto mitro janān pra sa mitreti trayo maitrāḥ //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 54.0 maitrān uttarādharau śrapayanti //
VārŚS, 3, 3, 1, 55.0 maitreṇa pūrveṇa pracaranti //
VārŚS, 3, 3, 1, 56.0 aśvo maitrasya dakṣiṇā śitipṛṣṭho bārhaspatyasya sā vā śvetā śvetavatsā //
Āpastambaśrautasūtra
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 16, 5, 10.0 mitraitām ukhāṃ paceti pacyamānāṃ tisṛbhir maitrībhir upacarati //
ĀpŚS, 18, 11, 2.1 svayamavapannāyā aśvatthaśākhāyai maitraṃ pātraṃ catuḥsraktiṃ karoti //
ĀpŚS, 18, 11, 12.1 pātrasaṃsādanakāle bārhaspatyaṃ caruṃ maitraṃ ca pātraṃ kapālānāṃ sthāne prayunakti //
ĀpŚS, 18, 11, 16.1 yadā śṛto bhavaty athainaṃ maitreṇa pātreṇāpidadhāti //
ĀpŚS, 18, 11, 21.1 bārhaspatyam āsādya maitram āsādayati //
ĀpŚS, 18, 11, 23.2 aśvo maitrasya /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 5, 2, 7.2 sārasvataścaruḥ pauṣṇaścarur maitraścaruḥ kṣaitrapatyaścarur vāruṇaścarur ādityaścarur eta u ṣaḍuttare caravaḥ //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 15, 8.0 priyāya maitraḥ //
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
Aṣṭasāhasrikā
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
Carakasaṃhitā
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Lalitavistara
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 77.19 sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṅgino 'bhūvan /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
Mahābhārata
MBh, 1, 57, 68.54 śubhagrahe trayodaśyāṃ muhūrte maitra āgate /
MBh, 3, 3, 28.2 carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ //
MBh, 3, 91, 21.2 maitrīṃ buddhiṃ samāsthāya śuddhās tīrthāni gacchata //
MBh, 3, 140, 9.1 kuberasacivāścānye raudrā maitrāś ca rākṣasāḥ /
MBh, 3, 278, 19.2 sa maitraḥ so 'nasūyaś ca sa hrīmān dhṛtimāṃś ca saḥ //
MBh, 5, 81, 6.3 maitre muhūrte samprāpte mṛdvarciṣi divākare //
MBh, 6, BhaGī 12, 13.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
MBh, 7, 172, 67.3 aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam //
MBh, 12, 79, 32.1 maitrāḥ krūrāṇi kurvanto jayanti svargam uttamam /
MBh, 12, 154, 22.1 maitro 'tha śīlasampannaḥ susahāyaparaśca yaḥ /
MBh, 12, 233, 14.2 samāḥ sarvatra maitrāśca sarvabhūtahite ratāḥ //
MBh, 12, 254, 5.2 sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ //
MBh, 12, 305, 3.1 pāyunotkramamāṇastu maitraṃ sthānam avāpnuyāt /
MBh, 13, 23, 34.2 sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam //
MBh, 13, 60, 7.2 maitrān sādhūn vedavidaḥ śīlavṛttatapo'nvitān //
MBh, 13, 99, 5.1 atha vā mitrasadanaṃ maitraṃ mitravivardhanam /
MBh, 13, 129, 6.2 trikarmā triparikrānto maitra eṣa smṛto dvijaḥ //
MBh, 13, 129, 55.2 mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ //
MBh, 13, 132, 22.2 ṛtāṃ maitrīṃ prabhāṣante te narāḥ svargagāminaḥ //
MBh, 13, 132, 33.2 bhajanti maitrāḥ saṃgamya te narāḥ svargagāminaḥ //
MBh, 13, 132, 35.1 avairā ye tvanāyāsā maitracittaparāḥ sadā /
MBh, 13, 133, 37.2 maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ //
MBh, 14, 42, 46.2 sarvabhūtasuhṛnmaitro brahmabhūyaṃ sa gacchati //
MBh, 14, 45, 20.1 jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ /
MBh, 14, 45, 24.2 dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ //
MBh, 14, 46, 15.1 dānto maitraḥ kṣamāyuktaḥ keśaśmaśru ca dhārayan /
MBh, 14, 46, 18.2 sarvabhūtahito maitraḥ sarvendriyayato muniḥ //
Manusmṛti
ManuS, 6, 8.1 svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ /
Rāmāyaṇa
Rām, Bā, 51, 17.2 gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā //
Rām, Ay, 86, 7.2 samīpaṃ prasthitaṃ bhrātur maitreṇekṣasva cakṣuṣā //
Saundarānanda
SaundĀ, 2, 18.1 sauhārdadṛḍhabhaktitvānmaitreṣu viguṇeṣvapi /
SaundĀ, 5, 34.2 pravrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ //
SaundĀ, 8, 10.1 sadṛśaṃ yadi dharmacāriṇaḥ satataṃ prāṇiṣu maitracetasaḥ /
SaundĀ, 16, 63.1 mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ /
SaundĀ, 18, 47.1 aho hi sattveṣvatimaitracetasas tathāgatasyānujighṛkṣutā parā /
Bodhicaryāvatāra
BoCA, 6, 69.2 yena sarve bhaviṣyanti maitracittāḥ parasparam //
Divyāvadāna
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 8, 526.0 evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati gacchantu bhavantaḥ svakasvakeṣu vijiteṣu //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Kumārasaṃbhava
KumSaṃ, 7, 6.1 maitre muhūrte śaśalāñchanena yogaṃ gatāsūttaraphalgunīṣu /
Kāmasūtra
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Kūrmapurāṇa
KūPur, 2, 11, 75.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 12.0 vidyamānayoreva hi maitropagrāhakayoḥ parasparāpekṣaṃ paratvam //
Viṣṇupurāṇa
ViPur, 1, 11, 23.1 suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ /
ViPur, 1, 13, 61.2 hrīmān maitraḥ kṣamāśīlo vikrānto duṣṭaśāsanaḥ //
ViPur, 1, 17, 79.1 sarvabhūtasthite tasmin matir maitrī divāniśam /
ViPur, 3, 9, 26.2 mitrādiṣu samo maitraḥ samasteṣveva jantuṣu //
Viṣṇusmṛti
ViSmṛ, 78, 22.1 mitrāṇi maitre //
Yājñavalkyasmṛti
YāSmṛ, 2, 118.2 maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet //
Bhāgavatapurāṇa
BhāgPur, 3, 27, 8.2 viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān //
BhāgPur, 3, 29, 27.2 arhayed dānamānābhyāṃ maitryābhinnena cakṣuṣā //
BhāgPur, 11, 11, 30.2 amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ //
Bhāratamañjarī
BhāMañj, 13, 312.1 maittraḥ syād akhalāsaṅgī yudhyeta na tu bandhubhiḥ /
Garuḍapurāṇa
GarPur, 1, 15, 35.1 munistuto munirmaitro mahānāso mahāhanuḥ /
GarPur, 1, 48, 61.2 brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 217.1 smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate //