Occurrences

Atharvaprāyaścittāni
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Kāmasūtra
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Atharvaprāyaścittāni
AVPr, 1, 2, 18.0 maitraḥ puroḍāśaś carur vā //
AVPr, 1, 2, 24.0 maitraḥ puroḍāśo nityāḥ purastāddhomāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 6.0 maitraś caruḥ //
Kāṭhakasaṃhitā
KS, 12, 1, 4.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 46.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 61.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 76.0 maitro brāhmaṇo devatayā //
KS, 15, 5, 11.0 sa maitraś carus svayaṃśṛto bhavati //
KS, 15, 9, 37.0 maitraś caruḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 11.0 yan maitro mitrād evāsyādhi yajñaṃ spṛṇoti //
MS, 2, 6, 13, 43.0 maitraś caruḥ //
Taittirīyasaṃhitā
TS, 1, 8, 9, 30.1 ye 'karṇāḥ sa ājye maitraḥ //
TS, 2, 1, 9, 3.3 yan maitro bhavati mitreṇaivāsmai varuṇaṃ śamayati /
Taittirīyāraṇyaka
TĀ, 5, 11, 4.7 maitraḥ śarogṛhītaḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 5, 2, 7.2 sārasvataścaruḥ pauṣṇaścarur maitraścaruḥ kṣaitrapatyaścarur vāruṇaścarur ādityaścarur eta u ṣaḍuttare caravaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 15, 8.0 priyāya maitraḥ //
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
Mahābhārata
MBh, 3, 278, 19.2 sa maitraḥ so 'nasūyaś ca sa hrīmān dhṛtimāṃś ca saḥ //
MBh, 6, BhaGī 12, 13.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
MBh, 12, 154, 22.1 maitro 'tha śīlasampannaḥ susahāyaparaśca yaḥ /
MBh, 13, 129, 6.2 trikarmā triparikrānto maitra eṣa smṛto dvijaḥ //
MBh, 13, 129, 55.2 mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ //
MBh, 14, 42, 46.2 sarvabhūtasuhṛnmaitro brahmabhūyaṃ sa gacchati //
MBh, 14, 45, 20.1 jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ /
MBh, 14, 45, 24.2 dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ //
MBh, 14, 46, 15.1 dānto maitraḥ kṣamāyuktaḥ keśaśmaśru ca dhārayan /
MBh, 14, 46, 18.2 sarvabhūtahito maitraḥ sarvendriyayato muniḥ //
Manusmṛti
ManuS, 6, 8.1 svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ /
Kāmasūtra
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Kūrmapurāṇa
KūPur, 2, 11, 75.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
Viṣṇupurāṇa
ViPur, 1, 11, 23.1 suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ /
ViPur, 1, 13, 61.2 hrīmān maitraḥ kṣamāśīlo vikrānto duṣṭaśāsanaḥ //
ViPur, 3, 9, 26.2 mitrādiṣu samo maitraḥ samasteṣveva jantuṣu //
Bhāgavatapurāṇa
BhāgPur, 3, 27, 8.2 viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān //
BhāgPur, 11, 11, 30.2 amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ //
Bhāratamañjarī
BhāMañj, 13, 312.1 maittraḥ syād akhalāsaṅgī yudhyeta na tu bandhubhiḥ /
Garuḍapurāṇa
GarPur, 1, 15, 35.1 munistuto munirmaitro mahānāso mahāhanuḥ /