Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 3, 1, 4.0 maitrāvaruṇaṃ śaṃsati tena maitrāvaruṇa ukthavān //
AB, 3, 1, 4.0 maitrāvaruṇaṃ śaṃsati tena maitrāvaruṇa ukthavān //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 4, 5.0 atha yad uc ca hṛṣyati ni ca hṛṣyati tad asya maitrāvaruṇaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
Atharvaveda (Śaunaka)
AVŚ, 5, 19, 15.1 na varṣaṃ maitrāvaruṇaṃ brahmajyam abhi varṣati /
Baudhāyanaśrautasūtra
BaudhŚS, 8, 21, 20.0 atha pṛṣadājyavanty ājyāni gṛhītvā maitrāvaruṇīṃ vaśām upākaroti //
BaudhŚS, 8, 21, 24.0 atha yadi vaśāṃ na labhate maitrāvaruṇīm āmikṣāṃ gārhapatye śrapayitvā tayāhavanīye pracarati //
BaudhŚS, 18, 12, 4.0 yajā no mitrāvaruṇā iti maitrāvaruṇasya //
BaudhŚS, 18, 14, 4.0 indraṃ vayaṃ mahādhana iti maitrāvaruṇasya //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 28.2 ilāsi maitrāvaruṇī vīre vīram ajījanat /
Gopathabrāhmaṇa
GB, 2, 3, 13, 5.0 tasmān maitrāvaruṇaḥ prātaḥsavane maitrāvaruṇāni śaṃsati //
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
GB, 2, 3, 23, 11.0 yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 3, 23, 12.0 tad ubhayaṃ maitrāvaruṇaṃ maitrāvaruṇo 'nuśaṃsati //
Jaiminīyabrāhmaṇa
JB, 1, 105, 6.0 imam eva lokam āgneyenājayann antarikṣaṃ maitrāvaruṇenāmum aindreṇa diśa evaindrāgnena //
JB, 1, 109, 12.0 tābhyām etan maitrāvaruṇam ājyam avākalpayan //
JB, 1, 110, 5.0 tad etad aindrāgnam eva maitrāvaruṇīṣu stuvanti tena maitrāvaruṇam //
JB, 1, 110, 5.0 tad etad aindrāgnam eva maitrāvaruṇīṣu stuvanti tena maitrāvaruṇam //
JB, 1, 138, 17.0 yan maitrāvaruṇāya stuvanti tena maitrāvaruṇam //
JB, 1, 142, 17.0 yan maitrāvaruṇāya stuvanti tena maitrāvaruṇam //
JB, 1, 153, 4.0 te devā maitrāvaruṇam //
JB, 1, 312, 10.0 atha maitrāvaruṇam ājyam //
JB, 1, 347, 1.0 maitrāvaruṇāgrān grahān gṛhṇanti //
Jaiminīyaśrautasūtra
JaimŚS, 16, 33.0 atha maitrāvaruṇenāthaindreṇāthaindrāgneneti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 23.0 atha yan maitrāvaruṇī payasyā //
KauṣB, 4, 4, 24.0 maitrāvaruṇī vā anūbandhyā //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 12.0 pātraprokṣaṇādy ājyāsādanāt savanīyavat parivyayaṇādi maitrāvaruṇī vaśānūbandhyā //
KātyŚS, 15, 4, 50.0 payasyā maitrāvaruṇī mādhyandinīyaiḥ saha //
KātyŚS, 15, 9, 2.0 āgneya aindraḥ saumyo vā vaiśvadevaś caruḥ payasyā maitrāvaruṇī bārhaspatyaś caruḥ //
KātyŚS, 20, 8, 30.0 pratyṛtu paśūn ālabhate ṣaṭṣaḍ vasantādy āgneyān aindrān pārjanyān mārutān vā maitrāvaruṇān aindravaiṣṇavān aindrābārhaspatyān //
Kāṭhakasaṃhitā
KS, 10, 1, 69.0 maitrāvaruṇam ekakapālam anunirvapati //
KS, 10, 1, 70.0 yaivāsau maitrāvaruṇī vaśānūbandhyā tām eva tenāpnoti //
KS, 12, 1, 2.0 maitrāvaruṇī brāhmaṇasya syād aindrāvaruṇī rājanyasyāgnivāruṇī vaiśyasya //
KS, 13, 8, 11.0 tasmāt sā maitrāvaruṇī //
KS, 13, 8, 25.0 maitrāvaruṇīṃ dvirūpām ālabheta vṛṣṭikāmaḥ //
KS, 13, 8, 32.0 maitrāvaruṇīṃ dvirūpām ālabheta prajākāmaḥ //
KS, 15, 9, 24.0 maitrāvaruṇy āmikṣā //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 13, 40.0 seḍā sā mānavī ghṛtapadī maitrāvaruṇī //
MS, 2, 1, 7, 58.0 maitrāvaruṇam ekakapālaṃ nirvapet payasyāṃ vā //
MS, 2, 3, 1, 1.0 āgneyam aṣṭākapālaṃ nirvapen maitrāvaruṇīṃ payasyām //
MS, 2, 3, 1, 11.0 maitrāvaruṇī brāhmaṇasya syāt //
MS, 2, 3, 1, 12.0 maitrāvaruṇo hi brāhmaṇo devatayā //
MS, 2, 5, 7, 14.0 sā dvirūpā maitrāvaruṇī //
MS, 2, 5, 7, 39.0 maitrāvaruṇīṃ dvirūpām ālabheta paśukāmaḥ //
MS, 2, 5, 7, 90.0 maitrāvaruṇīṃ kṛṣṇakarṇīm ālabheta vṛṣṭikāmaḥ //
MS, 2, 6, 13, 32.0 maitrāvaruṇy āmikṣā //
MS, 2, 11, 5, 45.0 aindravāyavaś ca me maitrāvaruṇaś ca me //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 6.0 yan maitrāvaruṇo 'nuśaṃsati tena maitrāvaruṇam //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 12, 2, 3.0 mitraṃ huve pūtadakṣam iti rāthantaram maitrāvaruṇam //
PB, 12, 8, 3.0 ayaṃ vāṃ mitrāvaruṇā iti bārhataṃ maitrāvaruṇam //
PB, 13, 2, 4.0 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati //
PB, 13, 8, 2.0 prati vāṃ sūra udita iti sūravan maitrāvaruṇam //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
PB, 14, 8, 3.0 mitraṃ vayaṃ havāmaha iti bārhataṃ maitrāvaruṇam //
PB, 15, 2, 5.0 mitraṃ huve pūtadakṣam iti rāthantaraṃ maitrāvaruṇam //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 19.1 athāsya mātaram abhimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 5, 2.10 maitrāvaruṇīm ālabhante //
Taittirīyasaṃhitā
TS, 1, 8, 19, 7.1 maitrāvaruṇīm āmikṣām //
TS, 2, 1, 7, 3.3 maitrāvaruṇīṃ dvirūpām ālabheta vṛṣṭikāmaḥ /
TS, 2, 1, 7, 4.2 maitrāvaruṇīṃ dvirūpām ālabheta prajākāmaḥ /
TS, 2, 2, 9, 7.2 maitrāvaruṇam ekakapālaṃ nirvaped vaśāyai kāle /
TS, 6, 4, 8, 7.0 tasmān maitrāvaruṇam payasā śrīṇanti //
TS, 6, 4, 8, 12.0 yan maitrāvaruṇam payasā śrīṇāti paśubhir eva tan mitraṃ samardhayati paśubhir yajamānam //
TS, 6, 4, 8, 20.0 tasmān maitrāvaruṇaḥ saha gṛhyate //
TS, 6, 4, 8, 27.0 tasmād aindravāyavaḥ pūrvo maitrāvaruṇād gṛhyate //
TS, 6, 4, 8, 31.0 yan maitrāvaruṇo gṛhyate vyuṣṭyai //
TS, 6, 4, 9, 32.0 cakṣur maitrāvaruṇaḥ //
TS, 6, 4, 9, 35.0 tasmāt purastād vācā vadati purastān maitrāvaruṇam //
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
Vaitānasūtra
VaitS, 3, 9, 12.3 maitrāvaruṇam aindraṃ mārutaṃ tvāṣṭram āgneyam //
VaitS, 3, 10, 5.2 aindraṃ mārutaṃ tvāṣṭram āgneyam aindraṃ maitrāvaruṇaṃ caturo drāviṇodasān āśvinaṃ gārhapatyam //
VaitS, 3, 10, 14.2 maitrāvaruṇasya maitrāvaruṇam /
VaitS, 3, 12, 20.3 homān aindraṃ maitrāvaruṇam aindrābārhaspatyaṃ mārutaṃ tvāṣṭram aindrāvaiṣṇavam āgneyam //
VaitS, 5, 3, 24.1 maitrāvaruṇy āmikṣeṣṭiḥ //
VaitS, 7, 2, 9.1 pratyṛtu ṣaṭ paśava āgneyā aindrā mārutā maitrāvaruṇā aindrāvaruṇā āgnāvaiṣṇavā iti //
Vārāhaśrautasūtra
VārŚS, 2, 2, 5, 10.1 yady upeyān maitrāvaruṇyāmikṣayā yajeta //
VārŚS, 2, 2, 5, 11.1 agniṃ citvā maitrāvaruṇyāmikṣayā yajeta sautrāmaṇyā vā //
VārŚS, 3, 2, 3, 40.6 maitrāvaruṇīṃ vaśām avivākye /
VārŚS, 3, 3, 1, 58.0 payasi vā saha maitrāvaruṇīm āmikṣāṃ saṃskurvanti //
VārŚS, 3, 3, 3, 34.1 paridhānīyāṃ sampādya maitrāvaruṇyāmikṣayā pracarati //
Āpastambaśrautasūtra
ĀpŚS, 6, 31, 11.1 āgneyī maitrāvaruṇī prājāpatyā vā //
ĀpŚS, 13, 23, 6.0 maitrāvaruṇīṃ gāṃ vaśām anūbandhyām ālabhate //
ĀpŚS, 13, 23, 11.0 maitrāvaruṇīṃ vaiśvadevīṃ bārhaspatyām iti //
ĀpŚS, 13, 23, 12.0 dvirūpā maitrāvaruṇī bahurūpā vaiśvadevī rohiṇī bārhaspatyā //
ĀpŚS, 18, 7, 15.2 maitrāvaruṇyā vāmikṣayā //
ĀpŚS, 18, 18, 4.1 sad asi san me bhūyā iti vā maitrāvaruṇīm āmikṣām eke samāmananti //
ĀpŚS, 18, 22, 21.2 maitrāvaruṇyā vāmikṣayā //
ĀpŚS, 19, 15, 15.2 maitrāvaruṇyā vāmikṣayā //
ĀpŚS, 20, 25, 1.1 sautrāmaṇyā maitrāvaruṇyā cāmikṣayā sākaṃprasthāyīyena pañcabilena caruṇā pañcaśāradīyeneti //
ĀpŚS, 20, 25, 2.5 apsu maitrāvaruṇa uttare /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 11.0 maitrāvaruṇy anūbandhyā //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 27.1 uta maitrāvaruṇīti /
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 4, 5, 1, 5.1 atha maitrāvaruṇīṃ vaśām anūbandhyām ālabhate /
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 8.1 tad yan maitrāvaruṇī vaśā bhavati yatra vai devā retaḥ siktaṃ prājanayaṃs tadāgnimārutam ity uktham /
ŚBM, 4, 5, 1, 9.3 atha yadā na kaścana rasaḥ paryaśiṣyata tata eṣā maitrāvaruṇī vaśā samabhavat /
ŚBM, 4, 5, 1, 9.7 tasmād vā eṣātra maitrāvaruṇī vaśāvakᄆptatamā bhavati /
ŚBM, 4, 5, 1, 11.4 maitrāvaruṇīm evāgre 'tha vaiśvadevīm atha bārhaspatyām //
ŚBM, 4, 5, 6, 2.5 atha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā varcase pavasveti /
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 1.1 maitrāvaruṇyā payasyayā pracarati /
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 6.1 atha yanmaitrāvaruṇyā payasyayā pracarati /
ŚBM, 5, 5, 1, 11.1 atha yaiṣā maitrāvaruṇī payasyā bhavati /
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 16.0 ud vāṃ cakṣurvaruṇa supratīkam iti maitrāvaruṇaṃ devayoreti sūryas tatanvān ityetena rūpeṇa //
Ṛgveda
ṚV, 7, 33, 11.1 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 1.0 iḍopahūtopahūteḍopāsmān iḍā hvayatām iḍopahūtā mānavī ghṛtapadī maitrāvaruṇī //
ŚāṅkhŚS, 15, 13, 6.0 maitrāvaruṇyantareṇa niṣkevalyamarutvatīye //
ŚāṅkhŚS, 16, 9, 30.0 maitrāvaruṇāḥ śaradi //