Occurrences

Aitareyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 3, 1, 4.0 maitrāvaruṇaṃ śaṃsati tena maitrāvaruṇa ukthavān //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 1, 12.0 maitrāvaruṇo hi brāhmaṇo devatayā //
MS, 2, 11, 5, 45.0 aindravāyavaś ca me maitrāvaruṇaś ca me //
Taittirīyasaṃhitā
TS, 6, 4, 8, 20.0 tasmān maitrāvaruṇaḥ saha gṛhyate //
TS, 6, 4, 8, 31.0 yan maitrāvaruṇo gṛhyate vyuṣṭyai //
TS, 6, 4, 9, 32.0 cakṣur maitrāvaruṇaḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 25, 2.5 apsu maitrāvaruṇa uttare /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
Ṛgveda
ṚV, 7, 33, 11.1 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ /