Occurrences

Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Narmamālā
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 8, 6, 13.1 ya ātmānam atimātram aṃsa ādhāya bibhrati /
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 21.1 prācī dig ity atimātrā yathā prāṇabhṛtaḥ pañcāśatam upadhāya vratam upadadhāti //
Arthaśāstra
ArthaŚ, 4, 1, 59.1 kāmadānam atimātram ekasyātivādaṃ ca varjayeyuḥ //
Carakasaṃhitā
Ca, Sū., 7, 28.1 puruṣasyātimātrasya sūcakasyānṛtasya ca /
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 17, 95.1 duṣṭaraktātimātratvāt sa vai śīghraṃ vidahyate /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Vim., 5, 10.1 atimātrasya cākāle cāhitasya ca bhojanāt /
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Śār., 4, 38.2 amarṣiṇamanubandhakopaṃ chidraprahāriṇaṃ krūramāhārātimātrarucimāmiṣapriyatamaṃ svapnāyāsabahulamīrṣyuṃ rākṣasaṃ vidyāt /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 5, 5.2 viceṣṭitairvā viṣamātimātraiḥ koṣṭhe prakopaṃ samupaiti vāyuḥ //
Ca, Cik., 5, 9.1 rūkṣānnapānaṃ viṣamātimātraṃ viceṣṭitaṃ vegavinigrahaśca /
Mahābhārata
MBh, 1, 147, 1.2 tayor duḥkhitayor vākyam atimātraṃ niśamya tat /
MBh, 3, 62, 28.1 tasya daivāt prasaṅgo 'bhūd atimātraṃ sma devane /
MBh, 3, 111, 22.2 dīno 'timātraṃ tvam ihādya kiṃ nu pṛcchāmi tvāṃ ka ihādyāgato 'bhūt //
MBh, 7, 46, 5.1 dṛṣṭvā tu saindhave bhāram atimātraṃ samāhitam /
MBh, 8, 29, 13.2 tamonudaṃ megha ivātimātro dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ //
MBh, 8, 65, 40.3 marmasv avidhyat sa cacāla duḥkhād dhairyāt tu tasthāv atimātradhairyaḥ //
MBh, 12, 52, 32.1 yayau rathānāṃ purato hi sā camūs tathaiva paścād atimātrasāriṇī /
MBh, 12, 274, 38.2 hrasvo 'timātraraktākṣo hariśmaśrur vibhīṣaṇaḥ //
MBh, 14, 17, 11.1 vyāyāmam atimātraṃ vā vyavāyaṃ copasevate /
Rāmāyaṇa
Rām, Ay, 10, 41.1 sa bhūmipālo vilapann anāthavat striyā gṛhīto hṛdaye 'timātrayā /
Rām, Ār, 21, 21.1 śaktibhiḥ parighair ghorair atimātraiś ca kārmukaiḥ /
Rām, Su, 15, 13.2 atimātraśirogrīvā atimātrakucodarīḥ //
Rām, Su, 15, 14.1 atimātrāsyanetrāśca dīrghajihvānakhāstathā /
Rām, Su, 20, 33.1 atimātraśirogrīvām atimātrakucodarīm /
Rām, Su, 20, 33.1 atimātraśirogrīvām atimātrakucodarīm /
Rām, Su, 20, 33.2 atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām /
Amarakośa
AKośa, 1, 77.2 ativelabhṛśātyarthātimātrodgāḍhanirbharam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 4.1 atimātraṃ punaḥ sarvān āśu doṣān prakopayet /
AHS, Sū., 8, 31.2 na cātimātram evānnam āmadoṣāya kevalam //
AHS, Nidānasthāna, 8, 2.2 madyarūkṣātimātrānnairarśobhiḥ snehavibhramāt //
AHS, Cikitsitasthāna, 7, 4.2 tīkṣṇoṣṇenātimātreṇa pītenāmlavidāhinā //
AHS, Cikitsitasthāna, 15, 1.3 doṣātimātropacayāt srotomārganirodhanāt /
AHS, Cikitsitasthāna, 19, 95.2 doṣe hyatimātrahṛte vāyur hanyād abalam āśu //
AHS, Kalpasiddhisthāna, 5, 10.2 kurvato vegasaṃrodhaṃ pīḍito vātimātrayā //
AHS, Utt., 26, 34.2 ādhmānenātimātreṇa śūlena ca viśasyate //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.1 trividhāśca punarvyādhayo mṛdumadhyātimātrabhedena /
ASaṃ, 1, 22, 9.2 tatrātimātrasvalakṣaṇaḥ kālo'tiyogaḥ /
Bhallaṭaśataka
BhallŚ, 1, 47.2 nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 25.1 tam atyāsannam āsīnam atimātrapriyaṃvadam /
Daśakumāracarita
DKCar, 2, 1, 9.1 tadārambhasphuritayā ca rāgavṛttyā bhūyo 'pyāvartatātimātracitropacāraśīpharo ratiprabandhaḥ //
DKCar, 2, 1, 29.1 sa ca tadduhitary ambālikāyām abalāratnasamākhyātāyām atimātrābhilāṣaḥ prāṇairenaṃ na vyayūyujat //
Harivaṃśa
HV, 5, 16.2 hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś cāpi babhūva ha //
Kumārasaṃbhava
KumSaṃ, 5, 48.1 munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām /
Matsyapurāṇa
MPur, 28, 5.1 yastu bhāvayate dharmaṃ yo 'timātraṃ titikṣati /
MPur, 39, 3.2 kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano'timātram /
Suśrutasaṃhitā
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 13, 11.3 tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti /
Su, Sū., 30, 8.1 uṣṇagātro 'timātraṃ ca yaḥ śītena pravepate /
Su, Sū., 46, 435.2 doṣavadguru vā bhuktam atimātram athāpi vā //
Su, Nid., 10, 10.1 tasyātimātragamanādgatirityataś ca nāḍīva yadvahati tena matā tu nāḍī /
Su, Cik., 2, 17.1 ādhmānamatimātraṃ ca śūlaṃ ca bhṛśadāruṇam /
Su, Cik., 24, 120.1 retasaścātimātraṃ tu mūrdhāvaraṇam eva ca /
Su, Cik., 26, 10.2 kaṭukāmloṣṇalavaṇair atimātropasevitaiḥ //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 18.2 atimātrau tathānāhaklamātīsārakārakau //
Su, Cik., 36, 34.1 anuṣṇalavaṇasneho hy atimātro 'thavā punaḥ /
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Utt., 18, 40.1 atimātrau kaṣāyatvasaṃkocasphuraṇāvahau /
Su, Utt., 42, 142.1 atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃ gate /
Su, Utt., 43, 3.1 vegāghātoṣṇarūkṣānnair atimātropasevitaiḥ /
Su, Utt., 49, 3.2 akāle cātimātraiśca tathāsātmyaiśca bhojanaiḥ //
Garuḍapurāṇa
GarPur, 1, 6, 6.2 hrasvo 'timātraḥ kṛṣṇāṅgo niṣīdeti tato 'bruvan //
GarPur, 1, 157, 3.1 madyarūkṣātimātrādirasātisnehavibhramāt /
GarPur, 1, 161, 12.2 nātimātraṃ bhavellaulyaṃ narasya virasaṃ mukham //
Narmamālā
KṣNarm, 3, 27.2 lāvaṇyenātimātreṇa saṃvibhakteva vedhasā //
Rasaratnasamuccaya
RRS, 1, 75.2 nijakarmavinirmāṇaiḥ śaktimanto 'timātrayā //
RRS, 13, 1.2 saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato 'timātram //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 86.0 rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ //
Ānandakanda
ĀK, 1, 14, 33.1 pramādādatimātraṃ cet tadā vegā bhavanti ca /
ĀK, 1, 17, 48.2 ūnātimātraviṣṭambhivibandhyuṣṇakharāṇi ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 16, 13.3 satatam upayujyamānā iti atimātratvena tathā satataprayogeṇa ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 18.7, 6.0 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 19.2, 2.0 tatsātmyata iti atimātrakṣārād atimātralavaṇāc ca sātmyāt //
ĀVDīp zu Ca, Vim., 1, 19.2, 2.0 tatsātmyata iti atimātrakṣārād atimātralavaṇāc ca sātmyāt //