Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Garuḍapurāṇa
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī

Mahābhārata
MBh, 1, 19, 13.3 vajrapātanasaṃtrastamainākasyābhayapradam /
MBh, 2, 3, 2.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 2, 3, 8.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 3, 12, 15.2 āvṛṇottad vanadvāraṃ maināka iva parvataḥ //
MBh, 3, 87, 9.1 tatra puṇyahradas tāta mainākaś caiva parvataḥ /
MBh, 3, 134, 5.1 sarve rājño maithilasya mainākasyeva parvatāḥ /
MBh, 3, 135, 3.1 etad vinaśanaṃ kukṣau mainākasya nararṣabha /
MBh, 3, 140, 1.2 uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata /
MBh, 3, 145, 39.1 ālokayanto mainākaṃ nānādvijagaṇāyutam /
MBh, 3, 149, 13.2 aprameyam anādhṛṣyaṃ mainākam iva parvatam //
MBh, 3, 155, 14.1 avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam /
MBh, 6, 7, 40.1 astyuttareṇa kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 6, 13, 18.1 andhakārāt paro rājanmainākaḥ parvatottamaḥ /
MBh, 6, 13, 18.2 mainākāt parato rājan govindo girir uttamaḥ //
MBh, 6, 43, 64.2 viddhvā nākampayata vai mainākam iva parvatam //
MBh, 6, 45, 19.2 viddhvā nākampayat kārṣṇiṃ mainākam iva parvatam //
MBh, 6, 88, 23.3 nākampata mahābāhur maināka iva parvataḥ //
MBh, 7, 3, 4.1 mahāntam iva mainākam asahyaṃ bhuvi pātitam /
MBh, 7, 46, 15.2 ugrair nākampayad viddhvā mainākam iva parvatam //
MBh, 7, 67, 17.2 abhyayād varjayan droṇaṃ mainākam iva parvatam //
MBh, 7, 74, 28.2 spṛṣṭvā nākampayat kruddho mainākam iva parvatam //
MBh, 7, 99, 2.2 nākampayat sthitaṃ yuddhe mainākam iva parvatam //
MBh, 7, 150, 59.1 vyadṛśyata mahābāhur maināka iva parvataḥ /
MBh, 7, 172, 52.1 sa tapastīvram ātasthe mainākaṃ girim āsthitaḥ /
MBh, 9, 18, 43.2 na cacāla rathopasthe maināka iva parvataḥ //
MBh, 13, 26, 56.1 maināke parvate snātvā tathā saṃdhyām upāsya ca /
Rāmāyaṇa
Rām, Ki, 42, 29.1 krauñcaṃ girim atikramya maināko nāma parvataḥ /
Rām, Ki, 42, 30.1 mainākas tu vicetavyaḥ sasānuprasthakandaraḥ /
Rām, Su, 1, 79.2 hiraṇyanābhaṃ mainākam uvāca girisattamam //
Rām, Su, 1, 89.1 hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ /
Rām, Su, 51, 32.1 yadi tāvat samudrasya mainākasya ca dhīmataḥ /
Rām, Su, 56, 13.2 mainākam iti vikhyātaṃ nivasantaṃ mahodadhau //
Rām, Su, 56, 18.1 etacchrutvā mayā tasya mainākasya mahātmanaḥ /
Rām, Su, 56, 19.1 tena cāham anujñāto mainākena mahātmanā /
Rām, Yu, 90, 31.2 adṛśyata daśagrīvo maināka iva parvataḥ //
Saundarānanda
SaundĀ, 7, 40.2 jahnuśca gaṅgāṃ nṛpatirbhujābhyāṃ rurodha maināka ivācalendraḥ //
Agnipurāṇa
AgniPur, 9, 3.1 dṛṣṭvotthitaṃ ca mainākaṃ siṃhikāṃ vinipātya ca /
Harivaṃśa
HV, 13, 13.2 patnī himavataḥ śreṣṭhā yasyā maināka ucyate //
HV, 13, 14.1 mainākasya sutaḥ śrīmān krauñco nāma mahāgiriḥ /
Kumārasaṃbhava
KumSaṃ, 1, 20.1 asūta sā nāgavadhūpabhogyaṃ mainākam ambhonidhibaddhasakhyam /
Kūrmapurāṇa
KūPur, 1, 12, 21.1 asūta menā mainākaṃ krauñcaṃ tasyānujaṃ tathā /
KūPur, 2, 36, 27.2 vyāsatīrthaṃ paraṃ tīrthaṃ mainākaṃ ca nagottamam /
Liṅgapurāṇa
LiPur, 1, 6, 7.1 asūta menā mainākaṃ krauñcaṃ tasyānujāmumām /
Matsyapurāṇa
MPur, 13, 7.2 mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat /
MPur, 121, 72.2 balāhakaśca ṛṣabho cakro maināka eva ca //
MPur, 121, 75.2 jīmūto drāvaṇaścaiva mainākaścandraparvataḥ //
MPur, 121, 76.2 cakramainākayormadhye divi san dakṣiṇāpathe //
MPur, 122, 25.1 āmbikeyasya mainākaṃ kṣemakaṃ caiva tatkṛtam /
MPur, 162, 30.2 kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 33.1 hiraṇyanābhamainākasunābhā himavatsute /
Garuḍapurāṇa
GarPur, 1, 5, 21.1 mainākaṃ janayāmāsa gaurīṃ pūrvaṃ tu yā satī /
Skandapurāṇa
SkPur, 8, 24.1 te saha brahmaṇā gatvā mainākaṃ parvatottamam /
SkPur, 9, 24.1 maināke parvate śreṣṭhe svarṇo 'hamabhavaṃ yataḥ /
SkPur, 9, 29.1 yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ /
SkPur, 19, 7.3 mainākaṃ parvataṃ prāpya tapastepe suduścaram //
Tantrāloka
TĀ, 8, 98.2 dakṣiṇa cakramainākau vāḍavo 'ntastayoḥ sthitaḥ //
Āryāsaptaśatī
Āsapt, 2, 659.2 nijapakṣarakṣaṇamanāḥ sujano mainākaśaila iva //