Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Matsyapurāṇa
Skandapurāṇa

Mahābhārata
MBh, 3, 12, 15.2 āvṛṇottad vanadvāraṃ maināka iva parvataḥ //
MBh, 3, 87, 9.1 tatra puṇyahradas tāta mainākaś caiva parvataḥ /
MBh, 6, 13, 18.1 andhakārāt paro rājanmainākaḥ parvatottamaḥ /
MBh, 6, 88, 23.3 nākampata mahābāhur maināka iva parvataḥ //
MBh, 7, 150, 59.1 vyadṛśyata mahābāhur maināka iva parvataḥ /
MBh, 9, 18, 43.2 na cacāla rathopasthe maināka iva parvataḥ //
Rāmāyaṇa
Rām, Ki, 42, 29.1 krauñcaṃ girim atikramya maināko nāma parvataḥ /
Rām, Ki, 42, 30.1 mainākas tu vicetavyaḥ sasānuprasthakandaraḥ /
Rām, Su, 1, 89.1 hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ /
Rām, Yu, 90, 31.2 adṛśyata daśagrīvo maināka iva parvataḥ //
Saundarānanda
SaundĀ, 7, 40.2 jahnuśca gaṅgāṃ nṛpatirbhujābhyāṃ rurodha maināka ivācalendraḥ //
Harivaṃśa
HV, 13, 13.2 patnī himavataḥ śreṣṭhā yasyā maināka ucyate //
Matsyapurāṇa
MPur, 13, 7.2 mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat /
MPur, 121, 72.2 balāhakaśca ṛṣabho cakro maināka eva ca //
MPur, 121, 75.2 jīmūto drāvaṇaścaiva mainākaścandraparvataḥ //
Skandapurāṇa
SkPur, 9, 29.1 yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ /