Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 19, 26.2 āśāvān vyādhimokṣāya kṣipraṃ sukhamavāpnuyāt //
Su, Cik., 4, 12.2 suptivāte tvasṛṅmokṣaṃ kuryāttu bahuśo bhiṣak //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 21, 17.2 hitaḥ śoṇitamokṣaś ca yaccāpi laghu bhojanam //
Su, Cik., 22, 41.2 hanumokṣe samuddiṣṭāṃ kuryāccārditavat kriyām //
Su, Cik., 39, 31.1 hanumokṣamadhīmanthamarditaṃ ca sudāruṇam /
Su, Utt., 39, 89.1 śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ /
Su, Utt., 39, 321.1 dhātūn prakṣobhayan doṣo mokṣakāle balīyate /
Su, Utt., 55, 28.2 aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ //