Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 15.2 dharmārthakāmamokṣāṇāmārogyaṃ mūlam uttamam //
Ca, Sū., 18, 49.2 samo mokṣo gatimatāṃ vāyoḥ karmāvikārajam //
Ca, Sū., 26, 59.2 vātamūtrapurīṣāṇāṃ prāyo mokṣe sukhā matāḥ //
Ca, Sū., 26, 60.2 duḥkhāya mokṣe dṛśyante vātaviṇmūtraretasām //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 38.3 adṛṣṭārthaḥ punar asti pretyabhāvaḥ asti mokṣa iti /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Śār., 1, 41.1 na bandho na ca mokṣaḥ syāt puruṣo na bhavedyadi /
Ca, Śār., 1, 137.1 yoge mokṣe ca sarvāsāṃ vedanānām avartanam /
Ca, Śār., 1, 137.2 mokṣe nivṛttirniḥśeṣā yogo mokṣapravartakaḥ //
Ca, Śār., 1, 137.2 mokṣe nivṛttirniḥśeṣā yogo mokṣapravartakaḥ //
Ca, Śār., 1, 142.1 mokṣo rajastamo'bhāvāt balavatkarmasaṃkṣayāt /
Ca, Śār., 1, 144.2 viṣayeṣvaratir mokṣe vyavasāyaḥ parā dhṛtiḥ //
Ca, Śār., 1, 150.1 etattadekamayanaṃ muktairmokṣasya darśitam /
Ca, Śār., 1, 151.2 saṃkhyāsadharmaiḥ sāṃkhyaiśca muktair mokṣasya cāyanam //
Ca, Śār., 3, 9.3 na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṃ ceṣṭā yoniraiśvaryaṃ mokṣaścātmavidbhirātmāyattam /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 11.1 nivṛttirapavargaḥ tat paraṃ praśāntaṃ tattadakṣaraṃ tadbrahma sa mokṣaḥ //
Ca, Cik., 3, 82.1 śukrasthānagataḥ śukramokṣaṃ kṛtvā vināśya ca /
Ca, Cik., 3, 326.2 liṅgānyetāni jānīyājjvaramokṣe vicakṣaṇaḥ //
Ca, Cik., 3, 328.2 teṣāmadāruṇo mokṣo jvarāṇāṃ cirakāriṇām //
Ca, Cik., 5, 183.3 vamanavirekau mokṣaḥ kṣatajasya ca vātagulmavatām //