Occurrences

Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 4.0 mokṣasomasāmanī gāyatrasyottarayor agner arkas tisṛṣviti vā //
Gautamadharmasūtra
GautDhS, 2, 3, 42.1 pūto vadhamokṣābhyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 10.0 sarvākuśalamokṣāya maruto 'py ācaraṃs tathā //
Vasiṣṭhadharmasūtra
VasDhS, 10, 20.2 na śabdaśāstrābhiratasya mokṣo na cāpi lokagrahaṇe ratasya //
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 29, 20.1 ātyantikaphalapradaṃ mokṣasaṃsāramocanam /
Āpastambadharmasūtra
ĀpDhS, 1, 25, 4.2 tenainaṃ hanyād vadhe mokṣaḥ //
Ṛgvidhāna
ṚgVidh, 1, 9, 4.2 sarvākuśalamokṣāya marutaś carbhubhiḥ saha //
Arthaśāstra
ArthaŚ, 1, 16, 34.2 samādhimokṣo dūtasya karma yogasya cāśrayaḥ //
Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 2.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
Brahmabindūpaniṣat, 1, 5.2 etaj jñānaṃ ca mokṣaṃ ca ato 'nyo granthavistaraḥ //
Buddhacarita
BCar, 1, 27.1 lokasya mokṣāya gurau prasūte śamaṃ prapede jagadavyavastham /
BCar, 1, 36.1 mokṣāya cedvā vanameva gacchet tattvena samyak sa vijitya sarvān /
BCar, 1, 75.2 lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣameṣaḥ //
BCar, 5, 17.2 narapuṃgava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ //
BCar, 5, 28.2 parivivrajiṣāmi mokṣahetorniyato hyasya janasya viprayogaḥ //
BCar, 6, 17.1 dhruvo yasmācca viśleṣastasmānmokṣāya me matiḥ /
BCar, 7, 53.2 rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ //
BCar, 9, 19.2 lakṣmyaṅkamadhye parivartamānaiḥ prāpto gṛhasthairapi mokṣadharmaḥ //
BCar, 9, 48.1 yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
BCar, 9, 48.2 śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ //
BCar, 9, 50.2 rājyāṅgitā vā nibhṛtendriyatvādanaiṣṭhike mokṣakṛtābhimānāḥ //
BCar, 9, 56.2 atha pravṛttiḥ parato na kācitsiddhau 'prayatnājjagato 'sya mokṣaḥ //
BCar, 9, 57.1 astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
BCar, 9, 64.2 prādurbhavaṃ tu pravadantyayatnādyatnena mokṣādhigamaṃ bruvanti //
BCar, 9, 65.2 utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ //
BCar, 9, 65.2 utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ //
BCar, 9, 66.1 ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ /
BCar, 9, 67.1 tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam /
BCar, 12, 40.1 tatra samyaṅmatir vidyānmokṣakāma catuṣṭayam /
BCar, 12, 57.1 tatra kecidvyavasyanti mokṣa ityabhimāninaḥ /
BCar, 12, 65.2 yanmokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ //
BCar, 12, 66.1 ityupāyaśca mokṣaśca mayā saṃdarśitastava /
BCar, 12, 73.1 yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate /
BCar, 12, 75.2 dīrghatvādāyuṣaścaiva mokṣastu parikalpyate //
BCar, 12, 77.2 tasmādasati nairguṇye nāsya mokṣo 'bhidhīyate //
BCar, 13, 2.2 kāmapracārādhipatiṃ tameva mokṣadviṣaṃ māramudāharanti //
BCar, 13, 9.1 uttiṣṭha bhoḥ kṣatriya mṛtyubhīta cara svadharmaṃ tyaja mokṣadharmam /
BCar, 13, 66.2 tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ //
Carakasaṃhitā
Ca, Sū., 1, 15.2 dharmārthakāmamokṣāṇāmārogyaṃ mūlam uttamam //
Ca, Sū., 18, 49.2 samo mokṣo gatimatāṃ vāyoḥ karmāvikārajam //
Ca, Sū., 26, 59.2 vātamūtrapurīṣāṇāṃ prāyo mokṣe sukhā matāḥ //
Ca, Sū., 26, 60.2 duḥkhāya mokṣe dṛśyante vātaviṇmūtraretasām //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 38.3 adṛṣṭārthaḥ punar asti pretyabhāvaḥ asti mokṣa iti /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Śār., 1, 41.1 na bandho na ca mokṣaḥ syāt puruṣo na bhavedyadi /
Ca, Śār., 1, 137.1 yoge mokṣe ca sarvāsāṃ vedanānām avartanam /
Ca, Śār., 1, 137.2 mokṣe nivṛttirniḥśeṣā yogo mokṣapravartakaḥ //
Ca, Śār., 1, 137.2 mokṣe nivṛttirniḥśeṣā yogo mokṣapravartakaḥ //
Ca, Śār., 1, 142.1 mokṣo rajastamo'bhāvāt balavatkarmasaṃkṣayāt /
Ca, Śār., 1, 144.2 viṣayeṣvaratir mokṣe vyavasāyaḥ parā dhṛtiḥ //
Ca, Śār., 1, 150.1 etattadekamayanaṃ muktairmokṣasya darśitam /
Ca, Śār., 1, 151.2 saṃkhyāsadharmaiḥ sāṃkhyaiśca muktair mokṣasya cāyanam //
Ca, Śār., 3, 9.3 na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṃ ceṣṭā yoniraiśvaryaṃ mokṣaścātmavidbhirātmāyattam /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 11.1 nivṛttirapavargaḥ tat paraṃ praśāntaṃ tattadakṣaraṃ tadbrahma sa mokṣaḥ //
Ca, Cik., 3, 82.1 śukrasthānagataḥ śukramokṣaṃ kṛtvā vināśya ca /
Ca, Cik., 3, 326.2 liṅgānyetāni jānīyājjvaramokṣe vicakṣaṇaḥ //
Ca, Cik., 3, 328.2 teṣāmadāruṇo mokṣo jvarāṇāṃ cirakāriṇām //
Ca, Cik., 5, 183.3 vamanavirekau mokṣaḥ kṣatajasya ca vātagulmavatām //
Garbhopaniṣat
GarbhOp, 1, 12.5 paippalādaṃ mokṣaśāstraṃ paippalādaṃ mokṣaśāstram iti //
GarbhOp, 1, 12.5 paippalādaṃ mokṣaśāstraṃ paippalādaṃ mokṣaśāstram iti //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 10, 15.36 bakāre bandhanamokṣaśabdaḥ /
Mahābhārata
MBh, 1, 1, 1.4 kratukusumo mokṣaphalo jayati kalpadrumo viṣṇuḥ /
MBh, 1, 1, 15.3 śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam /
MBh, 1, 1, 63.44 dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ /
MBh, 1, 1, 214.13 dharme cārthe ca kāme ca mokṣe ca paramarṣabha /
MBh, 1, 1, 214.16 dharmamokṣaparaṃ tasmāt kariṣye 'haṃ samuccayam /
MBh, 1, 1, 214.20 nindyāvapi sthitāvetau dharmamokṣavivakṣayā /
MBh, 1, 2, 58.2 mokṣo nārāyaṇāstrasya parvānantaram ucyate //
MBh, 1, 2, 94.4 mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam /
MBh, 1, 2, 156.2 mohajaṃ nāśayāmāsa hetubhir mokṣadarśanaiḥ /
MBh, 1, 2, 191.6 saṃsāragamanaṃ buddhyā hetubhir mokṣadarśanaiḥ /
MBh, 1, 2, 198.3 mokṣadharmāśca kathitā vicitrā bahuvistarāḥ //
MBh, 1, 2, 236.3 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 11, 10.2 taṃ dṛṣṭvā śāpamokṣaste bhavitā nacirād iva /
MBh, 1, 11, 11.2 śāpamokṣaśca bhavitā nacirād dvijasattama /
MBh, 1, 33, 3.3 tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe //
MBh, 1, 33, 4.2 na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ /
MBh, 1, 34, 11.1 yannimittaṃ ca bhavitā mokṣasteṣāṃ mahābhayāt /
MBh, 1, 34, 18.2 ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā //
MBh, 1, 42, 19.2 mokṣabhāve sthitaścāpi dvandvībhūtaḥ parigrahe //
MBh, 1, 48, 26.2 mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam //
MBh, 1, 49, 26.2 mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ //
MBh, 1, 56, 21.2 mokṣaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā //
MBh, 1, 56, 33.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 57, 52.3 mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi //
MBh, 1, 60, 44.2 yaḥ sa roṣāccyuto garbhān mātur mokṣāya bhārata /
MBh, 1, 64, 36.2 viśeṣakāryavidbhiśca mokṣadharmaparāyaṇaiḥ //
MBh, 1, 70, 6.2 mokṣam adhyāpayāmāsa sāṃkhyajñānam anuttamam /
MBh, 1, 93, 36.2 anu saṃvatsarācchāpamokṣaṃ vai samavāpsyatha //
MBh, 1, 93, 41.2 mokṣārthaṃ mānuṣāllokād yathāvat kṛtavatyaham //
MBh, 1, 97, 11.4 eṣā trayī tu samproktā svargamokṣaphalapradā //
MBh, 1, 110, 6.1 mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat /
MBh, 1, 123, 70.1 sa samartho 'pi mokṣāya śiṣyān sarvān acodayat /
MBh, 1, 143, 16.5 dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ /
MBh, 1, 145, 23.1 āhuḥ kecit paraṃ mokṣaṃ sa ca nāsti kathaṃcana /
MBh, 1, 146, 36.9 na vetti dharmam arthaṃ ca kāmaṃ mokṣaṃ ca tattvataḥ //
MBh, 1, 148, 15.3 gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ //
MBh, 1, 149, 1.3 upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ /
MBh, 1, 150, 4.3 brāhmaṇārthe mahat kṛtyaṃ mokṣāya nagarasya ca /
MBh, 1, 189, 27.2 gamiṣyāmo mānuṣaṃ devalokād durādharo vihito yatra mokṣaḥ /
MBh, 1, 218, 5.2 sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt //
MBh, 1, 221, 11.1 nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt /
MBh, 2, 5, 1.12 dharmakāmārthamokṣeṣu yathāvat kṛtaniścayaḥ /
MBh, 2, 13, 66.2 yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca //
MBh, 2, 14, 5.1 śamam eva paraṃ manye na tu mokṣād bhavecchamaḥ /
MBh, 2, 22, 33.2 diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama //
MBh, 3, 21, 5.2 rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama //
MBh, 3, 34, 42.1 mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām /
MBh, 3, 41, 13.3 samartho dhāraṇe mokṣe saṃhāre cāpi pāṇḍava //
MBh, 3, 42, 24.2 samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam //
MBh, 3, 47, 6.2 daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ //
MBh, 3, 94, 14.2 syān no 'smān nirayānmokṣas tvaṃ ca putrāpnuyā gatim //
MBh, 3, 145, 30.1 maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ /
MBh, 3, 176, 19.2 mokṣas te bhavitā rājan kasmāccit kālaparyayāt //
MBh, 3, 184, 21.3 ācakṣva me taṃ paramaṃ viśokaṃ mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ //
MBh, 3, 189, 16.2 dharmasaṃśayamokṣārthaṃ nibodha vacanaṃ mama //
MBh, 3, 200, 49.2 tato mokṣe prayatate nānupāyād upāyataḥ //
MBh, 3, 200, 50.2 dhārmikaś cāpi bhavati mokṣaṃ ca labhate param //
MBh, 3, 204, 1.2 evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira /
MBh, 3, 225, 22.2 sa tena yujyatyavaśaḥ phalena mokṣaḥ kathaṃ syāt puruṣasya tasmāt //
MBh, 3, 230, 31.2 vikarṇaratham āsthāya mokṣāyāśvān acodayat //
MBh, 3, 232, 9.2 suyodhanasya mokṣāya prayatadhvam atandritāḥ //
MBh, 3, 235, 14.2 kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ //
MBh, 3, 240, 15.2 sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ /
MBh, 4, 1, 22.12 dharmakāmārthamokṣeṣu nītiśāstreṣu pāragaḥ /
MBh, 5, 13, 11.2 vṛtaḥ suragaṇaśreṣṭha mokṣaṃ tasya vinirdiśa //
MBh, 5, 158, 29.2 na vai mokṣastadā vo 'bhūd vinā kṛṣṇām aninditām //
MBh, 5, 170, 14.1 te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ /
MBh, 6, BhaGī 5, 28.1 yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ /
MBh, 6, BhaGī 7, 29.1 jarāmaraṇamokṣāya māmāśritya yatanti ye /
MBh, 6, BhaGī 13, 34.2 bhūtaprakṛtimokṣaṃ ca ye viduryānti te param //
MBh, 6, BhaGī 17, 25.2 dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ //
MBh, 6, BhaGī 18, 30.2 bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī //
MBh, 7, 154, 51.2 mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ //
MBh, 8, 49, 51.2 akūjanena cen mokṣo nātra kūjet kathaṃcana //
MBh, 9, 26, 17.2 mokṣo na nūnaṃ kālāddhi vidyate bhuvi kasyacit //
MBh, 9, 28, 43.2 dvaipāyanaprasādācca jīvato mokṣam āhave //
MBh, 9, 34, 56.2 yatnaṃ cāpyakarod rājanmokṣārthaṃ tasya yakṣmaṇaḥ //
MBh, 9, 38, 15.1 āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān /
MBh, 9, 40, 16.1 mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā /
MBh, 9, 40, 23.2 mokṣārthaṃ tasya rāṣṭrasya juhāva punar āhutim //
MBh, 9, 42, 20.2 mokṣārthaṃ rakṣasāṃ teṣām ūcuḥ prayatamānasāḥ //
MBh, 9, 42, 23.2 mokṣārthaṃ rākṣasānāṃ ca nadīṃ tāṃ pratyacodayan //
MBh, 9, 49, 52.3 mokṣadharmaṃ samāsthātum iccheyaṃ bhagavann aham //
MBh, 9, 49, 56.2 diśo daśa vyāharatāṃ mokṣaṃ tyaktuṃ mano dadhe //
MBh, 9, 49, 59.2 mokṣe gārhasthyadharme vā kiṃ nu śreyaskaraṃ bhavet //
MBh, 9, 49, 60.2 tyaktvā gārhasthyadharmaṃ sa mokṣadharmam arocayat //
MBh, 9, 56, 51.1 upasṛtya tu rājānaṃ gadāmokṣaviśāradaḥ /
MBh, 11, 6, 4.2 upamānam idaṃ rājanmokṣavidbhir udāhṛtam /
MBh, 12, 17, 17.2 nirdvaṃdvena vimuktena mokṣaṃ samanupaśyatā //
MBh, 12, 18, 14.2 rājan saṃśayite mokṣe paratantreṣu dehiṣu //
MBh, 12, 18, 26.2 na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ //
MBh, 12, 35, 26.1 nāvartate vrataṃ svapne śukramokṣe kathaṃcana /
MBh, 12, 47, 36.2 śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ //
MBh, 12, 56, 4.2 mokṣadharmaśca vispaṣṭaḥ sakalo 'tra samāhitaḥ //
MBh, 12, 57, 13.2 dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ //
MBh, 12, 59, 30.2 caturtho mokṣa ityeva pṛthagarthaḥ pṛthaggaṇaḥ //
MBh, 12, 59, 31.1 mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajastamaḥ /
MBh, 12, 59, 72.1 dharmaścārthaśca kāmaśca mokṣaścātrānuvarṇitaḥ /
MBh, 12, 59, 85.2 dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ //
MBh, 12, 101, 24.2 mokṣe prayāṇe calane pānabhojanakālayoḥ //
MBh, 12, 110, 14.1 akūjanena cenmokṣo nātra kūjet kathaṃcana /
MBh, 12, 121, 26.1 daivaṃ puruṣakāraśca mokṣāmokṣau bhayābhaye /
MBh, 12, 123, 5.2 mūlam etat trivargasya nivṛttir mokṣa ucyate //
MBh, 12, 133, 16.1 sarvabhūteṣvapi ca vai brāhmaṇo mokṣam arhati /
MBh, 12, 135, 22.1 etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ /
MBh, 12, 136, 50.2 yena śakyastvayā mokṣaḥ prāptuṃ śreyo yathā mayā //
MBh, 12, 136, 141.1 taṃ manye nikṛtiprajñaṃ yo mokṣaṃ pratyanantaram /
MBh, 12, 136, 161.1 saṃmanye 'haṃ tava prajñāṃ yanmokṣāt pratyanantaram /
MBh, 12, 136, 205.2 saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi //
MBh, 12, 137, 57.1 vadhabandhabhayād eke mokṣatantram upāgatāḥ /
MBh, 12, 145, 11.1 tataḥ sa dehamokṣārthaṃ samprahṛṣṭena cetasā /
MBh, 12, 149, 58.1 mokṣadharmāśritair vākyair hetumadbhir aniṣṭhuraiḥ /
MBh, 12, 149, 117.1 dharmārthamokṣasaṃyuktam itihāsam imaṃ śubham /
MBh, 12, 154, 29.1 gṛhān utsṛjya yo rājanmokṣam evābhipadyate /
MBh, 12, 159, 65.3 enaso mokṣam āpnoti sā ca tau caiva dharmataḥ //
MBh, 12, 161, 43.2 bhūyaśca taistaiḥ pratibodhitāni mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ //
MBh, 12, 168, 5.2 ātmamokṣanimittaṃ vai yateta matimānnaraḥ //
MBh, 12, 169, 4.2 mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ //
MBh, 12, 185, 4.1 mokṣāśramaṃ yaḥ kurute yathoktaṃ śuciḥ susaṃkalpitabuddhiyuktaḥ /
MBh, 12, 199, 14.2 tad gatvā kālaviṣayād vimuktā mokṣam āśritāḥ //
MBh, 12, 203, 1.2 yogaṃ me paramaṃ tāta mokṣasya vada bhārata /
MBh, 12, 203, 2.3 saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha //
MBh, 12, 208, 2.2 dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭenmokṣāya buddhimān //
MBh, 12, 211, 1.3 jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān //
MBh, 12, 211, 19.2 abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate //
MBh, 12, 212, 16.2 śṛṇu yat tava mokṣāya bhāṣyamāṇaṃ bhaviṣyati //
MBh, 12, 222, 2.2 mokṣadharmeṣu niyato laghvāhāro jitendriyaḥ /
MBh, 12, 231, 1.3 mokṣadharmārthasaṃyuktam idaṃ praṣṭuṃ pracakrame //
MBh, 12, 244, 1.2 dvaṃdvāni mokṣajijñāsur arthadharmāvanuṣṭhitaḥ /
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 261, 15.1 evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasyacit /
MBh, 12, 261, 57.3 vedavādaṃ vyapāśritya mokṣo 'stīti prabhāṣitum //
MBh, 12, 261, 61.2 yathā te vidito mokṣastathecchāmyupaśikṣitum //
MBh, 12, 265, 1.3 kena nirvedam ādatte mokṣaṃ vā kena gacchati //
MBh, 12, 265, 2.3 śṛṇu mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlataḥ //
MBh, 12, 265, 20.2 tato mokṣāya yatate nānupāyād upāyataḥ //
MBh, 12, 265, 21.2 dharmātmā caiva bhavati mokṣaṃ ca labhate param //
MBh, 12, 265, 22.2 pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata //
MBh, 12, 266, 1.2 mokṣaḥ pitāmahenokta upāyānnānupāyataḥ /
MBh, 12, 266, 4.2 ekaḥ panthā hi mokṣasya tanme vistarataḥ śṛṇu //
MBh, 12, 266, 19.1 eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ /
MBh, 12, 268, 14.2 pūjayitvā ca tad vākyaṃ māṇḍavyo mokṣam āśritaḥ //
MBh, 12, 269, 2.2 mokṣadharmeṣu nirato laghvāhāro jitendriyaḥ /
MBh, 12, 269, 19.1 vijānatāṃ mokṣa eṣa śramaḥ syād avijānatām /
MBh, 12, 269, 19.2 mokṣayānam idaṃ kṛtsnaṃ viduṣāṃ hārito 'bravīt //
MBh, 12, 273, 30.2 mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho /
MBh, 12, 273, 38.2 grahīṣyāmastrilokeśa mokṣaṃ cintayatāṃ bhavān //
MBh, 12, 273, 43.3 mokṣaṃ samayato 'smākaṃ cintayasva pitāmaha //
MBh, 12, 273, 50.3 mokṣaṃ samayato 'smākaṃ saṃcintayitum arhasi //
MBh, 12, 273, 53.2 tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ //
MBh, 12, 277, 5.1 sukhaṃ mokṣasukhaṃ loke na ca loko 'vagacchati /
MBh, 12, 277, 6.2 snehapāśasito mūḍho na sa mokṣāya kalpate //
MBh, 12, 277, 12.2 mokṣārtho vistareṇāpi bhūyo vakṣyāmi tacchṛṇu //
MBh, 12, 277, 15.1 svajane na ca te cintā kartavyā mokṣabuddhinā /
MBh, 12, 277, 24.2 mokṣe niveśaya mano bhūyaścāpyupadhāraya //
MBh, 12, 277, 44.2 paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet //
MBh, 12, 277, 46.2 gārhasthye yadi te mokṣe kṛtā buddhir aviklavā //
MBh, 12, 277, 47.2 mokṣajaiśca guṇair yuktaḥ pālayāmāsa ca prajāḥ //
MBh, 12, 284, 33.2 budhā yena praśaṃsanti mokṣaṃ sukham anuttamam //
MBh, 12, 286, 13.2 tad dehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate //
MBh, 12, 287, 19.2 avidvānmokṣadharmeṣu baddho bhramati cakravat //
MBh, 12, 288, 4.3 pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit //
MBh, 12, 288, 4.3 pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit //
MBh, 12, 288, 13.2 damasyopaniṣanmokṣa etat sarvānuśāsanam //
MBh, 12, 289, 5.2 etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam //
MBh, 12, 289, 31.2 yuktaḥ samyak tathā yogī mokṣaṃ prāpnotyasaṃśayam //
MBh, 12, 290, 17.2 prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param //
MBh, 12, 290, 23.2 devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kvacit //
MBh, 12, 290, 23.2 devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kvacit //
MBh, 12, 290, 39.1 sahasreṣu naraḥ kaścinmokṣabuddhiṃ samāśritaḥ /
MBh, 12, 290, 39.2 durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam //
MBh, 12, 290, 68.2 mokṣaduṣprāpaviṣayaṃ vaḍavāmukhasāgaram //
MBh, 12, 290, 78.1 mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn /
MBh, 12, 290, 107.1 hitvā ca dehaṃ praviśanti mokṣaṃ divaukaso dyām iva pārtha sāṃkhyāḥ /
MBh, 12, 293, 7.2 sā hyasya prakṛtir dṛṣṭā tatkṣayānmokṣa ucyate //
MBh, 12, 293, 19.2 paśyāmi bhagavaṃstasmānmokṣadharmo na vidyate //
MBh, 12, 293, 21.1 mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam /
MBh, 12, 296, 40.2 tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam //
MBh, 12, 302, 15.1 tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase /
MBh, 12, 302, 15.2 sākalyaṃ mokṣadharmasya śrotum icchāmi tattvataḥ //
MBh, 12, 306, 83.2 ye cāpyanye mokṣakāmā manuṣyās teṣām etad darśanaṃ jñānadṛṣṭam //
MBh, 12, 306, 84.1 jñānānmokṣo jāyate pūruṣāṇāṃ nāstyajñānād evam āhur narendra /
MBh, 12, 306, 89.2 tasthau brahmā tasthivāṃścāparo yas tasmai nityaṃ mokṣam āhur dvijendrāḥ //
MBh, 12, 306, 92.2 daivarātir narapatir āsīnastatra mokṣavit //
MBh, 12, 308, 1.3 kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me //
MBh, 12, 308, 2.2 paraṃ mokṣasya yaccāpi tanme brūhi pitāmaha //
MBh, 12, 308, 5.1 sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ /
MBh, 12, 308, 8.2 tatra tatra śruto mokṣe kathyamānastridaṇḍibhiḥ //
MBh, 12, 308, 23.2 yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu //
MBh, 12, 308, 25.2 trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ //
MBh, 12, 308, 27.2 śrāvitastrividhaṃ mokṣaṃ na ca rājyād vicālitaḥ //
MBh, 12, 308, 28.1 so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām /
MBh, 12, 308, 29.1 vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ /
MBh, 12, 308, 38.1 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ /
MBh, 12, 308, 39.1 jñānaniṣṭhāṃ vadantyeke mokṣaśāstravido janāḥ /
MBh, 12, 308, 42.1 tridaṇḍādiṣu yadyasti mokṣo jñānena kenacit /
MBh, 12, 308, 47.2 liṅgānyatyartham etāni na mokṣāyeti me matiḥ //
MBh, 12, 308, 50.1 ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam /
MBh, 12, 308, 52.2 mokṣāśmaniśiteneha chinnastyāgāsinā mayā //
MBh, 12, 308, 60.1 vartase mokṣadharmeṣu gārhasthye tvaham āśrame /
MBh, 12, 308, 84.1 dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ /
MBh, 12, 308, 131.1 tadamuktasya te mokṣe yo 'bhimāno bhavennṛpa /
MBh, 12, 308, 133.1 imānyanyāni sūkṣmāṇi mokṣam āśritya kānicit /
MBh, 12, 308, 163.1 nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañcaśikhācchrutaḥ /
MBh, 12, 308, 175.1 sa gārhasthyāccyutaśca tvaṃ mokṣaṃ nāvāpya durvidam /
MBh, 12, 308, 175.2 ubhayor antarāle ca vartase mokṣavātikaḥ //
MBh, 12, 308, 184.2 vinītā mokṣadharmeṣu carāmyekā munivratam //
MBh, 12, 308, 187.1 mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī /
MBh, 12, 308, 187.2 tava mokṣasya cāpyasya jijñāsārtham ihāgatā //
MBh, 12, 309, 92.2 śuko gataḥ parityajya pitaraṃ mokṣadeśikam //
MBh, 12, 311, 27.2 triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ //
MBh, 12, 312, 1.2 sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt /
MBh, 12, 312, 2.1 mokṣadharmeṣu kuśalo bhagavān prabravītu me /
MBh, 12, 312, 3.2 adhīṣva putra mokṣaṃ vai dharmāṃśca vividhān api //
MBh, 12, 312, 5.2 mene putraṃ yadā vyāso mokṣavidyāviśāradam //
MBh, 12, 312, 6.2 sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ //
MBh, 12, 312, 7.2 praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam //
MBh, 12, 312, 11.1 sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ /
MBh, 12, 312, 31.1 tatrāsīnaḥ śukastāta mokṣam evānucintayan /
MBh, 12, 313, 10.2 pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ /
MBh, 12, 313, 13.1 kiṃ kāryaṃ brāhmaṇeneha mokṣārthaśca kimātmakaḥ /
MBh, 12, 313, 13.2 kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā //
MBh, 12, 313, 22.2 na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet /
MBh, 12, 313, 25.2 kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate //
MBh, 12, 313, 26.2 āsādayati śuddhātmā mokṣaṃ vai prathamāśrame //
MBh, 12, 313, 31.2 dhāryante yā dvijaistāta mokṣaśāstraviśāradaiḥ //
MBh, 12, 313, 51.1 yat phalaṃ brāhmaṇasyeha mokṣārthaśca yadātmakaḥ /
MBh, 12, 315, 41.2 varṣamokṣakṛtārambhāste bhavanti ghanāghanāḥ //
MBh, 12, 316, 8.2 nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam //
MBh, 12, 318, 63.2 mokṣam evānusaṃcintya gamanāya mano dadhe /
MBh, 12, 319, 6.1 sa punar yogam āsthāya mokṣamārgopalabdhaye /
MBh, 12, 320, 41.1 itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam /
MBh, 12, 321, 3.1 muktaśca kāṃ gatiṃ gacchen mokṣaścaiva kimātmakaḥ /
MBh, 12, 322, 30.1 tatra dharmārthakāmā hi mokṣaḥ paścācca kīrtitaḥ /
MBh, 12, 327, 5.3 mokṣaścoktastvayā brahmannirvāṇaṃ paramaṃ sukham //
MBh, 12, 327, 7.1 aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ /
MBh, 12, 327, 66.2 ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ //
MBh, 12, 327, 66.2 ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ //
MBh, 12, 327, 93.2 śāntaye sarvabhūtānāṃ mokṣadharmānubhāṣiṇe //
MBh, 12, 336, 64.2 sāttvikaḥ puruṣavyāghra bhavenmokṣārthaniścitaḥ //
MBh, 12, 336, 65.2 nārāyaṇaparo mokṣastato vai sāttvikaḥ smṛtaḥ //
MBh, 12, 336, 67.1 manīṣiṇo hi ye kecid yatayo mokṣakāṅkṣiṇaḥ /
MBh, 12, 336, 68.2 sāttvikastu sa vijñeyo bhavenmokṣe ca niścitaḥ //
MBh, 12, 336, 69.2 nārāyaṇātmake mokṣe tato yānti parāṃ gatim //
MBh, 12, 339, 15.1 karmātmā tvaparo yo 'sau mokṣabandhaiḥ sa yujyate /
MBh, 12, 340, 1.2 dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ /
MBh, 12, 342, 10.1 kecinmokṣaṃ praśaṃsanti kecid yajñaphalaṃ dvijāḥ /
MBh, 12, 347, 9.2 prayojanamatir nityam evaṃ mokṣāśramī bhavet //
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 14, 160.2 brahmalokaśca lokānāṃ gatīnāṃ mokṣa ucyase //
MBh, 13, 16, 20.2 dvāraṃ tvaṃ svargamokṣāṇām ākṣeptā tvaṃ dadāsi ca //
MBh, 13, 16, 21.1 tvam eva mokṣaḥ svargaśca kāmaḥ krodhastvam eva hi /
MBh, 13, 16, 34.2 ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ //
MBh, 13, 16, 34.2 ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ //
MBh, 13, 18, 34.1 mokṣaṃ prāpsyasi śūlācca jīviṣyasi samārbudam /
MBh, 13, 64, 18.3 kṛcchrāt sa viṣamāccaiva vipra mokṣam avāpnute //
MBh, 13, 71, 3.2 mokṣahetur abhūt kṛṣṇastad apyavadhṛtaṃ mayā //
MBh, 13, 72, 4.1 śarīranyāsamokṣeṇa manasā nirmalena ca /
MBh, 13, 75, 12.1 śeṣotsarge karmabhir dehamokṣe sarasvatyaḥ śreyasi sampravṛttāḥ /
MBh, 13, 90, 25.2 yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ //
MBh, 13, 104, 24.2 śubhena yena mokṣaṃ vai prāptum icchāmyahaṃ nṛpa //
MBh, 13, 104, 26.2 caṇḍāla pratijānīhi yena mokṣam avāpsyasi /
MBh, 13, 104, 27.2 hutvā prāṇān pramokṣaste nānyathā mokṣam arhasi //
MBh, 13, 116, 49.2 yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām //
MBh, 13, 129, 20.1 nivṛttilakṣaṇastvanyo dharmo mokṣa iti smṛtaḥ /
MBh, 13, 129, 21.2 āśāpāśavimokṣaśca śasyate mokṣakāṅkṣiṇām //
MBh, 13, 129, 26.1 sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā /
MBh, 13, 129, 28.1 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām /
MBh, 13, 129, 31.2 gārhasthyo mokṣadharmaśca sajjanācaritastvayā /
MBh, 14, 2, 17.1 mokṣadharmāśca nikhilā yāthātathyena te śrutāḥ /
MBh, 14, 13, 17.1 yo māṃ prayatate hantuṃ mokṣam āsthāya paṇḍitaḥ /
MBh, 14, 13, 17.2 tasya mokṣaratisthasya nṛtyāmi ca hasāmi ca /
MBh, 14, 16, 16.2 mokṣadharmaṃ samāśritya kṛṣṇa yanmānupṛcchasi /
MBh, 14, 17, 34.3 tasmāt sudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tataḥ //
MBh, 14, 18, 12.2 yāvat tanmokṣayogasthaṃ dharmaṃ naivāvabudhyate //
MBh, 14, 19, 36.2 papraccha punar evemaṃ mokṣadharmaṃ sudurvacam //
MBh, 14, 19, 49.3 mokṣadharmāśritaḥ samyak tatraivāntaradhīyata //
MBh, 14, 19, 58.2 siddheḥ phalaṃ ca mokṣaśca duḥkhasya ca vinirṇayaḥ /
MBh, 14, 25, 3.1 karaṇaṃ karma kartā ca mokṣa ityeva bhāmini /
MBh, 14, 25, 7.2 ahaṃ ca nirguṇo 'treti saptaite mokṣahetavaḥ //
MBh, 14, 27, 14.2 tebhyo mokṣāḥ sapta bhavanti dīkṣā guṇāḥ phalānyatithayaḥ phalāśāḥ //
MBh, 14, 28, 28.1 evam etādṛśaṃ mokṣaṃ susūkṣmaṃ brāhmaṇā viduḥ /
MBh, 14, 34, 7.1 idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate /
MBh, 14, 35, 2.3 saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha //
MBh, 14, 46, 17.2 ya icchenmokṣam āsthātum uttamāṃ vṛttim āśrayet //
MBh, 14, 46, 27.1 vṛtte śarāvasaṃpāte bhaikṣyaṃ lipseta mokṣavit /
MBh, 14, 46, 30.1 asaṃrodhena bhūtānāṃ vṛttiṃ lipseta mokṣavit /
MBh, 14, 46, 34.1 pūtena cāmbhasā nityaṃ kāryaṃ kurvīta mokṣavit /
MBh, 14, 46, 39.2 viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate //
MBh, 14, 48, 19.3 kecinmokṣaṃ praśaṃsanti kecid bhogān pṛthagvidhān //
MBh, 14, 50, 42.3 cakāra sarvaṃ kaunteya tato mokṣam avāptavān //
MBh, 14, 50, 47.2 sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam //
MBh, 15, 1, 15.1 akarod bandhamokṣāṃśca vadhyānāṃ mokṣaṇaṃ tathā /
MBh, 15, 11, 19.2 krameṇānena mokṣaḥ syāccharīram api kevalam //
MBh, 18, 5, 38.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
Manusmṛti
ManuS, 1, 114.1 strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca /
ManuS, 6, 35.1 ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet /
ManuS, 6, 35.2 anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ //
ManuS, 6, 36.2 iṣṭvā ca śaktito yajñair mano mokṣe niveśayet //
ManuS, 6, 37.2 aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ //
ManuS, 11, 222.2 sarvākuśalamokṣāya marutaś ca maharṣibhiḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 8, 6.1 phale 'sati na mokṣāya na svargāyopapadyate /
MMadhKār, 18, 5.1 karmakleśakṣayānmokṣaḥ karmakleśā vikalpataḥ /
MMadhKār, 25, 11.2 bhaved abhāvo bhāvaśca mokṣastacca na yujyate //
Rāmāyaṇa
Rām, Bā, 48, 3.2 śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā //
Rām, Bā, 75, 20.2 śaramokṣe gamiṣyāmi mahendraṃ parvatottamam //
Rām, Ār, 46, 23.2 na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ //
Rām, Ki, 14, 9.2 ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge //
Rām, Ki, 19, 3.1 taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge /
Rām, Yu, 25, 20.1 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ /
Rām, Yu, 45, 5.2 nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada //
Rām, Yu, 47, 121.2 kva nu rākṣasaśārdūla gato mokṣam avāpsyasi //
Rām, Yu, 55, 58.1 athavā svayam apyeṣa mokṣaṃ prāpsyati pārthivaḥ /
Rām, Utt, 19, 3.2 anyathā kurvatām evaṃ mokṣo vo nopapadyate //
Rām, Utt, 33, 21.2 pulastyavacanāccāpi punar mokṣam avāptavān //
Rām, Utt, 76, 19.2 bādhate suraśārdūla mokṣaṃ tasya vinirdiśa //
Saundarānanda
SaundĀ, 3, 3.1 atha mokṣavādinamarāḍamupaśamamatiṃ tathodrakam /
SaundĀ, 6, 40.1 prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyaste /
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
SaundĀ, 6, 47.1 tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ /
SaundĀ, 13, 22.1 mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām /
SaundĀ, 13, 29.2 etatsthānamathānye ca mokṣārambheṣu yoginām //
SaundĀ, 16, 48.2 avaiti yo nānyamavaiti tebhyaḥ so 'tyantikaṃ mokṣamavaiti tebhyaḥ //
SaundĀ, 17, 3.2 mokṣāya baddhvā vyavasāyakakṣāṃ paryaṅkamaṅkāvahitaṃ babandha //
SaundĀ, 17, 5.1 tataḥ sa tattvaṃ nikhilaṃ cikīrṣurmokṣānukūlāṃśca vidhīṃścikīrṣan /
SaundĀ, 17, 14.2 yasmāttu mokṣāya sa pātrabhūtastasmānmanaḥ svātmani saṃjahāra //
SaundĀ, 18, 26.1 aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ /
SaundĀ, 18, 63.1 ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā /
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
Vaiśeṣikasūtra
VaiśSū, 5, 2, 20.1 tadabhāve saṃyogābhāvo'prādurbhāvaḥ sa mokṣaḥ //
VaiśSū, 6, 2, 19.1 ātmakarmasu mokṣo vyākhyātaḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 16.2 pradhānakṣetrajñapatir guṇeśaḥ saṃsāramokṣasthitibandhahetuḥ //
Abhidharmakośa
AbhidhKo, 5, 2.2 antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ //
Agnipurāṇa
AgniPur, 14, 26.2 rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat //
Amarakośa
AKośa, 1, 164.2 mokṣe dhīr jñānam anyatra vijñānaṃ śilpaśāstrayoḥ //
AKośa, 1, 165.2 mokṣo 'pavargo 'thājñānam avidyāhaṃmatiḥ striyām //
AKośa, 2, 88.2 golīḍho jhāṭalo ghaṇṭāpāṭalir mokṣamuṣkakau //
Amaruśataka
AmaruŚ, 1, 34.2 tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 12.1 ākṣepamokṣaiḥ pātavyo dhūmas tu tris tribhis tribhiḥ /
AHS, Sū., 29, 2.1 suśītalepasekāsramokṣasaṃśodhanādibhiḥ /
AHS, Sū., 29, 43.1 āśāvān vyādhimokṣāya kṣipraṃ vraṇam apohati /
AHS, Sū., 29, 66.1 sāyaṃ prātas tayor mokṣo grīṣme śaradi ceṣyate /
AHS, Nidānasthāna, 2, 61.2 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca //
AHS, Nidānasthāna, 2, 63.1 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca /
AHS, Nidānasthāna, 2, 76.2 dhātūn prakṣobhayan doṣo mokṣakāle vilīyate //
AHS, Cikitsitasthāna, 5, 76.2 srotovibandhamokṣārthaṃ balaujaḥpuṣṭaye ca tat //
AHS, Cikitsitasthāna, 19, 92.2 pittottareṣu mokṣo raktasya virecanaṃ cāgre //
AHS, Cikitsitasthāna, 20, 18.1 śuddhyā śoṇitamokṣair virūkṣaṇair bhakṣaṇaiśca saktūnām /
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
Bodhicaryāvatāra
BoCA, 8, 108.2 tair eva nanu paryāptaṃ mokṣeṇārasikena kim //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 68.2 iyaṃ hi mokṣavidyeva prayogāvṛttisādhanā //
BKŚS, 18, 308.1 pāṣaṇḍino gṛhasthāṃś ca mokṣasvargābhikāṅkṣiṇaḥ /
BKŚS, 20, 106.1 mokṣasvargārthakāmāś ca śrūyante bahavo dvijāḥ /
BKŚS, 20, 153.2 sa tasmin mokṣaśāstreṣu śrūyate kapilādibhiḥ //
BKŚS, 20, 428.2 kṛtabrahmāstramokṣeṇa droṇenāpi na yaḥ kṛtaḥ //
BKŚS, 21, 35.2 vipralabdhāḥ sukhaṃ tyaktvā mokṣamārge kila sthitāḥ //
BKŚS, 21, 36.2 kaścin mahat tapaḥ kuryān mokṣārtho nas tathā śramaḥ //
BKŚS, 21, 37.1 tṛṇavatsulabho mokṣo yadi khedo 'phalas tataḥ /
BKŚS, 22, 247.2 kākatālīyamokṣā hi śastrapañjaracāriṇaḥ //
BKŚS, 25, 108.1 mokṣaḥ kāruṇikair uktaḥ siddhair duḥkhakṣayaḥ kila /
BKŚS, 25, 108.2 kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā //
Daśakumāracarita
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 3, 93.1 gurujanabandhamokṣopāyasaṃdhinā mayā caiṣa vyatikramaḥ kṛtaḥ tadapi pāpaṃ nirhṛtya kiyatyāpi dharmakalayā māṃ samagrayed iti //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 13, 308.1 ratnāni pratilebhe hi svargaṃ mokṣaṃ ca kāṅkṣatām /
Divyāv, 18, 63.1 tenoktaṃ bhavantaḥ nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Harivaṃśa
HV, 22, 2.2 tenāsau mokṣam āsthāya brahmabhūto 'bhavan muniḥ //
Harṣacarita
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Harṣacarita, 2, 6.1 abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 31.2 madoddhatāḥ pratyanilaṃ vicerur vanasthalīr marmarapatramokṣāḥ //
KumSaṃ, 7, 80.2 tāṃ kārayāmāsa vadhūṃ purodhās tasmin samiddhārciṣi lājamokṣam //
Kāmasūtra
KāSū, 1, 2, 4.1 sthāvire dharmaṃ mokṣaṃ ca //
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 6, 2, 4.17 tena saha deśamokṣaṃ rocayed rājani niṣkrayaṃ ca /
KāSū, 6, 3, 9.9 ante svayaṃ mokṣaśceti parigrahakasyeti dattakasya //
KāSū, 6, 3, 10.3 raktād arthasya cādānam ante mokṣaśca vaiśikam //
Kāvyālaṃkāra
KāvyAl, 1, 2.1 dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca /
Kūrmapurāṇa
KūPur, 1, 1, 22.2 catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ //
KūPur, 1, 1, 24.1 yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ /
KūPur, 1, 1, 60.2 jñānenārādhayānantaṃ tato mokṣamavāpsyasi //
KūPur, 1, 1, 86.2 pravṛttiṃ cāpi me jñātvā mokṣārthīśvaram arcayet //
KūPur, 1, 1, 90.2 samārādhaya viśveśaṃ tato mokṣamavāpsyasi //
KūPur, 1, 1, 104.2 yaṃ vinidrā jitaśvāsāḥ kāṅkṣante mokṣakāṅkṣiṇaḥ //
KūPur, 1, 1, 117.2 prāptavānātmano dhāma yattanmokṣākhyamavyayam //
KūPur, 1, 1, 124.1 dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ mokṣapradaṃ nṛṇām /
KūPur, 1, 2, 2.2 purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam //
KūPur, 1, 2, 56.1 dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate /
KūPur, 1, 2, 57.1 ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ /
KūPur, 1, 2, 96.2 yadīcchedacirāt sthānaṃ yattanmokṣākhyamavyayam //
KūPur, 1, 3, 19.2 kriyate viduṣā karma tadbhavedapi mokṣadam //
KūPur, 1, 11, 169.2 suprabhā sustanā gaurī dharmakāmārthamokṣadā //
KūPur, 1, 19, 36.3 tamārādhya sahasrāṃśuṃ tapasā mokṣamāpnuyāt //
KūPur, 1, 27, 55.1 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā /
KūPur, 1, 29, 4.2 mahādevāśrayāḥ puṇyā mokṣadharmān sanātanān //
KūPur, 1, 29, 35.1 mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam /
KūPur, 1, 29, 40.2 apunarmaraṇānāṃ hi sā gatirmokṣakāṅkṣiṇām /
KūPur, 1, 29, 47.2 na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ yathā mṛtāḥ //
KūPur, 1, 29, 54.2 te vindanti paraṃ mokṣamekenaiva tu janmanā //
KūPur, 1, 29, 75.1 āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṅkṣiṇām /
KūPur, 1, 30, 22.1 janmāntarasahasreṇa mokṣo 'nyatrāpyate na vā /
KūPur, 1, 30, 22.2 ekena janmanā mokṣaḥ kṛttivāse tu labhyate //
KūPur, 1, 35, 32.2 mokṣadā sarvabhūtānāṃ mahāpātakināmapi //
KūPur, 2, 25, 20.1 dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam /
KūPur, 2, 26, 42.1 yastu yogaṃ tathā mokṣamanvicchejjñānamaiśvaram /
KūPur, 2, 27, 33.2 anagniraniketaḥ syānmunirmokṣaparo bhavet //
KūPur, 2, 28, 20.2 mokṣaśāstreṣu nirato brahmasūtrī jitendriyaḥ //
KūPur, 2, 28, 21.2 ātmajñānaguṇopeto yatirmokṣamavāpnuyāt //
KūPur, 2, 33, 121.2 kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam //
KūPur, 2, 34, 24.2 sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt //
KūPur, 2, 36, 42.2 kāmān sa labhate divyān mokṣopāyaṃ ca vindati //
KūPur, 2, 37, 134.1 etadeva paraṃ jñānameṣa mokṣo 'tra gīyate /
KūPur, 2, 43, 2.2 kathitā bhavatā dharmā mokṣajñānaṃ savistaram /
KūPur, 2, 44, 68.2 etad vaḥ kathitaṃ viprā yogamokṣapradāyakam /
KūPur, 2, 44, 70.2 dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham //
KūPur, 2, 44, 142.2 munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam //
Laṅkāvatārasūtra
LAS, 2, 35.1 vidyāsthānaṃ bhavetkiṃ ca mokṣo yogī katividhaḥ /
LAS, 2, 80.2 rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaścaiṣāṃ kathaṃ bhavet //
LAS, 2, 132.69 dharmanairātmyadarśanābhāvānnāsti mokṣo mahāmate /
LAS, 2, 136.1 tatrecchantikānāṃ punarmahāmate anicchantikatāmokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca /
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
Liṅgapurāṇa
LiPur, 1, 2, 19.2 dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca //
LiPur, 1, 2, 49.2 brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram //
LiPur, 1, 10, 53.1 śraddhā svargaś ca mokṣaś ca dṛśyo'haṃ śraddhayā sadā //
LiPur, 1, 18, 23.1 mokṣāya mokṣarūpāya mokṣakartre namonamaḥ /
LiPur, 1, 18, 23.1 mokṣāya mokṣarūpāya mokṣakartre namonamaḥ /
LiPur, 1, 18, 23.1 mokṣāya mokṣarūpāya mokṣakartre namonamaḥ /
LiPur, 1, 21, 29.2 namo bandhāya mokṣāya svargāya narakāya ca //
LiPur, 1, 23, 28.1 mokṣo dharmastathārthaś ca kāmaśceti catuṣṭayam /
LiPur, 1, 28, 23.2 saṃsārahetuḥ saṃsāro mokṣahetuś ca nirvṛtiḥ //
LiPur, 1, 35, 25.1 bandhamokṣakaro yasmādurvārukamiva prabhuḥ /
LiPur, 1, 39, 67.2 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā //
LiPur, 1, 65, 10.2 pitṝṇāmādhipatyaṃ tu śāpamokṣaṃ tathaiva ca //
LiPur, 1, 66, 63.1 jyeṣṭhastu yatirmokṣārtho brahmabhūto 'bhavatprabhuḥ /
LiPur, 1, 69, 50.2 puruṣo bhagavānkṛṣṇo dharmamokṣaphalapradaḥ //
LiPur, 1, 70, 173.2 tāvubhau mokṣakarmāṇāvāropyātmānamātmani //
LiPur, 1, 72, 9.2 dyaurvarūthaṃ rathasyāsya svargamokṣāvubhau dhvajau //
LiPur, 1, 73, 18.2 bhavena pāśamokṣārthaṃ kathitaṃ devasattamāḥ //
LiPur, 1, 77, 105.3 śivabrahmāmṛtaṃ grāhyaṃ mokṣasādhanam uttamam //
LiPur, 1, 81, 7.2 saṃsārārṇavamagnānāṃ jantūnāmapi mokṣadam //
LiPur, 1, 83, 14.1 dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye /
LiPur, 1, 85, 40.1 guhyādguhyataraṃ sākṣān mokṣajñānam anuttamam /
LiPur, 1, 85, 112.1 pañcaviṃśati mokṣārthaṃ saptaviṃśati pauṣṭikam /
LiPur, 1, 85, 114.1 aṅguṣṭhaṃ mokṣadaṃ vidyāttarjanī śatrunāśanī /
LiPur, 1, 85, 199.1 yāvadgrahaṇamokṣaṃ tu tāvannadyāṃ samāhitaḥ /
LiPur, 1, 86, 110.1 mokṣahetus tathā jñānaṃ muktaḥ svātmanyavasthitaḥ /
LiPur, 1, 87, 4.1 bandhamokṣau na caiveha mama svecchā śarīriṇaḥ /
LiPur, 1, 87, 5.2 jñānaṃ dhyānaṃ ca bandhaś ca mokṣo nāstyātmano dvijāḥ //
LiPur, 1, 87, 11.1 tadāprabhṛti vai mokṣapravṛttirdvijasattamāḥ /
LiPur, 1, 87, 18.2 eṣa eva jagannātho bandhamokṣakaraḥ śivaḥ //
LiPur, 1, 88, 7.1 evaṃ pāśupataṃ yogaṃ mokṣasiddhipradāyakam /
LiPur, 1, 88, 35.1 bhūyo mṛtyuvaśaṃ yāti tasmānmokṣaḥ paraṃ sukham /
LiPur, 1, 92, 38.3 sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā //
LiPur, 1, 92, 43.1 yathā mokṣamavāpnoti anyatra na tathā kvacit /
LiPur, 1, 92, 43.2 kāmaṃ hyatra mṛto devi janturmokṣāya kalpate //
LiPur, 1, 92, 47.1 snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ /
LiPur, 1, 92, 48.1 prayāge vā bhavenmokṣa iha vā matparigrahāt /
LiPur, 1, 92, 49.1 dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ /
LiPur, 1, 92, 50.2 avimukte tyajetprāṇān janturmokṣāya kalpate //
LiPur, 1, 92, 55.2 iha samprāpyate mokṣo durlabho 'nyatra karhicit //
LiPur, 1, 92, 65.2 gatā iha paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 92, 66.2 tamihaiva paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 92, 92.1 yogināṃ mokṣalipsūnāṃ jñānayogaratātmanām /
LiPur, 1, 92, 101.1 gaṇatvaṃ labhate dṛṣṭvā hyasminmokṣo hyavāpyate /
LiPur, 1, 107, 13.1 rājyaṃ svargaṃ ca mokṣaṃ ca bhojanaṃ kṣīrasaṃbhavam /
LiPur, 1, 108, 17.2 sarvasvaṃ vāpi dātavyaṃ yadīcchenmokṣamuttamam //
LiPur, 2, 7, 5.1 sarvapāpaharaṃ śuddhaṃ mokṣadaṃ brahmavādinam /
LiPur, 2, 20, 34.2 lokācārarato hyevaṃ tattvavinmokṣadaḥ smṛtaḥ //
LiPur, 2, 21, 83.2 śivārcanārthaṃ dharmārthakāmamokṣaphalapradaḥ //
LiPur, 2, 25, 57.1 oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā //
LiPur, 2, 27, 8.2 śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam //
LiPur, 2, 46, 1.3 mūrkhāṇām api mokṣārthamasmākaṃ romaharṣaṇa //
LiPur, 2, 55, 7.1 jñānaṃ ca mokṣadaṃ divyaṃ mucyante yena jantavaḥ /
LiPur, 2, 55, 30.1 tasmātsarvaprayatnena mokṣārthī puruṣottamaḥ /
LiPur, 2, 55, 37.1 ṣaṭcatvāriṃśadadhyāyaṃ dharmakāmārthamokṣadam /
Matsyapurāṇa
MPur, 15, 11.2 tānutpādya punar yogāt savarā mokṣameṣyasi //
MPur, 15, 17.2 rājñāṃ tu pitaraste vai svargamokṣaphalapradāḥ //
MPur, 19, 11.2 āyuḥ putrān dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca //
MPur, 19, 12.2 śrūyate ca purā mokṣaṃ prāptāḥ kauśikasūnavaḥ /
MPur, 21, 39.2 evamāyurdhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca //
MPur, 47, 153.1 kṣipreṣave sadaśvāya śivāya mokṣadāya ca /
MPur, 47, 165.2 buddhāya vibhave caiva tubhyaṃ mokṣātmane namaḥ //
MPur, 52, 17.2 tadyukto'pi na mokṣāya yastvātmaguṇavarjitaḥ //
MPur, 53, 37.2 dharmārthakāmamokṣārtham āgneyamadhikṛtya ca //
MPur, 53, 47.1 yatra dharmārthakāmānāṃ mokṣasya ca rasātale /
MPur, 53, 67.1 dharmaścārthaśca kāmaśca mokṣaścaivātra kīrtyate /
MPur, 68, 41.2 īśvarājjñānam anvicchenmokṣam icchejjanārdanāt //
MPur, 69, 2.3 svalpena tapasā deva bhavenmokṣo'thavā nṛṇām //
MPur, 93, 115.2 yāvatkalpaśatānyaṣṭāvatha mokṣamavāpnuyāt //
MPur, 101, 80.2 annaṃ gāśca samāpnoti mokṣamindravratādiha //
MPur, 106, 53.3 mokṣadā sarvabhūtānāṃ mahāpātakināmapi //
MPur, 114, 6.2 yataḥ svargaśca mokṣaśca madhyamaścāpi hi smṛtaḥ //
MPur, 132, 12.2 ekeṣupātamokṣeṇa hantavyaṃ neṣuvṛṣṭibhiḥ //
MPur, 144, 19.2 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā //
MPur, 150, 119.2 tadādānaṃ ca saṃdhānaṃ na mokṣaścāpi lakṣyate //
MPur, 171, 17.2 mokṣapravṛttikuśalaṃ bhūrbhuvaṃ nāmato vibhum //
Meghadūta
Megh, Pūrvameghaḥ, 65.2 tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ //
Megh, Uttarameghaḥ, 39.2 yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni //
Nāṭyaśāstra
NāṭŚ, 6, 65.1 nānāpraharaṇamokṣaiḥ śiraḥkabandhabhujakartanaiścaiva /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 227.2 deśakairgamyate svargo gururmokṣasya deśakaḥ //
PABh zu PāśupSūtra, 1, 21, 23.0 devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 1, 40, 8.0 āha kim ayam ādimattve sati nityo mokṣavat //
PABh zu PāśupSūtra, 2, 6, 14.0 kāryatvena vā pariṇāmitvam ātmano bandhamokṣaviparyayaṃ vā kuryāt //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 98.3 te nirmalās tattvavido viśuddhā gacchanti mokṣaṃ hy ubhayor abhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 117.0 lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham //
Saṃvitsiddhi
SaṃSi, 1, 74.2 phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā /
SaṃSi, 1, 74.3 ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet //
SaṃSi, 1, 130.2 tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ //
Suśrutasaṃhitā
Su, Sū., 19, 26.2 āśāvān vyādhimokṣāya kṣipraṃ sukhamavāpnuyāt //
Su, Cik., 4, 12.2 suptivāte tvasṛṅmokṣaṃ kuryāttu bahuśo bhiṣak //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 21, 17.2 hitaḥ śoṇitamokṣaś ca yaccāpi laghu bhojanam //
Su, Cik., 22, 41.2 hanumokṣe samuddiṣṭāṃ kuryāccārditavat kriyām //
Su, Cik., 39, 31.1 hanumokṣamadhīmanthamarditaṃ ca sudāruṇam /
Su, Utt., 39, 89.1 śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ /
Su, Utt., 39, 321.1 dhātūn prakṣobhayan doṣo mokṣakāle balīyate /
Su, Utt., 55, 28.2 aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 1.0 yad uktaṃ vyaktāvyaktajñavijñānān mokṣaḥ prāpyata iti //
SKBh zu SāṃKār, 20.2, 1.11 evaṃ vyaktāvyaktajñānāṃ vibhāgo vikhyāto yadvibhāgān mokṣaprāptir iti /
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
SKBh zu SāṃKār, 22.2, 1.19 vyaktāvyaktajñavijñānānmokṣa iti /
SKBh zu SāṃKār, 23.2, 1.17 ābhyantareṇa jñānena mokṣa ityarthaḥ /
SKBh zu SāṃKār, 23.2, 1.20 ābhyantaraṃ pradhānam apyatra svapnendrajālasadṛśam iti viraktasya mokṣepsoryad utpadyate /
SKBh zu SāṃKār, 39.2, 1.15 utpanne jñāne vidvāñcharīraṃ tyaktvā mokṣaṃ gacchati /
SKBh zu SāṃKār, 42.2, 1.4 guṇapuruṣāntaropalabdhir mokṣa iti /
SKBh zu SāṃKār, 44.2, 1.8 tena nimittenāpavargo mokṣaḥ /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 48.2, 1.6 yatrāṣṭaguṇam aiśvaryaṃ tatra saṅgād indrādayo devā na mokṣaṃ prāpnuvanti /
SKBh zu SāṃKār, 50.2, 1.5 tena tattvaṃ tatkāryaṃ vijñāyaiva kevalaṃ tuṣṭastasya nāsti mokṣaḥ /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.11 kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ /
SKBh zu SāṃKār, 50.2, 1.12 tasya nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.14 bhāgyenaiva mokṣo bhaviṣyatīti bhāgyākhyā /
SKBh zu SāṃKār, 51.2, 1.5 evaṃ tattvajñānam utpadyate yena mokṣo bhavati /
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 51.2, 1.9 adhyayanād vedādiśāstrādhyayanāt pañcaviṃśatitattvajñānaṃ prāpya mokṣaṃ yāti /
SKBh zu SāṃKār, 51.2, 1.12 ādhyātmikādhibhautikādhidaivikaduḥkhatrayavighātāya guruṃ samupagamya tata upadeśānmokṣaṃ yāti /
SKBh zu SāṃKār, 51.2, 1.16 yathā kaścit suhṛjjñānam adhigamya mokṣaṃ gacchatyeṣā saptamī siddhiḥ /
SKBh zu SāṃKār, 51.2, 1.18 yathā kaścid bhagavatāṃ pratyāśrayauṣadhitridaṇḍakuṇḍikādīnāṃ grāsācchādanādīnāṃ ca dānenopakṛtya tebhyo jñānam avāpya mokṣaṃ yāti /
SKBh zu SāṃKār, 51.2, 1.32 sasiddhestattvajñānam utpadyate tasmānmokṣa iti /
SKBh zu SāṃKār, 55.2, 1.6 liṅganivṛttau mokṣo mokṣaprāptau nāsti duḥkham iti /
SKBh zu SāṃKār, 55.2, 1.6 liṅganivṛttau mokṣo mokṣaprāptau nāsti duḥkham iti /
SKBh zu SāṃKār, 55.2, 1.9 evaṃ jñānālliṅganivṛttistato mokṣa iti /
SKBh zu SāṃKār, 56.2, 1.13 triṣu lokeṣu śabdādiviṣayaiḥ puruṣā yojayitavyā ante mokṣeṇeti pradhānasya pravṛttiḥ /
SKBh zu SāṃKār, 56.2, 1.17 mayā triṣu lokeṣu śabdādibhir viṣayaiḥ puruṣo yojyo 'nte mokṣaḥ kartavya iti /
SKBh zu SāṃKār, 62.2, 1.7 atra yadi puruṣasya bandho nāsti tato mokṣo 'pi nāsti /
SKBh zu SāṃKār, 64.2, 1.6 viśuddhaṃ kevalaṃ tad eva nānyad astīti mokṣakāraṇam /
SKBh zu SāṃKār, 66.2, 1.11 yadi puruṣasyotpanne jñāne mokṣo bhavati tato mama kasmānna bhavatīti /
SKBh zu SāṃKār, 67.2, 1.13 saṃskārakṣayāccharīrapāte mokṣaḥ /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
SKBh zu SāṃKār, 69.2, 1.1 puruṣārtho mokṣaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.8 phenapa uddaṇḍaka unmattako nirodhakaḥ śīrṇapatitapattrāhārī cāndrāyaṇavrataṃ caran pṛthivīśāyī nārāyaṇaṃ dhyāyan mokṣam eva prārthayate //
VaikhDhS, 1, 9.1 atha bhikṣukā mokṣārthinaḥ kuṭīcakā bahūdakā haṃsāḥ paramahaṃsāś ceti caturvidhā bhavanti /
VaikhDhS, 1, 9.2 tatra kuṭīcakā gautamabhāradvājayājñavalkyahārītaprabhṛtīnām āśrameṣv aṣṭau grāsāṃś caranto yogamārgatattvajñā mokṣam eva prārthayante /
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 1, 11.25 tasminn eva janmani mokṣakāṅkṣiṇā visaragapakṣo nānuṣṭheyaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 2.0 yataḥ saṃyogo yogaḥ sa ca karmakāryo'to yogāṅgaṃ karma yogamokṣau ca karmādhikāre'pyucyete //
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 1.0 evaṃrūpasyānādyapasarpaṇādinimittasyādṛṣṭasyābhāve jīvanākhyasyātmamanaḥsaṃyogasyābhāvo 'nyasya ca śarīrasyāprādurbhāvo yaḥ sa mokṣaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 2.0 bāhyaṃ pradīpādinivartyam avidyātmakaṃ tu jñānajyotiṣā ityuktau yogamokṣau //
VaiSūVṛ zu VaiśSū, 6, 2, 19.1, 1.0 ātmeti manaḥ manaḥkarmasu tadabhāve saṃyogābhāvo'prādurbhāvaśca sa mokṣa iti mokṣo vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 19.1, 1.0 ātmeti manaḥ manaḥkarmasu tadabhāve saṃyogābhāvo'prādurbhāvaśca sa mokṣa iti mokṣo vyākhyātaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 18.2 vāsudevam anārādhya ko mokṣaṃ samavāpsyati //
ViPur, 1, 14, 16.1 dharmam arthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatā sadā /
ViPur, 1, 18, 21.1 dharmārthakāmamokṣākhyaḥ puruṣārtha udāhṛtaḥ /
ViPur, 2, 3, 5.1 itaḥ svargaśca mokṣaśca madhyaṃ cāntaśca gamyate /
ViPur, 2, 13, 50.2 praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim //
ViPur, 3, 9, 33.1 mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ /
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 5, 24, 3.2 jātismaro matprasādāttato mokṣamavāpsyasi //
ViPur, 5, 30, 19.2 ārādhito na mokṣāya māyāvilasitaṃ hi tat //
ViPur, 5, 34, 41.1 śastrāstramokṣacaturaṃ dagdhvā tadbalam ojasā /
ViPur, 6, 3, 2.2 ātyantikaś ca mokṣākhyaḥ prākṛto dviparārdhikaḥ //
ViPur, 6, 5, 68.1 tad brahma tat paraṃ dhāma tad dhyeyaṃ mokṣakāṅkṣiṇām /
ViPur, 6, 7, 28.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 1.1, 4.1 svādhyāyaḥ praṇavādipavitrāṇāṃ japo mokṣaśāstrādhyayanaṃ vā //
YSBhā zu YS, 2, 15.1, 40.1 tad yathā saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti //
YSBhā zu YS, 2, 15.1, 40.1 tad yathā saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 13.1 buddher eva puruṣārthāparisamāptir bandhas tadarthāvasāyo mokṣa iti //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 24.1, 11.1 nanu buddhinivṛttir eva mokṣaḥ adarśanakāraṇābhāvād buddhinivṛttiḥ //
YSBhā zu YS, 2, 24.1, 13.1 tatra cittanivṛttir eva mokṣaḥ //
YSBhā zu YS, 2, 26.1, 5.1 tato mithyājñānasya dagdhabījabhāvopagamaḥ punaścāprasava ity eṣa mokṣasya mārgo hānasyopāya iti //
YSBhā zu YS, 2, 32.1, 7.1 svādhyāyo mokṣaśāstrāṇām adhyayanaṃ praṇavajapo vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 270.1 āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca /
YāSmṛ, 3, 57.2 śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā //
YāSmṛ, 3, 107.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
YāSmṛ, 3, 114.2 geyam etat tadabhyāsakaraṇān mokṣasaṃjñitam //
YāSmṛ, 3, 115.2 tālajñaś cāprayāsena mokṣamārgaṃ niyacchati //
Abhidhānacintāmaṇi
AbhCint, 1, 75.2 muktirmokṣo 'pavargo 'tha mumukṣuḥ śramaṇo yatiḥ //
AbhCint, 1, 77.1 mokṣopāyo yogo jñānaṃ śraddhānaṃ caraṇātmakaḥ /
AbhCint, 2, 222.1 paṇḍā tattvānugā mokṣe jñānaṃ vijñānamanyataḥ /
Amaraughaśāsana
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
AmarŚās, 1, 46.1 aho mūrkhatā lokasya kecid vadanti śubhāśubhakarmavicchedanaṃ mokṣaḥ //
AmarŚās, 1, 47.1 kecid vadanti vedapāṭhāśrito mokṣaḥ //
AmarŚās, 1, 48.1 kecid vadanti nirālambanalakṣaṇo mokṣaḥ //
AmarŚās, 1, 49.1 kecid vadanti dhyānakalākaraṇasambaddhaprayogasambhavena rūpabindunādacaitanyapiṇḍākāśalakṣaṇo mokṣaḥ //
AmarŚās, 1, 50.1 kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ //
AmarŚās, 1, 52.1 mūlakandollāsitakuṇḍalinīsaṃcāralakṣaṇo mokṣaḥ //
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 18.1 na me bandho 'sti mokṣo vā bhrāntiḥ śāntā nirāśrayā /
Aṣṭāvakragīta, 2, 20.1 śarīraṃ svarganarakau bandhamokṣau bhayaṃ tathā /
Aṣṭāvakragīta, 3, 6.1 āsthitaḥ paramādvaitaṃ mokṣārthe 'pi vyavasthitaḥ /
Aṣṭāvakragīta, 3, 8.2 āścaryaṃ mokṣakāmasya mokṣād eva vibhīṣikā //
Aṣṭāvakragīta, 3, 8.2 āścaryaṃ mokṣakāmasya mokṣād eva vibhīṣikā //
Aṣṭāvakragīta, 8, 4.2 tadā mokṣo yadā cittam asaktaṃ sarvadṛṣṭiṣu //
Aṣṭāvakragīta, 8, 5.1 yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā /
Aṣṭāvakragīta, 10, 4.1 tṛṣṇāmātrātmako bandhas tannāśo mokṣa ucyate /
Aṣṭāvakragīta, 14, 3.2 nairāśye bandhamokṣe ca na cintā muktaye mama //
Aṣṭāvakragīta, 15, 2.1 mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ /
Aṣṭāvakragīta, 15, 18.2 na te bandho 'sti mokṣo vā kṛtakṛtyaḥ sukhaṃ cara //
Aṣṭāvakragīta, 16, 5.2 dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet //
Aṣṭāvakragīta, 16, 6.2 grahamokṣavihīnas tu na virakto na rāgavān //
Aṣṭāvakragīta, 16, 10.1 yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā /
Aṣṭāvakragīta, 17, 6.2 bhogamokṣanirākāṅkṣī viralo hi mahāśayaḥ //
Aṣṭāvakragīta, 17, 7.1 dharmārthakāmamokṣeṣu jīvite maraṇe tathā /
Aṣṭāvakragīta, 18, 36.1 nāpnoti karmaṇā mokṣaṃ vimūḍho 'bhyāsarūpiṇā /
Aṣṭāvakragīta, 18, 68.2 bhogamokṣanirākāṅkṣī sadā sarvatra nīrasaḥ //
Aṣṭāvakragīta, 18, 72.2 kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā //
Aṣṭāvakragīta, 20, 3.2 kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpitā //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 49.2 na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ //
BhāgPur, 1, 9, 27.1 dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ /
BhāgPur, 1, 9, 28.1 dharmārthakāmamokṣāṃśca sahopāyān yathā mune /
BhāgPur, 1, 16, 34.1 brahmādayo bahutithaṃ yadapāṅgamokṣakāmāstapaḥ samacaran bhagavatprapannāḥ /
BhāgPur, 2, 1, 31.2 hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ //
BhāgPur, 2, 3, 10.1 akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ /
BhāgPur, 2, 8, 22.2 ātmano bandhamokṣau ca vyavasthānaṃ svarūpataḥ //
BhāgPur, 3, 7, 32.1 dharmārthakāmamokṣāṇāṃ nimittāny avirodhataḥ /
BhāgPur, 3, 12, 5.2 tan naicchan mokṣadharmāṇo vāsudevaparāyaṇāḥ //
BhāgPur, 3, 25, 20.2 sa eva sādhuṣu kṛto mokṣadvāram apāvṛtam //
BhāgPur, 3, 28, 3.1 grāmyadharmanivṛttiś ca mokṣadharmaratis tathā /
BhāgPur, 4, 8, 41.1 dharmārthakāmamokṣākhyaṃ ya icchecchreya ātmanaḥ /
BhāgPur, 4, 19, 32.2 alaṃ te kratubhiḥ sviṣṭairyadbhavānmokṣadharmavit //
BhāgPur, 4, 22, 34.2 dharmārthakāmamokṣāṇāṃ yadatyantavighātakam //
BhāgPur, 4, 22, 35.1 tatrāpi mokṣa evārtha ātyantikatayeṣyate /
BhāgPur, 4, 23, 35.2 dharmārthakāmamokṣāṇāṃ samyak siddhimabhīpsubhiḥ /
BhāgPur, 8, 7, 22.1 tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ /
BhāgPur, 11, 2, 8.2 apūjayaṃ na mokṣāya mohito devamāyayā //
BhāgPur, 11, 2, 16.1 tam āhur vāsudevāṃśaṃ mokṣadharmavivakṣayā /
BhāgPur, 11, 3, 44.2 karmamokṣāya karmāṇi vidhatte hy agadaṃ yathā //
BhāgPur, 11, 11, 1.3 guṇasya māyāmūlatvān na me mokṣo na bandhanam //
BhāgPur, 11, 11, 3.2 mokṣabandhakarī ādye māyayā me vinirmite //
BhāgPur, 11, 18, 22.1 anvīkṣetātmano bandhaṃ mokṣaṃ ca jñānaniṣṭhayā /
BhāgPur, 11, 18, 22.2 bandha indriyavikṣepo mokṣa eṣāṃ ca saṃyamaḥ //
BhāgPur, 11, 19, 12.2 śrutvā dharmān bahūn paścān mokṣadharmān apṛcchata //
BhāgPur, 11, 19, 41.2 duḥkhaṃ kāmasukhāpekṣā paṇḍito bandhamokṣavit //
Bhāratamañjarī
BhāMañj, 1, 417.3 vaśiṣṭhaśāpān nipatadvasumokṣakṛtakṣaṇā //
BhāMañj, 5, 184.1 tapo vratejyāniyamānibandhaḥ parākṣarasyādhigamena mokṣaḥ /
BhāMañj, 6, 115.3 tejomayamahaḥ śuklo mokṣāyaivottarāyaṇam //
BhāMañj, 10, 67.1 ākṣepe varjane mokṣe rājavṛttau nivartake /
BhāMañj, 13, 66.1 muktā vṛkṣā na dṛśyante mokṣaścettyaktakarmaṇām /
BhāMañj, 13, 70.1 rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām /
BhāMañj, 13, 90.2 rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca //
BhāMañj, 13, 230.2 sāṃkhyayogapratiṣṭhāya namo mokṣaikahetave //
BhāMañj, 13, 840.1 mokṣaṃ prayāto janakaḥ kathamityatha bhūbhujā /
BhāMañj, 13, 1078.2 vivekāstravidāṃ śreṣṭho mokṣaṃ prāpto janādhipaḥ //
BhāMañj, 13, 1125.2 mokṣadharmārthanipuṇaṃ draṣṭuṃ padbhyāṃ nabhaścaraḥ //
BhāMañj, 13, 1135.2 sarvatra vijito mokṣaḥ sarvakartṛpadaspṛśaḥ //
BhāMañj, 13, 1358.1 tenālaṃ surarājyena kiṃ mokṣeṇāpi tena me /
BhāMañj, 13, 1631.2 araṇye bhavatā yasya śāpamokṣaḥ purā kṛtaḥ //
BhāMañj, 13, 1744.2 stuto nāmasahasreṇa mokṣado garuḍadhvajaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 22.1 jīvaś caivāgnidāhaḥ syān mokṣaḥ samaraso bhavet /
Devīkālottarāgama
DevīĀgama, 1, 2.3 praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam //
DevīĀgama, 1, 10.1 citte calati saṃsāro niścalo mokṣa eva tu /
DevīĀgama, 1, 12.2 anicchannapi medhāvī labhate mokṣamakṣayam //
DevīĀgama, 1, 17.2 sarvametanna kartavyaṃ mokṣamakṣayamicchatā //
DevīĀgama, 1, 46.2 ahaṅkāraparityāgāt sā citirmokṣadāyinī //
DevīĀgama, 1, 61.1 jñānamevaṃ varārohe kathitaṃ mokṣasiddhaye /
DevīĀgama, 1, 79.1 jñānenaiva yathā mokṣas tathā siddhirnirarthikā /
Garuḍapurāṇa
GarPur, 1, 15, 68.1 īśātmā paramātmā ca raudrātmā mokṣavidyatiḥ /
GarPur, 1, 15, 70.2 saṃvatsaro mokṣakaro mohapradhvaṃsakastathā //
GarPur, 1, 15, 87.2 śucimān sukhado mokṣaḥ kāmaścārthaḥ sahasrapāt //
GarPur, 1, 15, 123.1 mokṣo 'dhyātmasamāviṣṭaḥ stutiḥ stotā ca pūjakaḥ /
GarPur, 1, 32, 35.2 brahmaviṣṇvīśarūpāya mokṣadāya namonamaḥ //
GarPur, 1, 45, 34.2 dharmārthakāmamokṣādyāḥ prāpyante puruṣeṇa ca //
GarPur, 1, 49, 19.1 prathamā bhāvanā pūrve mokṣe tvakṣarabhāvanā /
GarPur, 1, 49, 20.1 dharmātsaṃjāyate mokṣo hyarthātkāmo 'bhijāyate /
GarPur, 1, 67, 43.2 madhye stambhaṃ vijānīyānmokṣaḥ sarvatra sarvage //
GarPur, 1, 83, 41.2 paralokaṃ gate mokṣamakṣayyamupatiṣṭhatām //
GarPur, 1, 84, 7.2 kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ //
GarPur, 1, 84, 21.1 teṣāṃ sevanamātreṇa pitaro mokṣagāminaḥ /
GarPur, 1, 84, 30.1 narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ /
GarPur, 1, 86, 18.1 vadhabandhavinirmuktaścānte mokṣamavāpnuyāt /
GarPur, 1, 86, 36.1 kāmān samprāpnuyāt kāmī mokṣārtho mokṣamāpnuyāt /
GarPur, 1, 86, 36.1 kāmān samprāpnuyāt kāmī mokṣārtho mokṣamāpnuyāt /
GarPur, 1, 99, 44.2 āyuḥ prajā dhanaṃ vidyāṃ svargamokṣasukhāni ca //
GarPur, 1, 109, 43.2 jitendriyāṇāmatithipriyāṇāṃ gṛhe 'pi mokṣaḥ puruṣottamānām //
GarPur, 1, 114, 3.2 baddhaḥ parikarastena mokṣāya gamanaṃ prati //
GarPur, 1, 125, 7.3 rukmāṅgado yayau mokṣamanye caikādaśīvratam //
GarPur, 1, 129, 24.2 so 'pi sadgatimāpnoti svargamokṣasukhāni ca //
GarPur, 1, 147, 48.1 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca /
GarPur, 1, 147, 49.2 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca //
Hitopadeśa
Hitop, 0, 26.2 dharmārthakāmamokṣāṇāṃ yasyaiko 'pi na vidyate /
Hitop, 1, 43.2 dharmārthakāmamokṣāṇāṃ prāṇāḥ saṃsthitahetavaḥ /
Kathāsaritsāgara
KSS, 1, 5, 53.1 praśnamokṣādvadhottīrṇaṃ māṃ punaścābravīdasau /
KSS, 1, 5, 132.2 pratasthe dehamokṣāya puṇyaṃ badarikāśramam //
KSS, 1, 5, 137.2 jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi //
KSS, 1, 7, 27.2 mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam //
KSS, 1, 7, 38.2 gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam //
KSS, 3, 6, 130.2 kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāvubhau //
KSS, 5, 2, 280.1 anantaraṃ yathāsmābhiḥ śāpamokṣavaśānnijāḥ /
KSS, 6, 1, 25.1 tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini /
KSS, 6, 1, 40.2 mṛtyubhīto hi yatate naro mokṣāya buddhimān //
KSS, 6, 1, 42.2 mokṣāyecchā prajātā me tam apyupadiśa prabho //
KSS, 6, 1, 53.2 eṣa mokṣopadeśaste saṃkṣepāt kathito mayā //
Kālikāpurāṇa
KālPur, 55, 47.2 tasya kāmaṃ ca mokṣaṃ ca dadāti na priyaṃkarī //
KālPur, 56, 65.2 dharmārthakāmamokṣāśca tasya nityaṃ kare sthitāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 21.1 dharmārthakāmamokṣāṇāṃ nānyopāyas tu vidyate /
KAM, 1, 33.3 vāsudevam anārādhya ko mokṣaṃ gantum icchati //
KAM, 1, 193.2 śrutvā jñānam avāpnoti śrutvā mokṣaṃ ca gacchati //
KAM, 1, 202.2 baddhaḥ parikaras tena mokṣāya gamanaṃ prati //
KAM, 1, 207.2 ato 'vittvā paraṃ devaṃ mokṣāśā kā mahāmune //
Maṇimāhātmya
MaṇiMāh, 1, 4.2 jñānamārgaṃ ca mokṣam ca śūlarogaṃ ca dāruṇam //
MaṇiMāh, 1, 18.2 bhogadā mokṣadāś caiva rogadoṣavighātakāḥ //
Mukundamālā
MukMā, 1, 14.2 vaktuṃ samartho 'pi na vakti kaścidaho janānāṃ vyasanāni mokṣe //
Mātṛkābhedatantra
MBhT, 3, 1.3 bhogena mokṣam āpnoti kathaṃ vadasi yogabhṛt //
MBhT, 3, 2.3 bhogena siddhim āpnoti bhogena mokṣam āpnuyāt //
MBhT, 3, 28.2 jñānahome mokṣasiddhir labhate nātra saṃśayaḥ //
MBhT, 4, 3.1 kāraṇena vinā devi mokṣajñānādikaṃ na hi /
MBhT, 4, 7.2 kāraṇaṃ devadeveśi mokṣadaṃ sarvajātiṣu /
MBhT, 7, 17.2 jñānadā mokṣadā nityā tasyai nityaṃ namo namaḥ //
MBhT, 7, 19.2 mahāmokṣapradā devī tasyai nityaṃ namo namaḥ //
MBhT, 7, 54.1 tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm /
MBhT, 7, 56.2 tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm //
MBhT, 9, 17.1 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ /
MBhT, 12, 19.2 sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam //
MBhT, 12, 39.2 śāmbhavī paramā māyā tripurā mokṣadāyinī //
MBhT, 14, 41.2 prāṇānte 'pi ca kartavyaṃ pūjanaṃ mokṣadāyakam //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 4.2 arvāksiddhe 'navasthā syān mokṣo nirhetuko 'pi vā //
MṛgT, Vidyāpāda, 2, 16.2 saṃvaro nirjaraś caiva bandhamokṣāv ubhāv api //
MṛgT, Vidyāpāda, 7, 9.2 ruṇaddhi muktānevaṃ cenmokṣe yatnastato mṛṣā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 9.1 tataś ca mokṣābhāvāt tadupāyānām ātmā vā are jñātavyaḥ śrotavyo mantavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 20.0 prakṣīṇasarvāvaraṇatvāt svātantryasamprāptau ūrdhvapadāsādanaṃ mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 22.0 ārohati tathā mokṣaṃ jīvo mohādisaṃkṣayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 4.0 ko doṣa iti cet mokṣe yatnastato mṛṣeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
Narmamālā
KṣNarm, 3, 29.2 raṇḍāhīno 'stu mā mokṣaḥ prauḍhairityuditaṃ viṭaiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 9.2, 4.0 mokṣānupapattiḥ taduktaṃ tatprabhṛti tejobhūto homādiḥ taduktaṃ mokṣānupapattiḥ tatprabhṛti vivarṇatāṃ ghṛtavadutpanna iti //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 146.2 muṣkake mokṣako ghaṇṭā krandālo mokṣamuñcakau //
Rasahṛdayatantra
RHT, 1, 27.1 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
RHT, 4, 4.2 bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam //
Rasaratnasamuccaya
RRS, 1, 54.1 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
Rasaratnākara
RRĀ, V.kh., 2, 4.2 śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //
RRĀ, V.kh., 13, 64.1 mokṣamoraṭapālāśakṣāraṃ gomūtragālitam /
Rasendracintāmaṇi
RCint, 3, 43.1 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
Rasārṇava
RArṇ, 1, 9.1 piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /
RArṇ, 1, 9.1 piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /
RArṇ, 1, 16.2 gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //
RArṇ, 1, 16.2 gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //
RArṇ, 1, 20.1 jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt /
RArṇ, 1, 57.1 siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /
RArṇ, 4, 43.1 mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau /
RArṇ, 6, 134.1 mokṣamoraṭapālāśakṣāragomūtrabhāvitam /
RArṇ, 11, 3.1 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
RArṇ, 12, 15.3 tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
RArṇ, 12, 78.2 dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //
RArṇ, 16, 82.1 tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /
RArṇ, 16, 108.3 purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 31.2 rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ /
SDS, Rāseśvaradarśana, 38.2 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
Skandapurāṇa
SkPur, 11, 10.2 duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ //
SkPur, 12, 46.1 svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ /
SkPur, 12, 46.2 dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati //
SkPur, 12, 47.2 bravīmi yatkuru tathā tato mokṣamavāpsyati //
SkPur, 12, 49.3 tatsarvaṃ me prayacchasva tato mokṣamavāpsyati //
SkPur, 25, 51.1 grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 14.0 athaitatpratipattisārataiva mokṣa ityādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 4.0 ślokatrayoktam artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnan tatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 15.0 nirvāṇodyogino mokṣotsukāste ca te yoginaśca teṣāṃ pragamo'punarāvṛttistasya nijā ātmīyā sā cāsau tanuśca tasyā dvārdvāraṃ tasyāṃ vetrāyamāṇāḥ pratīhārā ivācarantaḥ //
Tantrasāra
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 18.0 dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 17.0 vaiṣṇavādīnāṃ tu rājānugrahavat na mokṣāntatā iti na iha vivecanam //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, Viṃśam āhnikam, 1.0 tatra yā dīkṣā saṃskārasiddhyai jñānayogyān prati yā ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 1, 22.2 ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam //
TĀ, 1, 24.2 saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt //
TĀ, 1, 31.2 na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate //
TĀ, 1, 49.2 dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ //
TĀ, 1, 50.2 tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane //
TĀ, 1, 64.2 vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ //
TĀ, 1, 123.2 avacchedānavacchidbhyāṃ bhogamokṣārthibhirjanaiḥ //
TĀ, 1, 145.2 eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam //
TĀ, 1, 156.1 mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
TĀ, 1, 161.1 yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam /
TĀ, 1, 162.1 yato jñānena mokṣasya yā hetuphalatoditā /
TĀ, 1, 165.2 upāyabhedānmokṣe 'pi bhedaḥ syāditi sūrayaḥ //
TĀ, 1, 318.1 prayojanaṃ bhogamokṣadānenātra vidhiḥ sphuṭaḥ /
TĀ, 1, 330.2 ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ //
TĀ, 2, 19.1 asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitirjaḍaḥ /
TĀ, 4, 17.1 mārgo 'tra mokṣopāyaḥ sa heyaḥ śāstrāntaroditaḥ /
TĀ, 4, 19.1 bhoge rajyeta durbuddhistadvanmokṣe 'pi rāgataḥ /
TĀ, 4, 20.1 siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ /
TĀ, 4, 29.1 mokṣo 'pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ /
TĀ, 4, 38.2 sarvān bhramayate māyā sāmokṣe mokṣalipsayā //
TĀ, 4, 38.2 sarvān bhramayate māyā sāmokṣe mokṣalipsayā //
TĀ, 4, 90.2 mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ //
TĀ, 5, 2.2 abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ //
TĀ, 6, 26.1 mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ /
TĀ, 6, 58.2 uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt //
TĀ, 6, 67.2 siddhirdavīyasī mokṣo 'bhicāraḥ pāralaukikī //
TĀ, 6, 68.2 madhyāhnamadhyaniśayorabhijinmokṣabhogadā //
TĀ, 6, 106.2 pratipacca viśuddhā syāttanmokṣo dūrage vidhau //
TĀ, 6, 107.1 grāsamokṣāntare snānadhyānahomajapādikam /
TĀ, 6, 108.2 mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe //
TĀ, 8, 131.2 gograhe vadhyamokṣe vā mṛtāste vaidyute sthitāḥ //
TĀ, 8, 160.2 śivecchayā dṛṇātyaṇḍaṃ mokṣamārgaṃ karoti ca //
TĀ, 8, 191.1 ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam /
TĀ, 8, 192.1 nānyathā mokṣamāyāti paśurjñānaśatairapi /
TĀ, 8, 195.1 nirbījadīkṣayā mokṣaṃ dadāti parameśvarī /
TĀ, 8, 291.2 trividhāste sthitāḥ puṃsi mokṣamārgoparodhakāḥ //
TĀ, 8, 336.1 bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā /
TĀ, 8, 361.2 śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam //
TĀ, 8, 362.1 asyāṃ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ /
TĀ, 8, 362.2 mokṣāvaraṇatastvekapuramāvaraṇaṃ dhruvam //
TĀ, 8, 395.1 tasyotsaṅge parā devī brahmāṇī mokṣamārgagā /
TĀ, 8, 395.2 roddhrī dātrī ca mokṣasya tāṃ bhittvā cordhvakuṇḍalī //
TĀ, 8, 423.2 suviśuddhiśivau mokṣadhuveṣisaṃbuddhasamayasauśivasaṃjñāḥ //
TĀ, 16, 168.2 bhogamokṣānusandhānāddvividhā sā prakīrtitā //
TĀ, 16, 179.2 mokṣa eko 'pi bījasya samayākhyasya tādṛśam //
TĀ, 16, 189.2 mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ //
TĀ, 16, 199.2 yadyapi vikalpavṛtterapi mokṣaṃ dīkṣayaiva dehānte //
TĀ, 16, 200.2 mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ //
TĀ, 16, 203.1 bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām /
TĀ, 16, 205.2 kramikaṃ tattvoddharaṇādi karma mokṣe 'pi yuktamativitatam //
TĀ, 16, 284.2 mokṣe 'bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila //
TĀ, 16, 284.2 mokṣe 'bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila //
TĀ, 16, 294.2 mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan //
TĀ, 16, 297.1 svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ /
TĀ, 17, 94.1 muktipradā bhogamokṣapradā vā yā prakīrtitā /
TĀ, 17, 112.1 bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ /
TĀ, 26, 2.2 sā saṃskriyāyai mokṣāya bhogāyāpi dvayāya vā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 30.2 gaganādyā mahāvidyā nirvāṇamokṣadāyinī //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 15.2 rakāraṃ kāmadaṃ kānte makāraṃ mokṣadāyakam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 ekatroccāraṇāddevi nirvāṇamokṣadāyinī /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.4 kālikā mokṣadā nityā tāriṇī bhavavāridhau //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 42.2 brahmavidyāsvarūpeyaṃ bhogamokṣaphalapradā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 2, 138.1 bubhukṣūṇāṃ hi sakalaṃ niṣkalaṃ mokṣamicchatām /
ĀK, 1, 2, 232.1 dṛśyādṛśyasvarūpaṃ tvāṃ bhogamokṣapradaṃ param /
ĀK, 1, 2, 248.2 bhogamokṣapradā puṇyā putrārogyapravardhanī //
ĀK, 1, 15, 299.1 etadrasāyanaṃ divyaṃ sukaraṃ mokṣasādhanam /
ĀK, 1, 20, 32.2 cidabhāve kuto mokṣo mokṣe bhraṣṭe na kiṃcana //
ĀK, 1, 20, 32.2 cidabhāve kuto mokṣo mokṣe bhraṣṭe na kiṃcana //
ĀK, 1, 20, 35.2 vāyoḥ saṃdhāraṇājjñānaṃ jñānānmokṣaḥ prajāyate //
ĀK, 1, 20, 79.2 prāṇaṃ muñcankuṇḍalinyāḥ prabhāvānmokṣavartmajam //
ĀK, 1, 20, 156.1 kathitā mokṣadā devi yogināṃ duḥkhahāriṇī /
ĀK, 1, 20, 174.1 dhyātvātmānaṃ sarvagataṃ mokṣaṃ vrajati saṃyamī /
ĀK, 1, 22, 55.1 sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte /
ĀK, 1, 22, 57.1 sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate /
ĀK, 1, 23, 253.2 tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
ĀK, 1, 23, 309.1 dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye /
ĀK, 1, 26, 192.2 mokṣakṣārasya bhāgau dvāv iṣṭikakāṃśasaṃyutau //
ĀK, 2, 6, 23.1 gaurīphalaṃ mallikā ca mokṣo brahmā mayūrakam /
ĀK, 2, 9, 13.1 dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 4.0 atra naiṣṭhikī mokṣasādhanahetuḥ //
ĀVDīp zu Ca, Śār., 1, 2.1, 2.0 atrāpi cātyantaduḥkhoparamamokṣakāraṇacikitsopayuktapuruṣabhedādipratipādakatayā pradhānatvena katidhāpuruṣīyo 'dhyāyo 'bhidhīyate //
ĀVDīp zu Ca, Śār., 1, 36.2, 1.0 saṃpratyevaṃrūpapuruṣasya sakāraṇaṃ saṃsaraṇaṃ mokṣahetuṃ cāha raja ityādi //
ĀVDīp zu Ca, Śār., 1, 36.2, 4.0 sattvavṛddhyā kāraṇabhūtayā rajastamonivṛttyā puruṣarūpaḥ saṃyogo nivartate mokṣo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 36.2, 5.0 sattvaṃ vṛddhaṃ viśuddhajñānajananād rajastamasī saṃsārakāraṇe vijitya prakṛtipuruṣavivekajñānānmokṣamāvahati //
ĀVDīp zu Ca, Śār., 1, 38.2, 10.0 cikitsāṃ ceti naiṣṭhikī ātyantikaduḥkhacikitsā mokṣasādhanā jñātavyā //
ĀVDīp zu Ca, Śār., 1, 69.2, 11.0 ayaṃ ca layakramo mokṣe'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 78.2, 7.0 vaśī sannayaṃ mokṣārthaṃ pravṛttaḥ sarvārambhaṃ śubhāśubhaphalaṃ tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 4.0 kiṃcaivaṃbhūtasya buddhyādisaṃtānasyocchede mokṣapratipādaka āgama eva pramāṇatvena jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 20.0 cikitsāprastāvena sakaladuḥkhahāriṇīṃ cikitsāṃ mokṣaphalām āha cikitsā tvityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 21.0 niṣṭhā atyantaduḥkhamokṣo mokṣarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 21.0 niṣṭhā atyantaduḥkhamokṣo mokṣarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 23.0 vinopadhāmiti tṛṣṇāṃ vinā tṛṣṇāśūnyā pravṛttirmokṣaphalā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 3.0 mokṣa ātyantikaśarīrādyucchedaḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 6.0 mokṣapravartaka iti mokṣakāraṇam //
ĀVDīp zu Ca, Śār., 1, 137.2, 6.0 mokṣapravartaka iti mokṣakāraṇam //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 142.2, 1.0 atha kathaṃ mokṣo bhavati kaścetyāha mokṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 142.2, 1.0 atha kathaṃ mokṣo bhavati kaścetyāha mokṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 146.2, 1.0 prastāvānmokṣopāyamāha satāmityādi //
ĀVDīp zu Ca, Śār., 1, 151.2, 1.0 evaṃ smṛtiṃ sāmānyena pratipādya tattvasmṛter mokṣasādhakatvaṃ darśayannāha etadityādi //
ĀVDīp zu Ca, Śār., 1, 151.2, 4.0 tattvasmṛtibalamiti tattvasmṛtirūpaṃ balaṃ kiṃvā tattvasmṛtirbalaṃ yatra mokṣasādhanamārge tattattvasmṛtibalam //
ĀVDīp zu Ca, Śār., 1, 151.2, 6.0 gatā iti mokṣaṃ gatāḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 1.0 idānīṃ saṃkṣepeṇa saṃsārahetumajñānaṃ tathā mokṣahetuṃ ca samyagjñānaṃ darśayannāha sarvamityādi //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 154.2, 5.0 tattvajñānamapi hi mokṣaṃ janayitvā nivartata eva kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 155.3, 6.0 etasyaiva mokṣasyetarapuruṣājñeyatāṃ darśayati jñānamityādi //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.6 brahma mokṣaḥ /
ĀVDīp zu Ca, Cik., 1, 80.2, 1.7 mokṣasādhanatvaṃ ceha rasāyanasya viśuddhasattvakartṛtayocyate //
Śyainikaśāstra
Śyainikaśāstra, 1, 13.1 karmamātraparityāgaḥ sa tu mokṣāya kevalam /
Śyainikaśāstra, 3, 49.2 trikīrṇamokṣairhanyante eṇā sā bahukarṇikā //
Śyainikaśāstra, 3, 54.2 yujyante kālane mokṣe śarāṇāṃ cānyathā nṛṇām /
Śyainikaśāstra, 3, 56.1 dvitrairevāśvavāraiśca śaramokṣaviśāradaiḥ /
Śyainikaśāstra, 3, 67.1 dviśastriśaḥ sāvakāśādrajjumokṣaviśāradaiḥ /
Śyainikaśāstra, 3, 68.1 tasyāṃ śarāṇāṃ sahasā mokṣo nānyatra śasyate /
Śyainikaśāstra, 5, 11.1 pakṣamokṣāya jyaiṣṭhādāvanyāṃ mātrāṃ prakalpayet /
Śyainikaśāstra, 5, 36.1 yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam /
Śyainikaśāstra, 5, 36.2 śaraṭāmiṣam apyeke pakṣamokṣāya jānate //
Śyainikaśāstra, 6, 60.1 tatra sambhūya mokṣo'pi viśrambhaṃ ye gatā mithaḥ /
Abhinavacintāmaṇi
ACint, 1, 2.1 dharmārthakāmamokṣāṇām ārogyaṃ mūlam ucyate /
Gheraṇḍasaṃhitā
GherS, 2, 7.4 etan mokṣakapāṭabhedanakaraṃ siddhāsanaṃ procyate //
GherS, 3, 80.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā mokṣakavāṭabhedanakarī tu syān nabhodhāraṇā //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 43.2 rudrabhūmir iti khyātā mokṣadā dahanān nṛṇām //
GokPurS, 7, 14.2 mātrā śaptā vayaṃ brahmaṃs tanmokṣaṃ naḥ prasādaya /
GokPurS, 8, 36.2 tatas tayoḥ prasādena śāpamokṣo bhavet dhruvam //
GokPurS, 10, 23.0 tanmokṣaṃ me kuru vibho yadi tuṣṭo 'si śaṅkara /
GokPurS, 10, 46.1 mayā kṛtaḥ pitṛdrohas tanmokṣaṃ me prasādaya /
GokPurS, 10, 60.1 saptajanma bhaveyur vai tadante mokṣam āpnuyuḥ /
GokPurS, 12, 56.2 svargamokṣapradaṃ rājan gokarṇaṃ nātra saṃśayaḥ //
GokPurS, 12, 102.2 svargakāmo labhet svargaṃ mokṣārthī mokṣam āpnuyāt //
GokPurS, 12, 102.2 svargakāmo labhet svargaṃ mokṣārthī mokṣam āpnuyāt //
Gorakṣaśataka
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
GorŚ, 1, 43.1 ajapā nāma gāyatrī yogināṃ mokṣadāyinī /
GorŚ, 1, 50.2 kuṇḍalinyā tathā yogī mokṣadvāraṃ prabhedayet //
GorŚ, 1, 55.2 bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā smṛtā //
Haribhaktivilāsa
HBhVil, 1, 140.3 bhaktānāṃ japatāṃ tāta svargamokṣaphalapradaḥ //
HBhVil, 1, 141.1 eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ /
HBhVil, 1, 157.3 viśeṣāt kṛṣṇamanavo bhogamokṣaikasādhanam //
HBhVil, 1, 182.3 dharmārthakāmamokṣāṇām īśvaro jagadīśvaraḥ /
HBhVil, 1, 187.2 bahunā kim ihoktena mumukṣur mokṣam āpnuyāt //
HBhVil, 4, 208.2 śrīkaraṃ pītam ity āhuḥ śvetaṃ mokṣakaraṃ śubham //
HBhVil, 4, 221.3 aṅguṣṭhaḥ puṣṭidaḥ proktas tarjanī mokṣadāyinī //
HBhVil, 4, 242.2 pramāṇakaṃ kṛtaṃ tais tu mokṣāya gamanaṃ prati //
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 274.3 padmanābheti sā mūrtiḥ sthāpitā mokṣadāyinī //
HBhVil, 5, 320.1 kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ /
HBhVil, 5, 467.3 sudarśanābhidho yo 'sau mokṣaikaphaladāyakaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
HYP, Tṛtīya upadeshaḥ, 105.2 kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet //
HYP, Tṛtīya upadeshaḥ, 107.1 kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām /
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
HYP, Caturthopadeśaḥ, 25.2 adhvastayoś cendriyavargavṛttiḥ pradhvastayor mokṣapadasya siddhiḥ //
HYP, Caturthopadeśaḥ, 30.1 so 'yam evāstu mokṣākhyo māstu vāpi matāntare /
Janmamaraṇavicāra
JanMVic, 1, 94.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
JanMVic, 1, 152.1 tatrāpi na sarvasya mokṣa ity uktam /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 1, 10.2, 6.2 na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale /
MuA zu RHT, 1, 10.2, 6.3 sarvāśāsaṃkṣayaś cetaḥ śamo mokṣam itīkṣate iti //
MuA zu RHT, 1, 15.2, 10.0 anyacca kiṃ mokṣatarorbījaṃ samyagjñānaṃ kriyāsahitam iti praśnottararatnamālāyām //
MuA zu RHT, 1, 16.2, 4.0 heturekaḥ sthiradehaś ca dvitīyo hetur jñānaṃ tṛtīyaheturmokṣe yathāvākyaṃ na viraktimātram //
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 3, 2.2, 6.0 paraṃ ca tadamṛtaṃ ceti samāsaḥ mokṣam ityarthaḥ //
MuA zu RHT, 4, 4.2, 6.0 avidher dṛṣṭāntamāha yathā ajitendriyo lampaṭaḥ pumān mokṣaṃ vāñchati //
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
Rasakāmadhenu
RKDh, 1, 1, 214.1 mokṣakṣārasya bhāgau dvāviṣṭakāṃśasamanvitau /
Rasārṇavakalpa
RAK, 1, 138.3 dharmārthakāmamokṣārthe naiva dadyāttu tatpriye //
RAK, 1, 288.1 tvatprītyarthaṃ mahādevi mokṣamārgaḥ pradarśitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 50.2 vrajanti saṃsāramanādibhāvaṃ tyaktvā ciraṃ mokṣapadaṃ viśuddham //
SkPur (Rkh), Revākhaṇḍa, 11, 2.1 yāmāśritya gatā mokṣamṛṣayo dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 3.1 mokṣāvāptirbhavedyeṣāṃ niyamaiśca pṛthagvidhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 14.1 īśānāttu punarmokṣo jāyate chinnasaṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 46.1 svargamokṣapradāṃ puṇyāṃ saṃsārabhayanāśinīm //
SkPur (Rkh), Revākhaṇḍa, 11, 54.2 śivaṃ nama varāka tvaṃ jñānaṃ mokṣaṃ yadīcchasi //
SkPur (Rkh), Revākhaṇḍa, 11, 59.2 svargamokṣapradaṃ bhargaṃ bhaja mūḍha sureśvaram //
SkPur (Rkh), Revākhaṇḍa, 12, 5.2 sanātani prāṇigaṇānukampini mokṣaprade devi vidhehi śaṃ naḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 12.2 kṣetrajñamīśaṃ pravadanti cānye sāṃkhyāśca gāyanti kilādimokṣam //
SkPur (Rkh), Revākhaṇḍa, 20, 33.1 tvaṃ panthāḥ sarvalokānāṃ tvaṃ ca mokṣaḥ parā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 21.2 pitṛtṛptipradānyāhuḥ svargamokṣapradāni ca //
SkPur (Rkh), Revākhaṇḍa, 21, 58.1 tapastaptvā gataṃ mokṣaṃ yeṣāṃ janma na cāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 35.2 kāverīsaṅgame tāta te 'pi mokṣamavāpnuyuḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 21.1 teṣāṃ mokṣas tathā svargo bhūmirmartye phalāni ca /
SkPur (Rkh), Revākhaṇḍa, 38, 52.2 tuṣṭaistaistapasā yuktaiḥ punarmokṣaṃ gamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 44, 2.1 mokṣārthaṃ mānavendrāṇāṃ nirmitaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 44, 3.2 punarāgamanaṃ nāsti mokṣaprāptirbhaved yathā //
SkPur (Rkh), Revākhaṇḍa, 55, 30.2 mokṣāvāptir bhavet teṣāṃ yugamekaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 35.2 yāsyāma mokṣaṃ tava suprasādādvayaṃ yathā tvaṃ kuru naḥ prasādam //
SkPur (Rkh), Revākhaṇḍa, 60, 66.1 ravitīrthaṃ dvijā hṛṣṭāḥ sevante mokṣakāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 68, 7.2 svargadaṃ durvinītānāṃ vinītānāṃ ca mokṣadam //
SkPur (Rkh), Revākhaṇḍa, 83, 13.1 evaṃ rāmāyaṇe vṛtte sītāmokṣe kṛte sati /
SkPur (Rkh), Revākhaṇḍa, 93, 5.2 etāṃstyajati yaḥ pārtha tenāptaṃ mokṣajaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 94, 2.1 pāpaughahatajantūnāṃ mokṣadaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 95, 22.1 mokṣo bhavati sarveṣāṃ pitṝṇāṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 96, 6.3 mokṣadaṃ sarvajantūnāṃ nirmitaṃ munisattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 107.2 jaya vyādhivināśini mokṣakare jaya vāñchitadāyini siddhavare //
SkPur (Rkh), Revākhaṇḍa, 97, 138.2 tataḥ samutthitaṃ liṅgaṃ mokṣadaṃ vyādhināśanam //
SkPur (Rkh), Revākhaṇḍa, 103, 46.2 svargamokṣasutasyārthe tapastapasi duṣkaram //
SkPur (Rkh), Revākhaṇḍa, 121, 5.2 sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 122, 4.1 dharmasyārhasya kāmasya mokṣasya ca paraṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 155, 6.1 mokṣadāni na sarvatra śuklatīrthamṛte nṛpa /
SkPur (Rkh), Revākhaṇḍa, 155, 116.1 prāpnoti jñānamīśānānmokṣaṃ prāpnoti keśavāt /
SkPur (Rkh), Revākhaṇḍa, 156, 44.1 mokṣārthī labhate mokṣaṃ snānadānaphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 156, 44.1 mokṣārthī labhate mokṣaṃ snānadānaphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 160, 4.2 mokṣaṃ gatāḥ saha sutaistattīrthaṃ tena mokṣadam //
SkPur (Rkh), Revākhaṇḍa, 160, 4.2 mokṣaṃ gatāḥ saha sutaistattīrthaṃ tena mokṣadam //
SkPur (Rkh), Revākhaṇḍa, 160, 7.2 sarvamakṣayatāṃ yāti mokṣasādhanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 171, 31.1 kiṃcitkālaṃ kṣapitvāhaṃ prāpsye mokṣaṃ nirāmayam /
SkPur (Rkh), Revākhaṇḍa, 177, 18.3 evambhūtaṃ na jānanti mokṣāpekṣaṇikā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 50.2 bhavati bhavacchedakarī bhaktirmokṣāya nirmitā nātha //
SkPur (Rkh), Revākhaṇḍa, 190, 6.2 sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 195, 22.2 svargamokṣapradāṃ puṇyāṃ bhogadāṃ vittadāmatha //
SkPur (Rkh), Revākhaṇḍa, 196, 5.1 saṃnyāsena tyajed dehaṃ mokṣam āpnoti bhārata //
SkPur (Rkh), Revākhaṇḍa, 210, 4.1 ihaloke balairyuktaḥ pare mokṣamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 215, 1.2 śṛṅgitīrthaṃ tato gacchen mokṣadaṃ sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 215, 1.3 mṛtānāṃ tatra rājendra mokṣaprāptirna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 9.1 dharmamarthaṃ ca kāmaṃ ca mokṣaṃ ca bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 50.1 saṅgamo mokṣanadyāśca tīrthaṃ ca vimaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 232, 30.1 dharmārthakāmamokṣāṇāṃ mārge 'yaṃ devasevitaḥ /
Sātvatatantra
SātT, 4, 42.1 niṣkāmaḥ phalarūpaś ca nityo mokṣasukhādhikaḥ /
SātT, 5, 2.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //
SātT, 5, 34.1 bhagavatpūjanaṃ teṣāṃ mokṣasādhanam uttamam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 123.2 pūtanorasthalasthāyī pūtanāmokṣadāyakaḥ //
SātT, 7, 6.1 nāmaiva kāmo bhaktānāṃ mokṣo 'pi nāma kevalam /
SātT, 8, 19.1 dharmārthakāmamokṣāṇāṃ mūlaṃ yac caraṇārcanam /
SātT, 8, 21.2 labhate 'bhīpsitāṃ siddhiṃ mokṣaṃ cāpy akutobhayam //
SātT, 8, 28.2 bhaktiṃ vinā na vairāgyaṃ na jñānaṃ mokṣam aśnute //
SātT, 9, 54.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //