Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Yogasūtrabhāṣya
Kathāsaritsāgara
Tantrāloka
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 9, 57.1 astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
Carakasaṃhitā
Ca, Śār., 1, 150.1 etattadekamayanaṃ muktairmokṣasya darśitam /
Ca, Śār., 1, 151.2 saṃkhyāsadharmaiḥ sāṃkhyaiśca muktair mokṣasya cāyanam //
Mahābhārata
MBh, 12, 59, 31.1 mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajastamaḥ /
MBh, 12, 203, 1.2 yogaṃ me paramaṃ tāta mokṣasya vada bhārata /
MBh, 12, 266, 4.2 ekaḥ panthā hi mokṣasya tanme vistarataḥ śṛṇu //
MBh, 12, 266, 19.1 eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ /
MBh, 12, 273, 30.2 mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho /
MBh, 12, 290, 39.2 durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam //
MBh, 12, 308, 2.2 paraṃ mokṣasya yaccāpi tanme brūhi pitāmaha //
MBh, 12, 308, 29.1 vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ /
MBh, 12, 308, 187.2 tava mokṣasya cāpyasya jijñāsārtham ihāgatā //
MBh, 12, 312, 7.2 praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam //
MBh, 12, 313, 22.2 na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet /
Saundarānanda
SaundĀ, 13, 22.1 mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām /
Kūrmapurāṇa
KūPur, 1, 1, 24.1 yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ /
KūPur, 1, 2, 57.1 ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 49.2 brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram //
LiPur, 1, 92, 38.3 sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā //
LiPur, 1, 92, 49.1 dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ /
Matsyapurāṇa
MPur, 53, 47.1 yatra dharmārthakāmānāṃ mokṣasya ca rasātale /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 227.2 deśakairgamyate svargo gururmokṣasya deśakaḥ //
Saṃvitsiddhi
SaṃSi, 1, 74.2 phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 26.1, 5.1 tato mithyājñānasya dagdhabījabhāvopagamaḥ punaścāprasava ity eṣa mokṣasya mārgo hānasyopāya iti //
Kathāsaritsāgara
KSS, 1, 7, 27.2 mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam //
KSS, 1, 7, 38.2 gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam //
Tantrāloka
TĀ, 1, 162.1 yato jñānena mokṣasya yā hetuphalatoditā /
TĀ, 8, 395.2 roddhrī dātrī ca mokṣasya tāṃ bhittvā cordhvakuṇḍalī //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 155.3, 6.0 etasyaiva mokṣasyetarapuruṣājñeyatāṃ darśayati jñānamityādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 4.1 dharmasyārhasya kāmasya mokṣasya ca paraṃ vidhim /