Occurrences

Atharvaveda (Śaunaka)
Vasiṣṭhadharmasūtra
Avadānaśataka
Mahābhārata
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāratamañjarī
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 6, 121, 3.2 prehāmṛtasya yacchatāṃ praitu baddhakamocanam //
Vasiṣṭhadharmasūtra
VasDhS, 29, 20.1 ātyantikaphalapradaṃ mokṣasaṃsāramocanam /
Avadānaśataka
AvŚat, 14, 1.8 atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavantam āyācituṃ pravṛttāḥ āgacchatu bhagavān asmād vyasanasaṃkaṭān mocanāyeti //
Mahābhārata
MBh, 5, 82, 21.2 rathamocanam ādiśya saṃdhyām upaviveśa ha //
MBh, 13, 17, 162.1 evam anye na kurvanti devāḥ saṃsāramocanam /
Daśakumāracarita
DKCar, 2, 2, 334.1 athānītenāmunā manmocanāya śapathaḥ kṛtaḥ ahaṃ ca rahasyānirbhedāya vinigaḍīkṛtaśca snānabhojanavilepanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgām akaravam //
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
Kūrmapurāṇa
KūPur, 1, 11, 20.2 saṃsārārṇavamagnānāṃ jantūnāmekamocanam //
Matsyapurāṇa
MPur, 22, 66.1 saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 12, 2.0 mocanān mūtram //
Bhāratamañjarī
BhāMañj, 1, 648.1 tanmocanāya tenāśu preritā śiṣyamaṇḍalī /
Kṛṣiparāśara
KṛṣiPar, 1, 92.1 gomūtrajālakenaiva yatrāvaskaramocanam /
Mātṛkābhedatantra
MBhT, 3, 42.2 śāpamocanamātreṇa surā muktipradāyinī //
MBhT, 14, 12.3 śāpamocanamātreṇa brahmarūpā sudhā parā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 15.0 tathāvidheśvarāvabodhāt paramocanaṃ sakalalokopahāsāvahaṃ yataḥ //
Tantrāloka
TĀ, 1, 238.2 anyasya mocane vāpi bhavetkiṃ nāsamañjasam /
Ānandakanda
ĀK, 1, 6, 102.1 catuṣpathātinirviktasthāne viṇmūtramocanam /
ĀK, 1, 17, 69.2 mūtramocanakṛllepaṃ vidadhyājjalamuktaye //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
Haribhaktivilāsa
HBhVil, 5, 25.2 darbhāsane vyādhināśaṃ kambalaṃ duḥkhamocanam //
Mugdhāvabodhinī
MuA zu RHT, 4, 6.2, 1.0 vajrābhraṃ vihāya pinākanāgabhekāḥ satvamocane'samarthā iti darśayannāha śvetetyādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 27.1 anyatrāṅkanalakṣmabhyāṃ vāhane mocane tathā /