Occurrences

Mānavagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Abhinavacintāmaṇi
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Carakasaṃhitā
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Indr., 12, 74.1 modakānāṃ sumanasāṃ śuklānāṃ candanasya ca /
Mahābhārata
MBh, 1, 151, 1.20 modakāni ca mukhyāni citrodanacayān bahūn /
MBh, 12, 39, 18.1 sumanomodakai ratnair hiraṇyena ca bhūriṇā /
MBh, 13, 53, 17.1 rasālāpūpakāṃścitrānmodakān atha ṣāḍavān /
MBh, 14, 62, 19.1 modakaiḥ pāyasenātha māṃsāpūpaistathaiva ca /
MBh, 14, 64, 4.2 modakaiḥ pāyasenātha māṃsaiścopāharad balim //
Rāmāyaṇa
Rām, Bā, 9, 20.2 modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān //
Rām, Yu, 100, 16.1 akṣatānmodakāṃllājān divyāḥ sumanasastathā /
Rām, Yu, 115, 13.1 mālyamodakahastaiśca mantribhir bharato vṛtaḥ /
Rām, Yu, 116, 35.2 narā modakahastāś ca rāmasya purato yayuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 45.1 bisekṣumocacocāmramodakotkārikādikam /
AHS, Cikitsitasthāna, 1, 99.2 modakaṃ triphalāśyāmātrivṛtpippalikesaraiḥ //
AHS, Cikitsitasthāna, 2, 11.1 modakaḥ saṃnipātordhvaraktaśophajvarāpahaḥ /
AHS, Kalpasiddhisthāna, 2, 59.2 prakalpya modakān ekaṃ daśame daśame 'hani //
AHS, Utt., 1, 38.2 apastanasya saṃyojyaḥ prīṇano modakaḥ śiśoḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 8.2 baṭutvāt kṣiptacittasya hṛtaḥ kākena modakaḥ //
BKŚS, 7, 50.2 balād ākṛṣya gatavān svayam ucchiṣṭamodakān //
BKŚS, 10, 249.2 ucchiṣṭān āgataś cāsmi gṛhītvā modakādikān //
BKŚS, 10, 250.1 tāṃ ca vijñāpayāmi sma rājaputreṇa modakaḥ /
BKŚS, 11, 105.2 śālīnena mayāpy uktaṃ modako dīyatām iti //
BKŚS, 14, 26.1 tāta tvayi vanaṃ yāte ko me dāsyati modakān /
Liṅgapurāṇa
LiPur, 1, 46, 28.2 modakaṃ cāpi modākervarṣaṃ ṣaṣṭhaṃ prakīrtitam //
LiPur, 1, 72, 48.1 bhakṣyabhojyādibhiścaiva uṇḍaraiścaiva modakaiḥ /
Matsyapurāṇa
MPur, 20, 34.1 tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā /
Nāṭyaśāstra
NāṭŚ, 3, 37.2 śivaviṣṇumahendrādyāḥ saṃpūjyā modakairatha //
NāṭŚ, 3, 39.1 yamamitrau ca saṃpūjyāvapūpairmodakaistathā /
Suśrutasaṃhitā
Su, Sū., 29, 28.2 kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi //
Su, Sū., 44, 13.2 śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt //
Su, Sū., 44, 23.2 modakāḥ saṃnipātordhvaraktapittajvarāpahāḥ //
Su, Sū., 44, 53.1 kṛtvaitānmodakānekaṃ daśame daśame 'hani /
Su, Sū., 44, 88.1 lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā /
Su, Sū., 46, 396.1 guravo bṛṃhaṇāścaiva modakāstu sudurjarāḥ /
Viṣṇusmṛti
ViSmṛ, 68, 45.1 anyatra dadhimadhusarpiḥpayaḥsaktupalamodakebhyaḥ //
Bhāratamañjarī
BhāMañj, 14, 187.2 babhuśca kulaśailābhā bhakṣyā modakarāśayaḥ //
Garuḍapurāṇa
GarPur, 1, 129, 21.1 yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamodakaiḥ /
GarPur, 1, 136, 10.2 kumbhāṃśca modakāndadyājjāgaraṃ kārayenniśi //
GarPur, 1, 167, 61.1 pūrvoktaśca yathālābhayuktaiścūrṇaṃ ca modakaḥ /
Kathāsaritsāgara
KSS, 1, 6, 115.1 tacchrutvā modakān rājā drutam ānāyayad bahūn /
KSS, 1, 6, 116.1 rājannavasaraḥ ko 'tra modakānāṃ jalāntare /
Kālikāpurāṇa
KālPur, 54, 18.1 dhūpādikaṃ pradadyāt tu modakaṃ pāyasaṃ tathā /
KālPur, 54, 19.2 naivedyamuttamaṃ devyā lāṅgalaṃ modakaṃ sitām //
KālPur, 54, 26.1 uttamaṃ sarvapuṣpeṣu dravye pāyasamodakau /
KālPur, 55, 1.3 modakair gajavaktraṃ ca haviṣā toṣayedravim //
Narmamālā
KṣNarm, 3, 7.2 piṣṭabhṛṣṭarasasvacchabhakṣyarocakamodakam //
Rasaratnākara
RRĀ, V.kh., 12, 6.1 kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /
Rasendracintāmaṇi
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
Rasārṇava
RArṇ, 18, 6.1 palāśabījajantughnaguṇamodakabhakṣaṇāt /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 110.1 yavāsaśarkarā tv anyā sudhā modakamodakaḥ /
RājNigh, Pānīyādivarga, 110.1 yavāsaśarkarā tv anyā sudhā modakamodakaḥ /
Ānandakanda
ĀK, 1, 3, 34.2 pāśāṅkuśaṃ modakaṃ ca bibhrāṇaṃ svavipāṇakam //
ĀK, 1, 15, 440.1 āloḍya modakānkuryātkāmī kandarpamodakān /
ĀK, 1, 15, 440.1 āloḍya modakānkuryātkāmī kandarpamodakān /
ĀK, 1, 15, 443.2 dviguṇena guḍenaiva modakānparikalpayet //
ĀK, 1, 15, 446.2 saṃyojya vijayāṃ kuryānmodakān karṣamātrakān //
ĀK, 1, 22, 22.3 tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti //
Abhinavacintāmaṇi
ACint, 1, 62.1 yāmaṃ kalkaṃ kaṣāyavīryam akhilaṃ cūrṇaṃ ca pakṣatrayaṃ ṣaṇmāsaṃ ghṛtalehayo sapurayor māsatrayaṃ modakaḥ /
ACint, 1, 63.1 kvāthaś ca kalkaś ca rasaś ca yāmaṃ yāmatrayaṃ modakavarticūrṇam /
Rasārṇavakalpa
RAK, 1, 244.1 guḍasyāṣṭapalaṃ dattvā modakaṃ kārayedbudhaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 107.2 naktaṃ kṛtvā caturthyāṃ vai dadyādviprāya modakān //
SkPur (Rkh), Revākhaṇḍa, 26, 148.2 phālgune māsi samprāpte pātraṃ modakasaṃbhṛtam //
SkPur (Rkh), Revākhaṇḍa, 57, 11.1 pakvānnair vividhair bhakṣyaiḥ suvṛttair modakādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 8.1 sahiraṇyaṃ savastraṃ ca modakopari saṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 148, 16.1 sthāpayenmodakaiḥ sārdhaṃ caturthaṃ karakaṃ budhaḥ /