Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 5, 1.2 yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ /
LiPur, 1, 5, 2.1 tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ /
LiPur, 1, 17, 22.1 kimarthaṃ bhāṣase mohādvaktumarhasi satvaram /
LiPur, 1, 32, 12.1 kāmaḥ krodhaś ca lobhaś ca moho dambha upadravaḥ /
LiPur, 1, 33, 13.2 vyapagatabhavalobhamohacittāḥ praṇipatitāḥ sahasā śirobhir ugram //
LiPur, 1, 34, 12.2 sṛṣṭireṣā mayā sṛṣṭā lajjāmohabhayātmikā //
LiPur, 1, 34, 23.1 vyapagatamadamohamuktarāgas tamorajodoṣavivarjitasvabhāvaḥ /
LiPur, 1, 62, 24.1 tamabhyayurmahātmānaṃ buddhimohāya bhīṣaṇāḥ /
LiPur, 1, 70, 140.2 tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ //
LiPur, 1, 70, 140.2 tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ //
LiPur, 1, 71, 92.1 buddhimohaṃ tathābhūtaṃ viṣṇumāyāvinirmitam /
LiPur, 1, 73, 22.2 sā hānistanmahacchidraṃ sa mohaḥ sā ca mūkatā //
LiPur, 1, 85, 135.2 kāmānmohādbhayāllobhātsaṃdhyāṃ nātikrameddvijaḥ //
LiPur, 1, 85, 177.1 vaded yadi mahāmohād rauravaṃ narakaṃ vrajet /
LiPur, 1, 86, 111.1 krodho harṣas tathā lobho moho dambho dvijottamāḥ /
LiPur, 2, 3, 39.2 tvayā hi sumahatpāpaṃ kṛtamajñānamohataḥ /
LiPur, 2, 5, 113.1 tvameva mohaṃ kuruṣe nāvāmiha kathañcana /
LiPur, 2, 6, 11.2 jyeṣṭhāmevaṃvidhāṃ dṛṣṭvā duḥsaho mohamāgataḥ //
LiPur, 2, 9, 30.1 tamo moho mahāmohas tāmisra iti paṇḍitāḥ /
LiPur, 2, 9, 32.1 avidyāṃ tama ityāhurasmitāṃ moha ityapi /
LiPur, 2, 9, 34.1 tamaso 'ṣṭavidhā bhedā mohaścāṣṭavidhaḥ smṛtaḥ /