Occurrences

Atharvaveda (Śaunaka)
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Varāhapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 9.2 śramas tandrīś ca mohaś ca tair amūn abhidadhāmi sarvān //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 5.1 krodho harṣo roṣo lobho moho dambho droho mṛṣodyam atyāśaparīvādāvasūyā kāmamanyū anātmyam ayogas teṣāṃ yogamūlo nirghātaḥ //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Buddhacarita
BCar, 3, 29.2 saṃrakṣyamapyarthamadoṣadarśī taireva devaiḥ kṛtabuddhimohaḥ //
Carakasaṃhitā
Ca, Sū., 5, 31.1 kṣavathuścātitandrā ca buddhermoho 'tinidratā /
Ca, Sū., 23, 7.1 indriyasrotasāṃ lepo buddhermohaḥ pramīlakaḥ /
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Śār., 1, 37.2 atra mohaḥ sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ svatā //
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Indr., 5, 18.1 dhyānāyāsau tathodvegau mohaścāsthānasaṃbhavaḥ /
Ca, Cik., 3, 78.1 antardāhaḥ satṛṇmohaḥ saglāniḥ sṛṣṭaviṭkatā /
Ca, Cik., 3, 88.2 mohaḥ kāso 'rucistṛṣṇā śleṣmapittapravartanam //
Ca, Cik., 3, 93.1 chardiḥ śaityaṃ muhurdāhastṛṣṇā moho 'sthivedanā /
Ca, Cik., 3, 105.1 tandrā mohaḥ pralāpaśca kāsaḥ śvāso 'rucirbhramaḥ /
Lalitavistara
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
Mahābhārata
MBh, 1, 1, 161.1 tamasā tvabhyavastīrṇo moha āviśatīva mām /
MBh, 1, 20, 8.5 tejorāśim imaṃ dṛṣṭvā yuṣmān mohaḥ samāviśat /
MBh, 1, 84, 5.4 vedān adhītya tapasā yojya dehaṃ divaṃ samāyāt puruṣo vītamohaḥ /
MBh, 1, 87, 15.3 yadyantarikṣe yadi vā divi śritāstān ākrama kṣipram apetamohaḥ //
MBh, 2, 15, 13.1 dainyaṃ yathābalavati tathā moho balānvite /
MBh, 3, 19, 6.1 kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave /
MBh, 3, 19, 7.2 jānārdane na me moho nāpi me bhayam āviśat /
MBh, 3, 22, 22.2 saubhācchūrasutaṃ vīra tato māṃ moha āviśat //
MBh, 3, 178, 29.1 sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam /
MBh, 3, 201, 4.2 tato lobhaḥ prabhavati mohaś ca tadanantaram //
MBh, 3, 247, 31.1 saṃjñāmohaś ca patatāṃ rajasā ca pradharṣaṇam /
MBh, 4, 42, 6.1 lobhād vā te na jānīyur asmān vā moha āviśat /
MBh, 5, 42, 4.1 ubhe satye kṣatriyādyapravṛtte moho mṛtyuḥ saṃmato yaḥ kavīnām /
MBh, 5, 147, 35.1 prayaccha rājyārdham apetamohaḥ savāhanaṃ tvaṃ saparicchadaṃ ca /
MBh, 6, BhaGī 11, 1.3 yattvayoktaṃ vacastena moho 'yaṃ vigato mama //
MBh, 6, BhaGī 14, 13.1 aprakāśo 'pravṛttiśca pramādo moha eva ca /
MBh, 6, BhaGī 18, 73.2 naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta /
MBh, 6, 50, 78.1 mohaścāpi kaliṅgānām āviveśa paraṃtapa /
MBh, 7, 31, 32.2 bahūn apyāviśanmoho bhīrūn hṛdayadurbalān //
MBh, 7, 108, 6.2 bhīmasenena samare moha āviśatīva mām //
MBh, 7, 158, 21.3 haiḍimbasyābhighātena moho mām āviśanmahān //
MBh, 12, 17, 1.3 balaṃ moho 'bhimānaśca udvegaścāpi sarvaśaḥ //
MBh, 12, 54, 17.2 dāho mohaḥ śramaścaiva klamo glānistathā rujā /
MBh, 12, 59, 15.2 khedaṃ paramam ājagmustatastānmoha āviśat //
MBh, 12, 123, 15.1 prajñāpraṇāśako mohastathā dharmārthanāśakaḥ /
MBh, 12, 152, 4.2 lobhānmohaśca māyā ca mānastambhaḥ parāsutā //
MBh, 12, 153, 6.2 rāgo dveṣastathā moho harṣaḥ śoko 'bhimānitā /
MBh, 12, 154, 18.2 moha īrṣyāvamānaścetyetad dānto na sevate //
MBh, 12, 172, 26.2 vigatabhayakaṣāyalobhamoho vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 37.3 apagatabhayamanyulobhamohaḥ sa khalu sukhī vihared imaṃ vihāram //
MBh, 12, 185, 13.1 iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate /
MBh, 12, 187, 25.2 prītiḥ sattvaṃ rajaḥ śokastamo mohaśca te trayaḥ //
MBh, 12, 187, 35.1 abhimānastathā mohaḥ pramādaḥ svapnatandritā /
MBh, 12, 189, 16.1 arāgamoho nirdvaṃdvo na śocati na sajjate /
MBh, 12, 206, 1.2 rajasā sādhyate mohastamasā ca nararṣabha /
MBh, 12, 212, 28.1 avivekastathā mohaḥ pramādaḥ svapnatandritā /
MBh, 12, 236, 28.2 aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ //
MBh, 12, 237, 35.2 vinītamoho vyapanītakalmaṣo na ceha nāmutra ca yo 'rtham ṛcchati //
MBh, 12, 237, 36.1 aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 12, 239, 24.1 abhimāno mṛṣāvādo lobho mohastathākṣamā /
MBh, 12, 239, 25.1 tathā mohaḥ pramādaśca tandrī nidrāprabodhitā /
MBh, 12, 247, 6.2 balaṃ śaighryaṃ ca mohaśca ceṣṭā karmakṛtā bhavaḥ //
MBh, 12, 265, 5.2 tato lobhaḥ prabhavati mohaśca tadanantaram //
MBh, 12, 272, 21.1 tasya vṛtrārditasyātha moha āsīcchatakratoḥ /
MBh, 12, 275, 12.1 mūḍhasya darpaḥ sa punar moha eva mūḍhasya nāyaṃ na paro 'sti lokaḥ /
MBh, 12, 277, 25.2 krodho lobhastathā mohaḥ sattvavānmukta eva saḥ //
MBh, 12, 283, 11.2 hrīścaivāpyanaśad rājaṃstato moho vyajāyata //
MBh, 12, 301, 24.2 moho 'prakāśastāmisram andhatāmisrasaṃjñitam //
MBh, 13, 2, 87.1 sneho rāgaśca tandrī ca moho drohaśca kevalaḥ /
MBh, 13, 21, 7.1 tasya buddhir iyaṃ kiṃ nu mohastattvam idaṃ bhavet /
MBh, 14, 11, 18.1 tasya vṛtragṛhītasya mohaḥ samabhavanmahān /
MBh, 14, 31, 2.2 svapnastandrī ca mohaśca trayaste tāmasā guṇāḥ //
MBh, 14, 36, 18.1 atyāgaścābhimānaśca moho manyustathākṣamā /
MBh, 14, 36, 33.1 tamo moho mahāmohastāmisraḥ krodhasaṃjñitaḥ /
Nyāyasūtra
NyāSū, 4, 1, 6.0 teṣāṃ mohaḥ pāpīyān nāmūḍhasyetarotpatteḥ //
Rāmāyaṇa
Rām, Ki, 60, 10.2 samāviśata mohaśca mohānmūrchā ca dāruṇā //
Rām, Su, 1, 187.2 punaḥ prakṛtim āpede vītamoha ivātmavān //
Rām, Su, 32, 22.1 kiṃ nu syāccittamoho 'yaṃ bhaved vātagatistviyam /
Rām, Su, 32, 23.1 atha vā nāyam unmādo moho 'pyunmādalakṣmaṇaḥ /
Rām, Utt, 10, 34.1 varavyājena moho 'smai dīyatām amitaprabha /
Saundarānanda
SaundĀ, 5, 31.2 tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena //
SaundĀ, 16, 84.1 kimatra citraṃ yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet /
Abhidharmakośa
AbhidhKo, 5, 19.2 antagrāhaḥ sahābhyāṃ ca mohaḥ śeṣāstvihāśubhāḥ //
Amarakośa
AKośa, 2, 576.1 mūrchā tu kaśmalaṃ moho 'pyavamardastu pīḍanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 15.2 saṃjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ //
AHS, Nidānasthāna, 2, 26.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
AHS, Nidānasthāna, 5, 41.1 vepathur veṣṭanaṃ mohaḥ śvāsarodho 'lpanidratā /
AHS, Nidānasthāna, 6, 9.1 madye moho bhayaṃ śokaḥ krodho mṛtyuśca saṃśritāḥ /
AHS, Nidānasthāna, 15, 35.2 gandhājñānaṃ smṛter mohas trāsaḥ suptasya jāyate //
AHS, Utt., 36, 17.2 glānir moho 'tisāro vā tacchaṅkāviṣam ucyate //
Bodhicaryāvatāra
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 9, 77.2 duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate //
Kāvyādarśa
KāvĀ, 1, 59.2 cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ //
Kūrmapurāṇa
KūPur, 1, 7, 2.1 tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ /
KūPur, 1, 14, 80.2 kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje /
KūPur, 2, 44, 77.2 padmodbhavatvaṃ devasya mohastasya ca dhīmataḥ //
KūPur, 2, 44, 102.1 mohastayostu kathito gamanaṃ cordhvato 'pyadhaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 1.2 yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ /
LiPur, 1, 5, 2.1 tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ /
LiPur, 1, 32, 12.1 kāmaḥ krodhaś ca lobhaś ca moho dambha upadravaḥ /
LiPur, 1, 70, 140.2 tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ //
LiPur, 1, 70, 140.2 tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ //
LiPur, 1, 73, 22.2 sā hānistanmahacchidraṃ sa mohaḥ sā ca mūkatā //
LiPur, 1, 86, 111.1 krodho harṣas tathā lobho moho dambho dvijottamāḥ /
LiPur, 2, 9, 30.1 tamo moho mahāmohas tāmisra iti paṇḍitāḥ /
LiPur, 2, 9, 32.1 avidyāṃ tama ityāhurasmitāṃ moha ityapi /
LiPur, 2, 9, 34.1 tamaso 'ṣṭavidhā bhedā mohaścāṣṭavidhaḥ smṛtaḥ /
Matsyapurāṇa
MPur, 144, 37.1 puṣye bhavanti jantūnāṃ lobho mohaśca sarvaśaḥ /
MPur, 162, 13.2 krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve //
MPur, 167, 20.2 kiṃ nu syānmama cinteyaṃ mohaḥ svapno'nubhūyate //
Nāṭyaśāstra
NāṭŚ, 6, 18.2 ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 6, 5.0 tatra sukhalakṣaṇāḥ unmādaḥ madaḥ mohaḥ nidrā ālasyaṃ koṇatā aliṅgaḥ nityamasadvāditvaṃ bahubhojanamityevamādyāḥ //
PABh zu PāśupSūtra, 5, 34, 19.3 rāgo dveṣaśca mohaśca //
PABh zu PāśupSūtra, 5, 34, 108.3 rāgo dveṣaśca mohaśca /
Suśrutasaṃhitā
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 27.2 mūrchā māṃsakṣayo mohaḥ pralāpo 'jñānam eva ca //
Su, Ka., 2, 7.1 udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca /
Su, Ka., 2, 8.2 bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Utt., 39, 35.2 tṛṣṇā moho madaḥ stambho dāhaḥ śītaṃ hṛdi vyathā //
Su, Utt., 39, 50.1 liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā /
Su, Utt., 39, 79.2 abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate //
Su, Utt., 46, 7.2 moho mūrccheti tāṃ prāhuḥ ṣaḍvidhā sā prakīrtitā //
Su, Utt., 46, 11.2 ta eva tasmājjāyeta mohastābhyāṃ yatheritaḥ //
Su, Utt., 47, 12.1 pralāpo madhyame moho yuktāyuktakriyāstathā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.7 viṣādo mohaḥ /
SKBh zu SāṃKār, 47.2, 1.2 te yathā tamo moho mahāmohas tāmisro 'ndhatāmisra iti /
SKBh zu SāṃKār, 48.2, 1.7 punaśca tatkṣaye saṃsarantyeṣo 'ṣṭavidho moha iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.7 viṣādo moho viṣādātmakastamoguṇa iti /
Varāhapurāṇa
VarPur, 27, 32.1 kāmaḥ krodhastathā lobho mado moho'tha pañcamaḥ /
VarPur, 27, 34.1 mohaḥ svayaṃbhūḥ kaumārī mātsaryaṃ cendrajaṃ viduḥ /
Viṣṇupurāṇa
ViPur, 1, 5, 5.1 tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ /
ViPur, 1, 9, 72.1 tāvad ārtis tathā vāñchā tāvan mohas tathāsukham /
ViPur, 2, 15, 33.2 naṣṭo mohastavākarṇya vacāṃsyetāni me dvija //
ViPur, 3, 17, 42.1 māyāmoho 'yam akhilāndaityāṃstānmohayiṣyati /
ViPur, 3, 17, 44.1 tadgacchata na bhīḥ kāryā māyāmoho 'yamagrataḥ /
ViPur, 3, 17, 45.3 māyāmoho 'pi taiḥ sārdhaṃ yayau yatra mahāsurāḥ //
ViPur, 3, 18, 1.2 tapasyabhiratānso 'tha māyāmoho mahāsurān /
ViPur, 3, 18, 2.2 māyāmoho 'surānślakṣṇamidaṃ vacanamabravīt //
ViPur, 3, 18, 3.1 māyāmoha uvāca /
ViPur, 3, 18, 5.1 māyāmoha uvāca /
ViPur, 3, 18, 16.1 punaśca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ /
ViPur, 3, 18, 17.1 māyāmoha uvāca /
ViPur, 3, 18, 20.3 māyāmohaḥ sa daityeyān dharmamatyājayannijam //
ViPur, 3, 18, 23.2 daiteyānmohayāmāsa māyāmoho 'timohakṛt //
ViPur, 4, 24, 127.2 katham eṣa narendrāṇāṃ moho buddhimatām api /
ViPur, 5, 1, 1.2 kathameṣa narendrāṇāṃ moho buddhimatāmapi /
ViPur, 5, 20, 92.2 tvaṃ viṣṇurīśa jagatāmupakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 8.1, 1.8 eta eva svasaṃjñābhiḥ tamo moho mahāmohas tāmisro 'ndhatāmisra iti /
YSBhā zu YS, 1, 11.1, 12.1 sukhānuśayī rāgaḥ duḥkhānuśayī dveṣo mohaḥ punar avidyeti //
Śatakatraya
ŚTr, 2, 64.2 sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagajjālam ālokayāmaḥ //
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
Abhidhānacintāmaṇi
AbhCint, 2, 232.2 moho mauḍhyaṃ cintā dhyānamamarṣaḥ krodhasaṃbhavaḥ //
Amaraughaśāsana
AmarŚās, 1, 16.1 rāgo dveṣo lajjā bhayaṃ mohaś ceti pañcaguṇa ākāśaḥ iti pañcaguṇālaṃkṛtāni pañcatattvāni //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 14.1 kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 42.2 pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ //
BhāgPur, 3, 15, 36.2 mā vo 'nutāpakalayā bhagavatsmṛtighno moho bhaved iha tu nau vrajator adho 'dhaḥ //
BhāgPur, 3, 20, 18.2 tāmisram andhatāmisraṃ tamo moho mahātamaḥ //
Bhāratamañjarī
BhāMañj, 1, 892.2 matkeliśayane prāptā moho vātrāparādhyati //
BhāMañj, 5, 220.2 jāto 'yaṃ darpamohaste yena pṛthvī vinaṅkṣyati //
BhāMañj, 6, 178.1 kaccinmoho vinaṣṭaste kaccidetacchrutaṃ tvayā /
BhāMañj, 6, 179.1 bhagavanvītamoho 'haṃ kariṣye tava śāsanam /
BhāMañj, 13, 742.2 vītamoho bhavāmyeṣa munistulyapriyāpriyaḥ //
BhāMañj, 13, 1034.1 arāgamoho hṛṣṭātmā carāmyanupalakṣitaḥ /
BhāMañj, 14, 102.1 nādyāpi naṣṭamoho 'si nanu nādyāpi paśyasi /
BhāMañj, 14, 105.2 dhāmatrayottaramanaśvaramaiśvaraṃ taddṛṣṭvā vapurmunivaro 'bhavadastamohaḥ //
BhāMañj, 18, 17.2 ayaṃ mohaḥ prasādo vā viveko nāyamīdṛśaḥ //
BhāMañj, 19, 302.2 yaśca harṣaśca devānāṃ mohaśca tridaśadviṣām //
Garuḍapurāṇa
GarPur, 1, 19, 13.1 amṛtastatkṛto moho nivarteta ca mardanāt /
GarPur, 1, 147, 11.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
GarPur, 1, 154, 3.2 vepathurvepanānmohaḥ śvāsarodho 'lpanidratā //
GarPur, 1, 155, 13.2 pittāddāhajvaraḥ svedo moho nityaṃ ca vibhramaḥ //
Hitopadeśa
Hitop, 1, 27.3 lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam //
Kathāsaritsāgara
KSS, 3, 1, 147.2 tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat //
KSS, 3, 4, 97.2 āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ //
KSS, 4, 2, 213.2 dehamātrakṛte mohaḥ kīdṛśo mahatām api //
KSS, 5, 1, 221.1 ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 18.2 pravṛttasya sukhaṃ duḥkhaṃ moho vāpyupajāyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 7.0 pravṛttasya cāsya sukhaṃ vā duḥkhaṃ vā moho vā jāyate //
Rasaratnākara
RRĀ, R.kh., 1, 29.1 gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /
Rasārṇava
RArṇ, 18, 137.2 mūrcchā śoko bhramaḥ kampaḥ chardirmoho jvarastathā //
Rājanighaṇṭu
RājNigh, Rogādivarga, 18.1 mūrchā tu moho mūḍhiś ca svarasādaḥ svarakṣayaḥ /
Skandapurāṇa
SkPur, 13, 25.1 evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 4.1 tatrocyate tatrābhāvabhāvanāyāṃ nāmūḍhatā na ca tatrāsty amūḍhatā api tu moha evāsti /
Tantrasāra
TantraS, 8, 62.0 yatra sukhaṃ bhogyarūpaprakāśaḥ sattvam duḥkhaṃ prakāśāprakāśāndolanātmakam ata eva kriyārūpaṃ rajaḥ mohaḥ prakāśābhāvarūpas tamaḥ //
Tantrāloka
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
Āryāsaptaśatī
Āsapt, 2, 115.1 īśvaraparigrahocitamoho 'syāṃ madhupa kiṃ mudhā patasi /
Āsapt, 2, 433.2 jāto diśīva tasyāṃ sakhe na vinivartate mohaḥ //
Āyurvedadīpikā
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 3.0 aviveko nijākhyātir māyā mohas tadātmakaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 1.0 moho vimohinī māyā tatkṛtāvaraṇāt kila //
ŚSūtraV zu ŚSūtra, 3, 7.1, 1.0 moho māyā nijākhyātis tajjayāt tatparābhavāt //
ŚSūtraV zu ŚSūtra, 3, 35.1, 1.0 mohaḥ svākhyātir ajñānaṃ tena yaḥ pratisaṃhataḥ //
Haribhaktivilāsa
HBhVil, 3, 38.2 sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
HBhVil, 3, 59.2 yasya smaraṇamātreṇa na moho na ca durgatiḥ /
Rasasaṃketakalikā
RSK, 1, 49.2 kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 73.1 nidrāvigatamoho 'haṃ yāvatpaśyāmi pāṇḍava /