Occurrences
Daśakumāracarita
Kirātārjunīya
Garuḍapurāṇa
Ānandakanda
Āyurvedadīpikā
Daśakumāracarita
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
Kirātārjunīya
Kir, 7, 6.2 tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 36.2 dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm //
Ānandakanda
ĀK, 2, 1, 259.2 iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Śār., 1, 21.2, 9.0 ete ca mano'rthāḥ śabdādirūpā eva tena ṣaṣṭhārthakalpanayā na caturviṃśatisaṃkhyātirekaḥ //