Occurrences
Mahābhārata
Daśakumāracarita
Āyurvedadīpikā
Mahābhārata
MBh, 4, 47, 3.1 teṣāṃ kālātirekeṇa jyotiṣāṃ ca vyatikramāt /
MBh, 12, 60, 35.2 atirekeṇa bhartavyo bhartā dravyaparikṣaye /
MBh, 12, 234, 17.1 karmātirekeṇa guror adhyetavyaṃ bubhūṣatā /
Daśakumāracarita
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 12.0 atiśaktita iti nijaśakter apyatirekeṇa //