Occurrences

Baudhāyanagṛhyasūtra
Kauśikasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Kokilasaṃdeśa
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 19.1 athātiśiṣṭaṃ sarvā diśaḥ saṃprakiranti āveśinī vyaśrumukhī kutūhalinyekastanī jṛmbhaṇī stambhanī mohanī ca /
Kauśikasūtra
KauśS, 2, 5, 17.0 agnir naḥ śatrūn agnir no dūtaḥ iti mohanāni //
Arthaśāstra
ArthaŚ, 14, 1, 39.2 eṣa niṣpratikāro 'gnir dviṣatāṃ netramohanaḥ //
Mahābhārata
MBh, 3, 168, 25.2 mohanīṃ sarvaśatrūṇāṃ hitāya tridivaukasām //
MBh, 5, 40, 17.2 tad vai mahāmohanam indriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan //
MBh, 6, BhaGī 14, 8.1 tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām /
MBh, 6, BhaGī 18, 39.1 yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ /
MBh, 6, 73, 49.2 tataḥ prajñāstram ādāya mohanāstraṃ vyaśātayat //
MBh, 7, 3, 5.2 mohanaṃ sarvasainyasya yudhi bhīṣmasya pātanam //
MBh, 12, 246, 3.2 mohanībhiḥ pipāsābhir latābhiḥ pariveṣṭitaḥ //
MBh, 12, 275, 18.1 etāñ śokabhayotsekānmohanān sukhaduḥkhayoḥ /
MBh, 12, 336, 82.1 kṛṣṇa eva hi lokānāṃ bhāvano mohanastathā /
Rāmāyaṇa
Rām, Bā, 55, 17.1 trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam /
Bhallaṭaśataka
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
Kūrmapurāṇa
KūPur, 2, 31, 37.1 yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
KūPur, 2, 31, 41.1 yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
KūPur, 2, 37, 145.1 anyāni caiva śāstrāṇi loke 'smin mohanāni tu /
KūPur, 2, 44, 26.2 sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ //
Laṅkāvatārasūtra
LAS, 2, 156.1 mṛgatṛṣṇā yathā grīṣme spandate cittamohanī /
Liṅgapurāṇa
LiPur, 1, 80, 17.3 devendrabhavanākārair bhavanair dṛṣṭimohanaiḥ //
LiPur, 1, 80, 27.2 grāmyair anyair mahābhāgā mauktikair dṛṣṭimohanaiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 10.2 dāruṇān śaṃsato 'dūrādbhayaṃ no buddhimohanam //
Bhāratamañjarī
BhāMañj, 6, 377.1 tato māyāṃ samāśritya mahatīṃ mohanīṃ nṛṇām /
BhāMañj, 7, 153.2 tataḥ pravṛtte samare mahatāmapi mohane //
BhāMañj, 7, 381.2 mohanaṃ sarvalokānāṃ skandatārakayoriva //
BhāMañj, 7, 669.2 trijaganmohanīṃ māyāṃ samādāyāviśannabhaḥ //
Bījanighaṇṭu
BījaN, 1, 13.2 trimūrtir manmathaḥ kāmaḥ bījaṃ trailokyamohanam klīṃ //
Garuḍapurāṇa
GarPur, 1, 29, 3.1 oṃ śrīṃ śrīdharāya trailokyamohanāya namaḥ /
GarPur, 1, 29, 3.2 klīṃ puruṣottamāya trailokyamohanāya namaḥ //
GarPur, 1, 29, 4.1 oṃ viṣṇave trailokyamohanāya namaḥ /
GarPur, 1, 29, 4.2 oṃ śrīṃ klīṃ trailokyamohanāya viṣṇave namaḥ //
GarPur, 1, 29, 5.1 trailokyamohanā mantrāḥ sarve sarvārthasādhakāḥ /
GarPur, 1, 30, 8.1 oṃ hrīṃ śrīdharāya trailokyamohanāya viṣṇave namaḥ āgaccha //
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 66, 22.2 trailokyamohanaṃ bījaṃ nṛsiṃhasya tu padmagam //
Gītagovinda
GītGov, 2, 2.1 saṃcaradadharasudhāmadhuradhvanimukharitamohanavaṃśam /
GītGov, 2, 16.1 śrījayadevabhaṇitam atisundaramohanamadhuripurūpam /
GītGov, 11, 6.1 śṛṇu ramaṇīyataram taruṇījanamohanamadhupavirāvam /
Kathāsaritsāgara
KSS, 3, 3, 5.2 urvaśī nāma kāmasya mohanāstramivāparam //
Mātṛkābhedatantra
MBhT, 5, 31.2 tacchoṇitaṃ maheśāni svapuṣpaṃ sarvamohanam //
MBhT, 11, 44.1 atharvī dhārayed yajñasūtraṃ paramamohanam /
Narmamālā
KṣNarm, 3, 42.2 kaṣantī kaṭimā..bhī raṇḍā nirdayamohanaiḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
RājNigh, Pānīyādivarga, 151.2 mohanaṃ balakṛddhṛdyaṃ tṛṣṇāsaṃtāpanāśanam //
RājNigh, Pānīyādivarga, 153.2 śārkaraṃ kathyate madyaṃ vṛṣyaṃ dīpanamohanam //
Ānandakanda
ĀK, 1, 15, 437.2 sarvatulyā sitā yojyā yogas trailokyamohanam //
Haribhaktivilāsa
HBhVil, 4, 190.3 padmakuḍmalasaṅkāśo mohanaṃ tritayaṃ smṛtam //
HBhVil, 5, 152.3 śoṣaṇo mohanaḥ sandīpanas tāpanamādanau //
HBhVil, 5, 213.11 mohanaṃ sarvagopīnāṃ sarvāsāṃ ca gavām api /
Kokilasaṃdeśa
KokSam, 1, 73.2 pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.6 rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat /