Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Taittirīyabrāhmaṇa
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Kumārasaṃbhava
Kūrmapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Parāśarasmṛtiṭīkā
Ānandakanda

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 13.1 mauñjī dhanurjyā śāṇīti mekhalāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 13.1 athainaṃ mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇaṃ parivyayan vācayati mauñjīṃ brāhmaṇasya /
BaudhGS, 2, 5, 13.1 athainaṃ mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇaṃ parivyayan vācayati mauñjīṃ brāhmaṇasya /
BaudhGS, 2, 5, 13.4 sarveṣāmeva vā mauñjīm /
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.1 athainaṃ mauñjyā mekhalayā trivṛtā madhyataḥ saṃnahyati /
Gautamadharmasūtra
GautDhS, 1, 1, 16.0 mauñjījyāmaurvīsautryo mekhalāḥ krameṇa //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 33.0 mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ vā sarveṣām //
JaimGS, 1, 12, 33.0 mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ vā sarveṣām //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
Taittirīyabrāhmaṇa
TB, 3, 8, 1, 1.6 mauñjī bhavati /
Vārāhagṛhyasūtra
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 33.0 mauñjī mekhalā trivṛd brāhmaṇasya śaktiviṣaye dakṣiṇāvṛttānām //
ĀpDhS, 1, 2, 35.0 mauñjī vāyomiśrā //
Āpastambagṛhyasūtra
ĀpGS, 10, 11.1 mauñjīṃ mekhalāṃ trivṛtāṃ triḥpradakṣiṇam uttarābhyāṃ parivīyājinam uttaram uttarayā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 12.0 teṣām mekhalā mauñjī brāhmaṇasya dhanurjyā kṣatriyasyāvī vaiśyasya //
Mahābhārata
MBh, 13, 24, 40.1 viprasya raśanā mauñjī maurvī rājanyagāminī /
MBh, 14, 46, 6.1 mekhalā ca bhavenmauñjī jaṭī nityodakastathā /
Manusmṛti
ManuS, 2, 42.1 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
Kumārasaṃbhava
KumSaṃ, 5, 10.1 pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām /
Kūrmapurāṇa
KūPur, 2, 12, 14.1 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 3.0 tathā brahmacāriṇo 'pi daṇḍakamaṇḍalumauñjīmekhalāyajñopavītakṛṣṇājinādi liṅgam //
Viṣṇusmṛti
ViSmṛ, 27, 18.1 teṣāṃ muñjajyābalbajamayyo mauñjyaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 228.2 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 231.2 viprasya mekhalā mauñjī jyā maurvī kṣatriyasya tu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.2 daṇḍaṃ kamaṇḍaluṃ vedaṃ mauñjīṃ ca raśanāṃ tathā /
Ānandakanda
ĀK, 1, 22, 48.1 mauñjīvṛkṣasya vandākaṃ maghārke vidhināharet /