Occurrences

Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Kumārasaṃbhava
Parāśarasmṛtiṭīkā

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 13.1 athainaṃ mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇaṃ parivyayan vācayati mauñjīṃ brāhmaṇasya /
BaudhGS, 2, 5, 13.1 athainaṃ mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇaṃ parivyayan vācayati mauñjīṃ brāhmaṇasya /
BaudhGS, 2, 5, 13.4 sarveṣāmeva vā mauñjīm /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 33.0 mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ vā sarveṣām //
JaimGS, 1, 12, 33.0 mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ vā sarveṣām //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
Vārāhagṛhyasūtra
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
Āpastambagṛhyasūtra
ĀpGS, 10, 11.1 mauñjīṃ mekhalāṃ trivṛtāṃ triḥpradakṣiṇam uttarābhyāṃ parivīyājinam uttaram uttarayā //
Kumārasaṃbhava
KumSaṃ, 5, 10.1 pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.2 daṇḍaṃ kamaṇḍaluṃ vedaṃ mauñjīṃ ca raśanāṃ tathā /