Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 15.2 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya kaṇapiṇyākayāvakadadhipayovratatvaṃ ceti //
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 17.1 sthānamaunavīrāsanānām anyatamena saṃprayogaḥ /
BaudhDhS, 2, 18, 19.1 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya /
BaudhDhS, 3, 3, 16.1 yaḥ svaśāstram abhyupetya daṇḍaṃ ca maunaṃ cāpramādaṃ ca //
BaudhDhS, 4, 7, 6.2 maunavratī haviṣyāśī nigṛhītendriyakriyaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 5, 1.11 amaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇaḥ /
Chāndogyopaniṣad
ChU, 8, 5, 2.3 atha yan maunam ity ācakṣate brahmacaryam eva tat /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 3.0 maunavratena brāhmaṇebhyo bhaikṣamāmam itarebhyo gṛhṇīyāt //
VaikhGS, 2, 8, 6.0 maunavratenā saṃdhyāgamāttiṣṭhati //
Vasiṣṭhadharmasūtra
VasDhS, 29, 5.1 maunāt saubhāgyam //
Āpastambadharmasūtra
ĀpDhS, 2, 21, 1.0 catvāra āśramā gārhasthyam ācāryakulaṃ maunaṃ vānaprasthyam iti //
Buddhacarita
BCar, 10, 6.1 taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ /
Mahābhārata
MBh, 1, 36, 18.1 sa munistasya novāca kiṃcinmaunavrate sthitaḥ /
MBh, 1, 37, 2.4 vanyānnabhojī satataṃ munir maunavrate sthitaḥ /
MBh, 1, 37, 8.1 sa ca maunavratopeto naiva taṃ pratyabhāṣata /
MBh, 1, 38, 23.1 taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā /
MBh, 1, 45, 24.1 sa taṃ papraccha rājendro muniṃ maunavratānvitam /
MBh, 1, 45, 25.2 maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau //
MBh, 1, 45, 26.1 na bubodha hi taṃ rājā maunavratadharaṃ munim /
MBh, 1, 46, 7.1 akṣudram anasūyaṃ ca vṛddhaṃ maunavrate sthitam /
MBh, 1, 85, 24.2 mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ //
MBh, 1, 86, 8.2 katisvid eva munayo maunāni kati cāpyuta /
MBh, 1, 86, 14.2 ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt //
MBh, 1, 86, 16.2 yadā bhavati nirdvaṃdvo munir maunaṃ samāsthitaḥ /
MBh, 1, 101, 3.2 ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ //
MBh, 1, 145, 4.12 maunavratena saṃyuktā bhaikṣaṃ gṛhṇanti pāṇḍavāḥ /
MBh, 3, 223, 10.1 madaṃ pramādaṃ puruṣeṣu hitvā saṃyaccha bhāvaṃ pratigṛhya maunam /
MBh, 5, 35, 37.1 mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ /
MBh, 5, 42, 30.1 na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā /
MBh, 5, 43, 35.1 maunāddhi sa munir bhavati nāraṇyavasanānmuniḥ /
MBh, 5, 68, 4.1 maunād dhyānācca yogācca viddhi bhārata mādhavam /
MBh, 6, BhaGī 10, 38.2 maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham //
MBh, 6, BhaGī 17, 16.1 manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ /
MBh, 12, 138, 46.1 avadhānena maunena kāṣāyeṇa jaṭājinaiḥ /
MBh, 12, 176, 7.1 te 'tiṣṭhan dhyānam ālambya maunam āsthāya niścalāḥ /
MBh, 12, 186, 6.1 pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ /
MBh, 12, 250, 20.1 punar gatvā tato rājanmaunam ātiṣṭhad uttamam /
MBh, 12, 266, 11.2 maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet //
MBh, 12, 348, 10.1 maunājjñānaphalāvāptir dānena ca yaśo mahat /
MBh, 13, 7, 14.1 dhanaṃ labheta dānena maunenājñāṃ viśāṃ pate /
MBh, 13, 10, 65.1 tasmānmaunāni munayo dīkṣāṃ kurvanti cādṛtāḥ /
MBh, 13, 57, 10.1 dhanaṃ prāpnoti tapasā maunaṃ jñānaṃ prayacchati /
Manusmṛti
ManuS, 2, 83.2 sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate //
Rāmāyaṇa
Rām, Bā, 64, 2.1 maunaṃ varṣasahasrasya kṛtvā vratam anuttamam /
Rām, Yu, 11, 21.2 vākyajño vākyakuśalaṃ tato maunam upāgamat //
Saundarānanda
SaundĀ, 17, 48.1 taddhyānamāgamya ca cittamaunaṃ lebhe parāṃ prītim alabdhapūrvām /
Amarakośa
AKośa, 2, 442.1 upasparśastvācamanamatha maunamabhāṣaṇam /
Amaruśataka
AmaruŚ, 1, 34.1 kopo yatra bhrūkuṭiracanā nigraho yatra maunaṃ yatrānyonyasmitamanunayo yatra dṛṣṭiḥ prasādaḥ /
AmaruŚ, 1, 90.1 cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā /
AmaruŚ, 1, 92.1 bhrūbhedo racitaḥ ciraṃ nayanayorabhyastamāmīlanaṃ roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 48.1 paścāt sandhyām upāsīnam āsīnaṃ maunadhāriṇam /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kūrmapurāṇa
KūPur, 1, 29, 9.1 brahmacaryamatho maunamanye prāhur maharṣayaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 30.1 vratopavāsamaunaṃ ca snānaṃ ca niyamā daśa /
LiPur, 1, 10, 18.2 brahmacaryaṃ tathā maunaṃ nirāhāratvameva ca //
LiPur, 1, 89, 28.1 damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam /
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
Matsyapurāṇa
MPur, 39, 25.2 mānāgnihotramuta mānamaunaṃ mānenādhītamuta mānayajñaḥ //
MPur, 40, 8.2 katisvid devamunayo maunāni kati cāpyuta /
MPur, 40, 14.2 ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt //
MPur, 40, 16.2 yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ /
MPur, 66, 10.3 maunavratena bhuñjīta sāyaṃ prātastu dharmavit //
MPur, 66, 12.1 saṃdhyāyāṃ ca tathā maunametatkurvansamācaret /
MPur, 75, 7.1 atailalavaṇaṃ bhuktvā saptamyāṃ maunasaṃyutaḥ /
MPur, 101, 17.1 saṃdhyāmaunaṃ tataḥ kṛtvā samānte ghṛtakumbhakam /
MPur, 145, 26.2 ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā //
MPur, 145, 42.1 brahmacaryaṃ tapo maunaṃ nirāhāratvameva ca /
MPur, 146, 62.1 tasyaiva tīre sarasastatprītyā maunamāsthitā /
MPur, 154, 315.2 tapasyato mahābhāgāḥ prāpya maune bhavādṛśān //
MPur, 154, 319.1 tyaktvā vratātmakaṃ maunaṃ maunaṃ jagrāha hrīmayam /
MPur, 154, 319.1 tyaktvā vratātmakaṃ maunaṃ maunaṃ jagrāha hrīmayam /
MPur, 154, 319.2 bhāvaṃ tasyāstu maunāntaṃ tasyāḥ saptarṣayo yathā //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 161, 3.2 jalavāsī samabhavatsnānamaunadhṛtavrataḥ //
Tantrākhyāyikā
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Viṣṇupurāṇa
ViPur, 3, 11, 88.2 pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanāya tat //
ViPur, 3, 12, 43.2 satyaṃ yatparaduḥkhāya tatra maunaparo bhavet //
ViPur, 5, 13, 13.2 iti śrutvā harervākyaṃ baddhamaunāstato vanam /
Viṣṇusmṛti
ViSmṛ, 55, 17.2 sāvitryās tu paraṃ nānyan maunāt satyaṃ viśiṣyate //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 5.1 dvandvaśca jighatsāpipāse śītoṣṇe sthānāsane kāṣṭhamaunākāramaune ca //
YSBhā zu YS, 2, 32.1, 5.1 dvandvaśca jighatsāpipāse śītoṣṇe sthānāsane kāṣṭhamaunākāramaune ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 314.1 snānaṃ maunopavāsejyāsvādhyāyopasthanigrahāḥ /
Śatakatraya
ŚTr, 1, 7.2 viśeṣataḥ sarvavidāṃ samāje vibhūṣaṇaṃ maunam apaṇḍitānām //
ŚTr, 1, 64.1 pradānaṃ pracchannaṃ gṛham upagate sambhramavidhiḥ priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 77.2 abhāṣaṇaṃ punarmaunaṃ gururdharmopadeśakaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 42.1 vrataṃ sa āsthito maunam ātmaikaśaraṇo muniḥ /
BhāgPur, 3, 27, 7.2 brahmacaryeṇa maunena svadharmeṇa balīyasā //
BhāgPur, 3, 28, 5.1 maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ /
BhāgPur, 4, 21, 42.1 yadbrahma nityaṃ virajaṃ sanātanaṃ śraddhātapomaṅgalamaunasaṃyamaiḥ /
BhāgPur, 11, 3, 24.1 śaucaṃ tapas titikṣāṃ ca maunaṃ svādhyāyam ārjavam /
BhāgPur, 11, 16, 26.2 guhyānāṃ sūnṛtaṃ maunaṃ mithunānām ajas tv aham //
BhāgPur, 11, 18, 17.1 maunānīhānilāyāmā daṇḍā vāgdehacetasām /
BhāgPur, 11, 19, 33.2 āstikyaṃ brahmacaryaṃ ca maunaṃ sthairyaṃ kṣamābhayam //
Bhāratamañjarī
BhāMañj, 1, 168.1 maunavrataṃ puro dṛṣṭvā samīkaṃ so 'bravīnmunim /
BhāMañj, 1, 486.1 maunavrataḥ sa taiḥ pṛṣṭo yadā novāca kiṃcana /
BhāMañj, 1, 1294.1 muhūrtaṃ maunamālambya nirvikārānano hariḥ /
BhāMañj, 13, 391.2 gatvā tameva sevasva maunaṃ kṛtvā kṛtāñjaliḥ //
BhāMañj, 13, 1741.1 kathayitveti gāṅgeye muhūrtaṃ maunamāsthite /
Garuḍapurāṇa
GarPur, 1, 83, 10.1 maunādityaṃ mahātmānaṃ kanakārkaṃ viśeṣataḥ /
GarPur, 1, 83, 10.2 dṛṣṭvā maunena viprarṣe pitṝṇāmanṛṇo bhavet //
GarPur, 1, 105, 59.1 snānamaunopavāsejyāsvādhyāyopasthanigrahaḥ /
GarPur, 1, 115, 41.2 balaṃ mūrkhasya maunaṃ hi taskarasyānṛtaṃ balam //
Gītagovinda
GītGov, 10, 20.1 vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ /
Hitopadeśa
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 2, 23.2 ehi gaccha patottiṣṭha vada maunaṃ samācara /
Hitop, 2, 26.2 maunān mūrkhaḥ pravacanapaṭur vātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ /
Kathāsaritsāgara
KSS, 1, 6, 141.2 māmastamaunaḥ sākūtamavadatsātavāhanaḥ //
KSS, 1, 6, 159.1 so 'pi vātaikabhakṣaḥ san kṛtamaunaḥ suniścayaḥ /
KSS, 1, 7, 1.1 tato gṛhītamauno 'haṃ rājāntikamupāgamam /
KSS, 1, 7, 4.2 ito rājannirāhāro maunastho 'haṃ tadā gataḥ //
KSS, 1, 7, 23.1 tato 'haṃ kṛtamaunatvādvyavahārabahiṣkṛtaḥ /
KSS, 1, 7, 27.2 mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam //
KSS, 2, 3, 67.2 kṛtamaunaḥ pravavṛte devaṃ pūjayituṃ haram //
KSS, 2, 3, 69.1 so 'pyutkṣipya karaṃ vāmaṃ maunasthastasya bhūpateḥ /
KSS, 2, 4, 158.2 iti rūpaṇikā prātas tasthau maunaṃ vidhāya sā //
KSS, 2, 4, 160.1 nirbandhapṛṣṭā tasyai ca sā mātre maunakāraṇam /
KSS, 3, 1, 30.2 tasyāṃ maunavrataḥ kaścidāsītpravrājakaḥ purā //
KSS, 3, 1, 35.1 kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti /
KSS, 3, 1, 37.2 tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte //
KSS, 3, 3, 93.1 tadbhāryāpi ca sā tebhyo dvijebhyo maunadhāriṇī /
KSS, 5, 1, 150.1 tacchrutvā sa śanair muktamaunaḥ kila śivo 'bravīt /
KSS, 5, 3, 199.2 tenāpyapāstamaunena svāgatenābhyanandyata //
Kṛṣiparāśara
KṛṣiPar, 1, 208.2 spṛṣṭvā na kimapi kvāpi vrajenmaunena mandiram //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 21.0 ityāha raktenātikṛṣṇam iti taijasaḥ maunaṃ evaṃ vedayitetyādi //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 4.0 svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā idānīṃ svarasiddhamaunakathām udghāṭayanti //
VNSūtraV zu VNSūtra, 13.1, 20.0 saiva sarvamudrāṇāṃ kroḍīkaraṇāt mudrā tasyā maunapadasamāveśamayatā //
Ānandakanda
ĀK, 1, 15, 624.1 tilakṣīriṇikāmūlaṃ maunenotpāṭya sādhakaḥ /
Āryāsaptaśatī
Āsapt, 2, 238.1 jhaṅkṛtakaṅkaṇapāṇikṣepaiḥ stambhāvalambanairmaunaiḥ /
Āsapt, 2, 319.1 niśi viṣamakusumaviśikhapreritayor maunalabdharatirasayoḥ /
Śukasaptati
Śusa, 17, 3.19 tatastaṃ vilāsinīpārśvādgataṃ jñātvā maunaṃ vidhāya sthitā /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 17.2 vavande lajjayā caivādhomukhī maunam āsthitā //
Kokilasaṃdeśa
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 40.1 maunavrataṃ samāśritya āsīno na vaded dvijaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 110, 3.2 duścaraṃ maunamāsthāya hyaśakyaṃ devadānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 6.2 cacāra maunamāsthāya tapaḥ kamburmahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 10.2 iṣṭaṃ vratānāṃ paramaṃ maunaṃ sarvārthasādhanam //
SkPur (Rkh), Revākhaṇḍa, 148, 11.2 tato bhuñjīta maunena kṣāratilāmlavarjitam //
SkPur (Rkh), Revākhaṇḍa, 168, 12.1 so 'pi maunavrataṃ kṛtvā bālabhāvādyudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 168, 36.1 sacailaḥ klinnavasano maunamāsthāya saṃyataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 50.1 abhinirvartya maunena paśyate devamīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 198, 7.2 ūrdhvabāhurmahātejāstasthau maunavratānvitaḥ //
Sātvatatantra
SātT, 3, 12.1 satyaṃ śaucaṃ dayā maunaṃ dharmaś cāturvidhaḥ smṛtaḥ /
SātT, 5, 8.2 asteyo 'saṃcayo maunam asaṅgam abhayaṃ dayā //
Uḍḍāmareśvaratantra
UḍḍT, 9, 36.3 tato madhusarpirbhyāṃ pratirātraṃ dīpaṃ prajvālya paścān maunaṃ kṛtvā mūlamantraṃ sahasrasaṃkhyaṃ japet /