Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 185, 26.2 na tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi /
MBh, 1, 216, 19.1 maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha /
MBh, 1, 216, 25.12 maurvī kṛṣṇasya bāhubhyāṃ visṛjad bhṛśadāruṇam /
MBh, 3, 24, 3.2 maurvīś ca yantrāṇi ca sāyakāṃś ca sarve samādāya jaghanyam īyuḥ //
MBh, 3, 252, 17.1 maurvīvisṛṣṭāḥ stanayitnughoṣā gāṇḍīvamuktās tvativegavantaḥ /
MBh, 4, 5, 22.3 tasya maurvīm apākarṣacchūraḥ saṃkrandano yudhi /
MBh, 4, 43, 5.1 śarāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham /
MBh, 4, 54, 8.2 yojayāmāsa navayā maurvyā gāṇḍīvam ojasā //
MBh, 4, 56, 18.2 āgacchan bhīmadhanvānaṃ maurvīṃ paryasya bāhubhiḥ //
MBh, 5, 23, 20.1 maurvībhujāgraprahitān sma tāta dodhūyamānena dhanurdhareṇa /
MBh, 5, 47, 47.1 yadā maurvyāstalaniṣpeṣam ugraṃ mahāśabdaṃ vajraniṣpeṣatulyam /
MBh, 6, 15, 24.1 maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān /
MBh, 7, 7, 18.1 droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca /
MBh, 7, 16, 23.2 maurvīmekhalino vīrāḥ sahasraśatadakṣiṇāḥ //
MBh, 7, 57, 76.1 tasya maurvīṃ ca muṣṭiṃ ca sthānaṃ cālakṣya pāṇḍavaḥ /
MBh, 7, 65, 23.1 maurvīṃ dhanur dhvajaṃ caiva yugānīṣāstathaiva ca /
MBh, 8, 16, 21.2 maurvyā talatrair nyavadhīt kaśayā vājino yathā //
MBh, 13, 24, 40.1 viprasya raśanā mauñjī maurvī rājanyagāminī /