Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Bhāgavatapurāṇa
Bhāratamañjarī
Parāśarasmṛtiṭīkā
Rasārṇava
Dhanurveda

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 13.2 jyāmaurvīṃ rājanyasya /
Gautamadharmasūtra
GautDhS, 1, 1, 16.0 mauñjījyāmaurvīsautryo mekhalāḥ krameṇa //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 33.0 mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ vā sarveṣām //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 23.0 maurvī vaiśyasya //
Mahābhārata
MBh, 1, 185, 26.2 na tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi /
MBh, 1, 216, 19.1 maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha /
MBh, 1, 216, 25.12 maurvī kṛṣṇasya bāhubhyāṃ visṛjad bhṛśadāruṇam /
MBh, 3, 24, 3.2 maurvīś ca yantrāṇi ca sāyakāṃś ca sarve samādāya jaghanyam īyuḥ //
MBh, 3, 252, 17.1 maurvīvisṛṣṭāḥ stanayitnughoṣā gāṇḍīvamuktās tvativegavantaḥ /
MBh, 4, 5, 22.3 tasya maurvīm apākarṣacchūraḥ saṃkrandano yudhi /
MBh, 4, 43, 5.1 śarāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham /
MBh, 4, 54, 8.2 yojayāmāsa navayā maurvyā gāṇḍīvam ojasā //
MBh, 4, 56, 18.2 āgacchan bhīmadhanvānaṃ maurvīṃ paryasya bāhubhiḥ //
MBh, 5, 23, 20.1 maurvībhujāgraprahitān sma tāta dodhūyamānena dhanurdhareṇa /
MBh, 5, 47, 47.1 yadā maurvyāstalaniṣpeṣam ugraṃ mahāśabdaṃ vajraniṣpeṣatulyam /
MBh, 6, 15, 24.1 maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān /
MBh, 7, 7, 18.1 droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca /
MBh, 7, 16, 23.2 maurvīmekhalino vīrāḥ sahasraśatadakṣiṇāḥ //
MBh, 7, 57, 76.1 tasya maurvīṃ ca muṣṭiṃ ca sthānaṃ cālakṣya pāṇḍavaḥ /
MBh, 7, 65, 23.1 maurvīṃ dhanur dhvajaṃ caiva yugānīṣāstathaiva ca /
MBh, 8, 16, 21.2 maurvyā talatrair nyavadhīt kaśayā vājino yathā //
MBh, 13, 24, 40.1 viprasya raśanā mauñjī maurvī rājanyagāminī /
Manusmṛti
ManuS, 2, 42.2 kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī //
Rāmāyaṇa
Rām, Bā, 66, 17.1 āropayitvā maurvīṃ ca pūrayāmāsa vīryavān /
Rām, Utt, 7, 30.1 atha maurvīsvanaṃ kṛtvā bhagavān bhūtabhāvanaḥ /
Amarakośa
AKośa, 2, 551.2 lastakastu dhanurmadhyaṃ maurvī jyā śiñjinī guṇaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 3.1 vedamaurvīvipañcīnāṃ dhvanayaḥ pratimandiram /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
Kirātārjunīya
Kir, 16, 20.1 dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī /
Kumārasaṃbhava
KumSaṃ, 3, 55.2 nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 26.2 maurvyābhijaghne gadayā vibhāvarīm āsedivāṃs tāta purīṃ pracetasaḥ //
Bhāratamañjarī
BhāMañj, 1, 633.1 tasya maurvīravaṃ śrutvā droṇo 'bhyetya mudānvitaḥ /
BhāMañj, 8, 51.2 maurvīmāsphālayankarṇo madrarājamabhāṣata //
BhāMañj, 8, 201.2 kṣaṇādabhinavāṃ maurvīṃ vidadhe ca dhanaṃjayaḥ //
BhāMañj, 9, 50.2 maṇikāñcanajhāṅkāratāramaurvīravairmuhuḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 228.3 kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 231.2 viprasya mekhalā mauñjī jyā maurvī kṣatriyasya tu /
Rasārṇava
RArṇ, 6, 28.2 dārvīmaricasaṃmiśraṃ maurvīrasapariplutam //
Dhanurveda
DhanV, 1, 145.2 yasya prāṇasamā maurvī sa dhanvī dhanvināṃ varaḥ //