Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasikapriyā
Sūryaśatakaṭīkā
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 8, 52.2 praveritāste bhuvi tasya mūrdhajā narendramaulīpariveṣṭanakṣamāḥ //
BCar, 9, 19.1 maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ /
BCar, 10, 17.2 maulīdharaḥ siṃhagatirnṛsiṃhaścalatsaṭaḥ siṃha ivāruroha //
BCar, 10, 40.1 suvarṇakeyūravidaṣṭabāhavo maṇipradīpojjvalacitramaulayaḥ /
BCar, 11, 51.1 na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ /
Mahābhārata
MBh, 3, 281, 8.2 baddhamauliṃ vapuṣmantam ādityasamatejasam //
MBh, 7, 172, 59.2 subhruṃ jaṭāmaṇḍalacandramauliṃ vyāghrājinaṃ parighaṃ daṇḍapāṇim //
MBh, 8, 8, 24.1 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ /
MBh, 9, 58, 5.1 evam uktvā sa vāmena padā maulim upāspṛśat /
MBh, 10, 7, 11.1 hiraṇyakavacaṃ devaṃ candramaulivibhūṣitam /
MBh, 10, 7, 25.1 maulīdharāśca rājendra tathākuñcitamūrdhajāḥ /
MBh, 13, 14, 97.1 yāvacchaśāṅkaśakalāmalabaddhamaulir na prīyate paśupatir bhagavānmameśaḥ /
MBh, 13, 17, 133.2 karṇikāramahāsragvī nīlamauliḥ pinākadhṛk //
Rāmāyaṇa
Rām, Utt, 7, 32.1 mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt /
Rām, Utt, 8, 2.1 saṃraktanayanaḥ kopāccalanmaulir niśācaraḥ /
Rām, Utt, 36, 2.1 calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ /
Saundarānanda
SaundĀ, 8, 59.1 hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ /
Bhallaṭaśataka
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Kirātārjunīya
Kir, 12, 41.1 vadanena puṣpitalatāntaniyamitavilambitamaulinā /
Kir, 17, 8.1 tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya /
Kir, 17, 18.1 evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan /
Kir, 18, 46.1 atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai /
Kumārasaṃbhava
KumSaṃ, 2, 26.1 āvarjitajaṭāmaulivilambiśaśikoṭayaḥ /
KumSaṃ, 5, 79.2 tathā hi nṛtyābhinayakriyācyutaṃ vilipyate maulibhir ambaraukasāṃ //
KumSaṃ, 5, 80.2 karoti pādāv upagamya maulinā vinidramandārarajo'ruṇāṅgulī //
KumSaṃ, 6, 25.1 atha mauligatasyendor viśadair daśanāṃśubhiḥ /
KumSaṃ, 7, 35.2 candreṇa nityaṃ pratibhinnamauleś cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya //
KumSaṃ, 7, 41.2 sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge //
KumSaṃ, 8, 18.2 śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 205.2 nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram //
KūPur, 1, 19, 62.1 caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam /
KūPur, 1, 29, 33.1 candrārdhamaulayas tryakṣā mahāvṛṣabhavāhanāḥ /
KūPur, 1, 31, 31.2 adṛśyatārkapratime vimāne śaśāṅkacihnāṅkitacārumauliḥ //
Liṅgapurāṇa
LiPur, 1, 14, 5.2 kṛṣṇena maulinā yuktaṃ kṛṣṇasraganulepanam //
LiPur, 1, 92, 126.1 uttarapravahāṃ puṇyāṃ mama mauliviniḥsṛtām /
LiPur, 1, 97, 1.2 jalandharaṃ jaṭāmauliḥ purā jambhārivikramam /
LiPur, 2, 11, 10.2 candrārdhamaulir yakṣendraḥ svayamṛddhiḥ śivā smṛtā //
LiPur, 2, 11, 16.1 pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāntā pinākinaḥ /
Matsyapurāṇa
MPur, 7, 18.1 namaḥ sarvātmane maulim arcayediti keśavam /
MPur, 55, 14.2 sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe //
MPur, 70, 38.1 mānasāyeti vai mauliṃ vilolāyeti mūrdhajam /
MPur, 158, 11.2 natasurāsuramaulimilanmaṇipracayakāntikarālanakhāṅkite /
MPur, 159, 20.1 ityuktāstu surāstena procuḥ praṇatamaulayaḥ /
MPur, 162, 35.1 teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām /
Meghadūta
Megh, Pūrvameghaḥ, 59.1 tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ /
Viṣṇupurāṇa
ViPur, 5, 36, 12.1 upagīyamāno vilasallalanāmaulimadhyagaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 6.2 dhāryāddhvajāstrapāṇyaṅkamaulibhūṣaṇabhṛnnibhāḥ //
AbhCint, 1, 59.2 bhāmaṇḍalaṃ cāru ca maulipṛṣṭhe viḍambitāharpatimaṇḍalaśrīḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 5.1 sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat /
BhāgPur, 2, 9, 11.3 pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍalamaulimālinaḥ //
BhāgPur, 3, 5, 7.2 mano na tṛpyaty api śṛṇvatāṃ naḥ suślokamauleś caritāmṛtāni //
BhāgPur, 3, 6, 37.1 ekāntalābhaṃ vacaso nu puṃsāṃ suślokamauler guṇavādam āhuḥ /
BhāgPur, 4, 12, 27.1 etadvimānapravaramuttamaślokamaulinā /
Bhāratamañjarī
BhāMañj, 1, 801.2 haricandanahṛdyeṣu malayācalamauliṣu //
BhāMañj, 1, 944.2 vijahāra latājālaśyāmalācalamauliṣu //
BhāMañj, 5, 33.1 atha tadvacanāsvādalolamauliṣu rājasu /
BhāMañj, 5, 189.2 bhagadattādayo bhūpā maulipiñjaritāmbarāḥ //
BhāMañj, 5, 193.1 hemāsanādhirūḍheṣu teṣu bhrājiṣṇumauliṣu /
BhāMañj, 6, 248.2 kurvanrājasamājena mauliratnāruṇā diśaḥ //
BhāMañj, 6, 281.1 siddhasindhusuteneti bhāṣite natamaulinā /
BhāMañj, 6, 457.2 mauliratnāṃśuśabalaṃ samunmathya virocanam //
BhāMañj, 7, 53.2 sphuranmauliprabhājālaṃ śiraḥ kāyātsudhanvanaḥ //
BhāMañj, 7, 304.1 ambaṣṭhādhipateśchittvā mauliratnojjvalaṃ śiraḥ /
BhāMañj, 7, 413.2 cakāra mauliratnāṃśucchuritoṣṇīṣamānanam //
BhāMañj, 7, 502.2 mauliśoṇamaṇicchāyācchuritena samāharan //
BhāMañj, 7, 559.1 visphuranmaulikeyūrahemasāyakakārmukāḥ /
BhāMañj, 7, 804.1 ityāgrahāt paramam āgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte /
BhāMañj, 8, 17.1 pāṇḍyasaṃjñe hate vīre mauliratne mahībhujām /
BhāMañj, 10, 85.1 akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe /
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
Gītagovinda
GītGov, 1, 13.1 vitarasi dikṣu raṇe dikpatikamanīyam daśamukhamaulibalim ramaṇīyam //
GītGov, 1, 54.2 kiṃca snigdharasālamaulimukulāni ālokya harṣodayāt unmīlanti kuhūḥ kuhūḥ iti kalottālāḥ pikānām giraḥ //
GītGov, 2, 2.2 calitadṛgañcalacañcalamaulikapolavilolavataṃsam //
Hitopadeśa
Hitop, 2, 152.9 tato bhagavadājñāṃ maulau nidhāya samudreṇa tāny aṇḍāni ṭiṭṭibhāya samarpitāni /
Kathāsaritsāgara
KSS, 1, 4, 89.2 niśākarakalāmauliprasādāmṛtanirbharaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 2.2 māṇikyamauliriva rājati yasya maulau vighnaṃ sa dhūnayatu vighnapatiḥ sadā vaḥ //
MPālNigh, Abhayādivarga, 2.2 māṇikyamauliriva rājati yasya maulau vighnaṃ sa dhūnayatu vighnapatiḥ sadā vaḥ //
Mātṛkābhedatantra
MBhT, 4, 13.3 maulau gaṅgā sthitā yasya gaṅgāsnānena tasya kim //
Rasamañjarī
RMañj, 1, 7.1 tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ /
Rasaratnasamuccaya
RRS, 11, 76.1 jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /
RRS, 12, 35.2 jetuṃ jvarān praviṣamān iha vāntiśāntyai maulau suśītalajalasya dadīta dhārām //
RRS, 12, 36.1 athāmayāntaṃ rasarājamaulibhūṣāmaṇiṃ taṃ mṛtajīvanākhyam /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 11.2 śrīmokalendraḥ praṇatārimaulimāṇikyabhābhāsitapādapadmaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 9.0 maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti //
Āryāsaptaśatī
Āsapt, 2, 45.2 kalayati yuvajanamauliṃ ketakakalikā svarūpeṇa //
Āsapt, 2, 57.2 prāsādamaulir upari prasarantyā vaijayanty eva //
Āsapt, 2, 62.1 adhara udastaḥ kūjitam āmīlitam akṣi lolito mauliḥ /
Āsapt, 2, 221.1 capalasya palitalāñchitacikuraṃ dayitasya maulim avalokya /
Āsapt, 2, 343.1 prācīnācalamauler yathā śaśī gaganamadhyam adhivasati /
Āsapt, 2, 418.1 bhālanayane'gnir indur maulau gātre bhujaṅgamaṇidīpāḥ /
Āsapt, 2, 425.1 madhumathanamaulimāle sakhi tulayasi tulasi kiṃ mudhā rādhām /
Āsapt, 2, 472.1 rājyābhiṣekasalilakṣālitamauleḥ kathāsu kṛṣṇasya /
Āsapt, 2, 514.1 vāsitamadhuni vadhūnām avataṃse maulimaṇḍane yūnām /
Āsapt, 2, 538.1 vakṣaḥsthalasupte mama mukham upadhātuṃ na maulim ālabhase /
Āsapt, 2, 545.1 śroṇī bhūmāv aṅke priyo bhayaṃ manasi patibhuje mauliḥ /
Āsapt, 2, 568.1 svacaraṇapīḍānumitatvanmaulirujāvinītamātsaryā /
Āsapt, 2, 644.2 maulimaṇidīpakalikā vartinibhā bhogino 'dhvānam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.2 tejo mṛgāṅkamauleḥ soḍhaṃ svenaiva tejasāṃ puñjaiḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 35.1 aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ /
Kokilasaṃdeśa
KokSam, 1, 12.1 tatra drakṣyasyakhilamahilāmaulimālāyamānāṃ bālāmenāṃ niyatamadhunā madviyogena dīnām /
KokSam, 1, 84.2 maulau yasya druhiṇaśirasāṃ maṇḍalaṃ maṇḍapāntaḥ kṣmādevānāṃ śrutipadajuṣāṃ saṃśayānucchinatti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 34.2 kapālamālākulakaṇṭhanālo mahāhisūtrairavabaddhamauliḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 35.1 sa gonasaughaiḥ pariveṣṭitāṅgo viṣāgnicandrāmarasindhumauliḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 15.2 candrārdhamauliṃ gajakṛttivāsasaṃ dṛṣṭvā papātāgragataṃ samīkṣya //
SkPur (Rkh), Revākhaṇḍa, 99, 4.2 patantamurago 'śnāti haramaulivinirgatam //
Sātvatatantra
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /