Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Rasikapriyā
Sūryaśatakaṭīkā
Āryāsaptaśatī
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 52.2 praveritāste bhuvi tasya mūrdhajā narendramaulīpariveṣṭanakṣamāḥ //
BCar, 9, 19.1 maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ /
BCar, 10, 17.2 maulīdharaḥ siṃhagatirnṛsiṃhaścalatsaṭaḥ siṃha ivāruroha //
Mahābhārata
MBh, 10, 7, 11.1 hiraṇyakavacaṃ devaṃ candramaulivibhūṣitam /
MBh, 10, 7, 25.1 maulīdharāśca rājendra tathākuñcitamūrdhajāḥ /
Rāmāyaṇa
Rām, Utt, 36, 2.1 calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 17, 18.1 evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan /
Kumārasaṃbhava
KumSaṃ, 2, 26.1 āvarjitajaṭāmaulivilambiśaśikoṭayaḥ /
KumSaṃ, 6, 25.1 atha mauligatasyendor viśadair daśanāṃśubhiḥ /
KumSaṃ, 8, 18.2 śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ //
Liṅgapurāṇa
LiPur, 1, 92, 126.1 uttarapravahāṃ puṇyāṃ mama mauliviniḥsṛtām /
Matsyapurāṇa
MPur, 158, 11.2 natasurāsuramaulimilanmaṇipracayakāntikarālanakhāṅkite /
MPur, 162, 35.1 teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām /
Viṣṇupurāṇa
ViPur, 5, 36, 12.1 upagīyamāno vilasallalanāmaulimadhyagaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 6.2 dhāryāddhvajāstrapāṇyaṅkamaulibhūṣaṇabhṛnnibhāḥ //
AbhCint, 1, 59.2 bhāmaṇḍalaṃ cāru ca maulipṛṣṭhe viḍambitāharpatimaṇḍalaśrīḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 11.3 pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍalamaulimālinaḥ //
Bhāratamañjarī
BhāMañj, 5, 189.2 bhagadattādayo bhūpā maulipiñjaritāmbarāḥ //
BhāMañj, 6, 248.2 kurvanrājasamājena mauliratnāruṇā diśaḥ //
BhāMañj, 6, 457.2 mauliratnāṃśuśabalaṃ samunmathya virocanam //
BhāMañj, 7, 53.2 sphuranmauliprabhājālaṃ śiraḥ kāyātsudhanvanaḥ //
BhāMañj, 7, 304.1 ambaṣṭhādhipateśchittvā mauliratnojjvalaṃ śiraḥ /
BhāMañj, 7, 413.2 cakāra mauliratnāṃśucchuritoṣṇīṣamānanam //
BhāMañj, 7, 502.2 mauliśoṇamaṇicchāyācchuritena samāharan //
BhāMañj, 7, 559.1 visphuranmaulikeyūrahemasāyakakārmukāḥ /
BhāMañj, 7, 804.1 ityāgrahāt paramam āgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte /
BhāMañj, 8, 17.1 pāṇḍyasaṃjñe hate vīre mauliratne mahībhujām /
BhāMañj, 10, 85.1 akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe /
Gītagovinda
GītGov, 1, 13.1 vitarasi dikṣu raṇe dikpatikamanīyam daśamukhamaulibalim ramaṇīyam //
GītGov, 1, 54.2 kiṃca snigdharasālamaulimukulāni ālokya harṣodayāt unmīlanti kuhūḥ kuhūḥ iti kalottālāḥ pikānām giraḥ //
GītGov, 2, 2.2 calitadṛgañcalacañcalamaulikapolavilolavataṃsam //
Kathāsaritsāgara
KSS, 1, 4, 89.2 niśākarakalāmauliprasādāmṛtanirbharaḥ //
Rasaratnasamuccaya
RRS, 12, 36.1 athāmayāntaṃ rasarājamaulibhūṣāmaṇiṃ taṃ mṛtajīvanākhyam /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 11.2 śrīmokalendraḥ praṇatārimaulimāṇikyabhābhāsitapādapadmaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 9.0 maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti //
Āryāsaptaśatī
Āsapt, 2, 425.1 madhumathanamaulimāle sakhi tulayasi tulasi kiṃ mudhā rādhām /
Āsapt, 2, 514.1 vāsitamadhuni vadhūnām avataṃse maulimaṇḍane yūnām /
Āsapt, 2, 568.1 svacaraṇapīḍānumitatvanmaulirujāvinītamātsaryā /
Āsapt, 2, 644.2 maulimaṇidīpakalikā vartinibhā bhogino 'dhvānam //
Kokilasaṃdeśa
KokSam, 1, 12.1 tatra drakṣyasyakhilamahilāmaulimālāyamānāṃ bālāmenāṃ niyatamadhunā madviyogena dīnām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 99, 4.2 patantamurago 'śnāti haramaulivinirgatam //