Occurrences

Baudhāyanaśrautasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Tantrasāra
Tantrāloka
Haribhaktivilāsa
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 56.0 snāvanyeṣu me mlecchaḥ //
Gautamadharmasūtra
GautDhS, 1, 9, 17.1 na mlecchāśucyadhārmikaiḥ saha sambhāṣeta //
Vasiṣṭhadharmasūtra
VasDhS, 6, 41.1 na mlecchabhāṣāṃ śikṣeta //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
Arthaśāstra
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Mahābhārata
MBh, 1, 2, 83.3 vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā /
MBh, 1, 62, 5.1 ā mlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ /
MBh, 1, 79, 13.2 paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi //
MBh, 1, 135, 6.1 kiṃcic ca vidureṇokto mlecchavācāsi pāṇḍava /
MBh, 1, 165, 36.3 tathaiva daradān mlecchān phenataḥ sā sasarja ha //
MBh, 1, 165, 37.1 tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇaistadā /
MBh, 1, 202, 8.2 samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ //
MBh, 2, 27, 23.2 sarvānmlecchagaṇāṃścaiva vijigye bharatarṣabhaḥ //
MBh, 2, 27, 25.1 sa sarvānmlecchanṛpatīn sāgaradvīpavāsinaḥ /
MBh, 2, 28, 44.1 sāgaradvīpavāsāṃśca nṛpatīnmlecchayonijān /
MBh, 2, 29, 15.1 tataḥ sāgarakukṣisthānmlecchān paramadāruṇān /
MBh, 2, 31, 10.1 saha sarvaistathā mlecchaiḥ sāgarānūpavāsibhiḥ /
MBh, 2, 47, 12.1 prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī /
MBh, 2, 48, 33.1 sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā /
MBh, 3, 48, 19.2 siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ //
MBh, 3, 61, 2.2 nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam //
MBh, 3, 145, 12.1 deśān mlecchagaṇākīrṇān nānāratnākarāyutān /
MBh, 3, 186, 29.1 bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa /
MBh, 3, 188, 29.1 mlecchabhūtaṃ jagat sarvaṃ niṣkriyaṃ yajñavarjitam /
MBh, 3, 188, 45.1 mlecchabhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira /
MBh, 3, 188, 52.1 mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu /
MBh, 3, 188, 70.1 mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt /
MBh, 3, 188, 93.2 utsādayiṣyati tadā sarvān mlecchagaṇān dvijaḥ //
MBh, 5, 22, 21.2 mlecchāśca nānāyudhavīryavantaḥ samāgatāḥ pāṇḍavārthe niviṣṭāḥ //
MBh, 5, 49, 26.1 yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām /
MBh, 5, 158, 20.2 śālvaiḥ samatsyaiḥ kurumadhyadeśair mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ //
MBh, 6, 10, 12.2 āryā mlecchāśca kauravya tair miśrāḥ puruṣā vibho //
MBh, 6, 10, 63.2 uttarāścāpare mlecchā janā bharatasattama //
MBh, 6, 10, 64.1 yavanāśca sakāmbojā dāruṇā mlecchajātayaḥ /
MBh, 6, 41, 103.1 mlecchāścāryāśca ye tatra dadṛśuḥ śuśruvustadā /
MBh, 7, 25, 17.1 tasyāvarjitanāgasya mlecchasyāvapatiṣyataḥ /
MBh, 7, 68, 37.2 gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ //
MBh, 7, 68, 42.1 goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ /
MBh, 7, 68, 44.3 mlecchān aśātayat sarvān sametān astramāyayā //
MBh, 7, 68, 46.1 gajāśvasādimlecchānāṃ patitānāṃ śataiḥ śaraiḥ /
MBh, 7, 69, 30.2 śrutāyuścācyutāyuśca mlecchāśca śataśo hatāḥ //
MBh, 7, 87, 17.1 āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ /
MBh, 7, 87, 37.2 mlecchānāṃ pāpakartṝṇāṃ himavaddurgavāsinām //
MBh, 7, 95, 13.2 anye ca bahavo mlecchā vividhāyudhapāṇayaḥ /
MBh, 7, 95, 36.1 te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe /
MBh, 7, 98, 23.1 sainyena mahatā yukto mlecchānām anivartinām /
MBh, 7, 103, 22.2 tathā mlecchagaṇāṃścānyān bahūn yuddhaviśāradān //
MBh, 7, 165, 30.1 śvapākavanmlecchagaṇān hatvā cānyān pṛthagvidhān /
MBh, 8, 17, 9.1 te mlecchaiḥ preṣitā nāgā narān aśvān rathān api /
MBh, 8, 27, 91.2 pāpadeśodbhavā mlecchā dharmāṇām avicakṣaṇāḥ //
MBh, 8, 30, 70.1 mānuṣāṇāṃ malaṃ mlecchā mlecchānāṃ mauṣṭikā malam /
MBh, 8, 30, 70.1 mānuṣāṇāṃ malaṃ mlecchā mlecchānāṃ mauṣṭikā malam /
MBh, 8, 30, 80.2 mlecchāḥ svasaṃjñāniyatā nānukta itaro janaḥ //
MBh, 8, 31, 22.2 nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ /
MBh, 8, 51, 19.2 mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ /
MBh, 8, 59, 10.1 tato mlecchāḥ sthitair mattais trayodaśaśatair gajaiḥ /
MBh, 9, 1, 26.2 mlecchāśca pārvatīyāśca yavanāśca nipātitāḥ //
MBh, 9, 2, 18.1 mlecchāśca bahusāhasrāḥ śakāśca yavanaiḥ saha /
MBh, 9, 2, 36.2 mlecchāśca bahusāhasrāḥ kim anyad bhāgadheyataḥ //
MBh, 9, 19, 1.2 saṃnivṛtte balaughe tu śālvo mlecchagaṇādhipaḥ /
MBh, 9, 31, 3.1 iyaṃ ca pṛthivī sarvā samlecchāṭavikā bhṛśam /
MBh, 12, 4, 8.2 mlecchācāryāśca rājānaḥ prācyodīcyāśca bhārata //
MBh, 12, 59, 103.2 ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ //
MBh, 12, 65, 14.1 oḍrāḥ pulindā ramaṭhāḥ kācā mlecchāśca sarvaśaḥ /
MBh, 12, 162, 28.3 udīcyāṃ diśi yad vṛttaṃ mleccheṣu manujādhipa //
MBh, 13, 109, 1.2 sarveṣām eva varṇānāṃ mlecchānāṃ ca pitāmaha /
MBh, 13, 112, 108.1 asaṃvāsāḥ prajāyante mlecchāścāpi na saṃśayaḥ /
MBh, 14, 72, 24.2 mlecchāścānye bahuvidhāḥ pūrvaṃ vinikṛtā raṇe //
MBh, 14, 83, 30.1 tatra tatra ca bhūrīṇi mlecchasainyānyanekaśaḥ /
MBh, 16, 8, 61.2 jagmur ādāya te mlecchāḥ samantājjanamejaya //
Manusmṛti
ManuS, 2, 23.2 sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ //
ManuS, 7, 149.2 strīmlecchavyādhitavyaṅgān mantrakāle 'pasārayet //
ManuS, 10, 45.2 mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ //
ManuS, 12, 43.1 hastinaś ca turaṃgāś ca śūdrā mlecchāś ca garhitāḥ /
Rāmāyaṇa
Rām, Bā, 54, 3.2 romakūpeṣu mlecchāś ca harītāḥ sakirātakāḥ //
Rām, Ay, 3, 9.1 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ /
Rām, Ki, 42, 10.1 tatra mlecchān pulindāṃś ca śūrasenāṃs tathāiva ca /
Agnipurāṇa
AgniPur, 16, 7.2 mānuṣān bhakṣayiṣyanti mlecchāḥ pārthivarūpiṇaḥ //
AgniPur, 16, 8.2 utsādayiṣyati mlecchān gṛhītāstraḥ kṛtāyudhaḥ //
Amarakośa
AKośa, 2, 8.2 pratyanto mlecchadeśaḥ syān madhyadeśas tu madhyamaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 462.2 āgacchan mlecchapṛtanā chāgapūgapuraḥsarā //
Kātyāyanasmṛti
KātySmṛ, 1, 433.1 aspṛśyādhamadāsānāṃ mlecchānāṃ pāpakāriṇām /
KātySmṛ, 1, 783.1 aspṛśyadhūrtadāsānāṃ mlecchānāṃ pāpakāriṇām /
KātySmṛ, 1, 946.1 mlecchaśvapākadhūrtānāṃ kitavānāṃ tapasvinām /
Kūrmapurāṇa
KūPur, 1, 29, 31.2 striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ //
KūPur, 2, 13, 4.1 caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe /
KūPur, 2, 16, 61.2 na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam //
Liṅgapurāṇa
LiPur, 1, 40, 53.2 sa tadā taiḥ parivṛto mlecchān hanti sahasraśaḥ //
LiPur, 1, 40, 56.1 pravṛttacakro balavān mlecchānāmantakṛtsa tu /
LiPur, 1, 40, 62.1 utsādya pārthivān sarvān mlecchāṃścaiva sahasraśaḥ /
LiPur, 1, 52, 28.2 kecinmlecchāḥ pulindāś ca nānājātisamudbhavāḥ //
LiPur, 2, 3, 36.1 pratimāṃ ca hareścaiva mlecchā hṛtvā yayuḥ punaḥ /
Matsyapurāṇa
MPur, 4, 54.1 janayāmāsa dharmātmā mlecchānsarvānanekaśaḥ /
MPur, 16, 16.1 kṛtaghnānnāstikāṃs tadvanmlecchadeśanivāsinaḥ /
MPur, 33, 14.2 paśudharmiṣu mleccheṣu pāpeṣu prabhaviṣyasi //
MPur, 48, 9.2 mleccharāṣṭrādhipāḥ sarve udīcīṃ diśam āśritāḥ //
MPur, 50, 76.2 kaivartābhīraśabarā ye cānye mlecchasambhavāḥ /
MPur, 114, 11.1 dvīpo hyupaniviṣṭo'yaṃ mlecchairanteṣu sarvaśaḥ /
MPur, 114, 20.1 tairvimiśrā jānapadā āryā mlecchāśca sarvataḥ /
MPur, 144, 53.2 sa tadā taiḥ parivṛto mlecchānsarvān nijaghnivān //
MPur, 169, 11.2 te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ //
Viṣṇupurāṇa
ViPur, 4, 3, 48.1 ete cātmadharmaparityāgād brāhmaṇaiḥ parityaktā mlecchatāṃ yayuḥ //
ViPur, 4, 17, 5.1 pracetasaḥ putraḥ śatadharmaḥ bahulānāṃ mlecchānām udīcyānām ādhipatyam akarot //
ViPur, 4, 24, 69.1 sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃśca vrātyamlecchaśūdrādayo bhokṣyanti //
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
ViPur, 4, 24, 98.3 jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati /
ViPur, 5, 23, 7.1 mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'bhisaṃvṛtaḥ /
Viṣṇusmṛti
ViSmṛ, 22, 76.1 caṇḍālamlecchasaṃbhāṣaṇe ca //
ViSmṛ, 64, 15.1 na mlecchāntyajapatitaiḥ saha saṃbhāṣaṇaṃ kuryāt //
ViSmṛ, 71, 59.1 na mlecchāntyajān //
ViSmṛ, 84, 1.1 na mlecchaviṣaye śrāddhaṃ kuryāt //
ViSmṛ, 84, 2.1 na gacchen mlecchaviṣayam //
ViSmṛ, 84, 4.2 sa mlecchadeśo vijñeya āryāvartas tataḥ paraḥ //
Bhāratamañjarī
BhāMañj, 1, 352.2 pituḥ śāpānmlecchaśakāḥ śeṣāṇāṃ yavanādayaḥ //
BhāMañj, 1, 959.1 daratturuṣkacīnāṃśca mlecchāñśokāruṇekṣaṇā /
BhāMañj, 7, 303.1 daratturaṣkacīnānāṃ mlecchānāṃ ca varūthinīm /
BhāMañj, 7, 385.2 ghorānmlecchānkirātāṃśca kāmbojāṃśca nyapātayat //
BhāMañj, 7, 411.1 saṃtyaktaṃ vidrutairmlecchaiḥ prahāraśakalīkṛtaiḥ /
BhāMañj, 8, 20.1 mleccharājaṃ mahānīkaṃ nakulaḥ krūrayodhinam /
BhāMañj, 9, 47.2 niṣpiṣya mlecchānsarvāṃśca raṇaṃ śūnyamivākarot //
BhāMañj, 13, 298.2 vastavyaṃ mlecchamadhye 'pi sādhubhirna tvarājake //
Garuḍapurāṇa
GarPur, 1, 55, 17.1 strīrājyāḥ saindhavā mlecchā nāstikā yavanāstathā /
GarPur, 1, 55, 19.2 himācalālayā mlecchā udīcīṃ diśamāśritāḥ //
GarPur, 1, 96, 2.2 māhiṣyaḥ kṣattriyājjāto vaiśyāyāṃ mlecchasaṃjñitaḥ //
GarPur, 1, 98, 17.2 lokāyataṃ kutarkaśca prākṛtamlecchabhāṣitam //
Gītagovinda
GītGov, 1, 19.1 mlecchanivahanidhane kalayasi karavālam dhūmaketum iva kim api karālam /
GītGov, 1, 21.2 paulastyam jayate halam kalayate kāruṇyam ātanvate mlecchān mūrchayate daśākṛtikṛte kṛṣṇāya tubhyam namaḥ //
Kathāsaritsāgara
KSS, 3, 4, 58.2 sphītāpi rājan kauberī mlecchasaṃsargagarhitā //
KSS, 3, 5, 108.2 kṣapayāmāsa ca mlecchān rāghavo rākṣasān iva //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 103.1 mlecchadeśe 'śucau vā 'pi cakrāṅko yatra tiṣṭhati /
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
RPSudh, 4, 35.1 tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /
Tantrasāra
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
Tantrāloka
TĀ, 8, 87.1 dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ /
Haribhaktivilāsa
HBhVil, 5, 466.3 muktidā pāpināṃ loke mlecchadeśe'pi pūjitā //
Janmamaraṇavicāra
JanMVic, 1, 177.2 brāhmaṇamlecchapāṣaṇḍinirmūloḍḍāmarakramaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.1 kathaṃ mlecchasamākīrṇo deśo 'yaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 12, 12.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 60, 33.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 97, 22.2 mlecchāstasyāvidheyāśca kṣīradvīpanivāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 24.1 samaraṃ taiḥ samārabdhaṃ mlecchaiśca vasunā saha /