Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Tantrasāra
Haribhaktivilāsa
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 9, 17.1 na mlecchāśucyadhārmikaiḥ saha sambhāṣeta //
Vasiṣṭhadharmasūtra
VasDhS, 6, 41.1 na mlecchabhāṣāṃ śikṣeta //
Arthaśāstra
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Mahābhārata
MBh, 1, 2, 83.3 vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā /
MBh, 1, 62, 5.1 ā mlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ /
MBh, 1, 135, 6.1 kiṃcic ca vidureṇokto mlecchavācāsi pāṇḍava /
MBh, 1, 165, 37.1 tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇaistadā /
MBh, 1, 202, 8.2 samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ //
MBh, 2, 27, 23.2 sarvānmlecchagaṇāṃścaiva vijigye bharatarṣabhaḥ //
MBh, 2, 27, 25.1 sa sarvānmlecchanṛpatīn sāgaradvīpavāsinaḥ /
MBh, 2, 28, 44.1 sāgaradvīpavāsāṃśca nṛpatīnmlecchayonijān /
MBh, 3, 61, 2.2 nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam //
MBh, 3, 145, 12.1 deśān mlecchagaṇākīrṇān nānāratnākarāyutān /
MBh, 3, 186, 29.1 bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa /
MBh, 3, 188, 29.1 mlecchabhūtaṃ jagat sarvaṃ niṣkriyaṃ yajñavarjitam /
MBh, 3, 188, 45.1 mlecchabhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira /
MBh, 3, 188, 70.1 mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt /
MBh, 3, 188, 93.2 utsādayiṣyati tadā sarvān mlecchagaṇān dvijaḥ //
MBh, 5, 49, 26.1 yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām /
MBh, 6, 10, 64.1 yavanāśca sakāmbojā dāruṇā mlecchajātayaḥ /
MBh, 7, 103, 22.2 tathā mlecchagaṇāṃścānyān bahūn yuddhaviśāradān //
MBh, 7, 165, 30.1 śvapākavanmlecchagaṇān hatvā cānyān pṛthagvidhān /
MBh, 9, 19, 1.2 saṃnivṛtte balaughe tu śālvo mlecchagaṇādhipaḥ /
MBh, 9, 31, 3.1 iyaṃ ca pṛthivī sarvā samlecchāṭavikā bhṛśam /
MBh, 12, 4, 8.2 mlecchācāryāśca rājānaḥ prācyodīcyāśca bhārata //
MBh, 14, 83, 30.1 tatra tatra ca bhūrīṇi mlecchasainyānyanekaśaḥ /
Manusmṛti
ManuS, 2, 23.2 sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ //
ManuS, 7, 149.2 strīmlecchavyādhitavyaṅgān mantrakāle 'pasārayet //
ManuS, 10, 45.2 mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ //
Amarakośa
AKośa, 2, 8.2 pratyanto mlecchadeśaḥ syān madhyadeśas tu madhyamaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 462.2 āgacchan mlecchapṛtanā chāgapūgapuraḥsarā //
Kātyāyanasmṛti
KātySmṛ, 1, 946.1 mlecchaśvapākadhūrtānāṃ kitavānāṃ tapasvinām /
Kūrmapurāṇa
KūPur, 2, 13, 4.1 caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe /
KūPur, 2, 16, 61.2 na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam //
Matsyapurāṇa
MPur, 16, 16.1 kṛtaghnānnāstikāṃs tadvanmlecchadeśanivāsinaḥ /
MPur, 48, 9.2 mleccharāṣṭrādhipāḥ sarve udīcīṃ diśam āśritāḥ //
MPur, 50, 76.2 kaivartābhīraśabarā ye cānye mlecchasambhavāḥ /
MPur, 169, 11.2 te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ //
Viṣṇupurāṇa
ViPur, 4, 3, 48.1 ete cātmadharmaparityāgād brāhmaṇaiḥ parityaktā mlecchatāṃ yayuḥ //
ViPur, 4, 24, 69.1 sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃśca vrātyamlecchaśūdrādayo bhokṣyanti //
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
ViPur, 4, 24, 98.3 jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati /
ViPur, 5, 23, 7.1 mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'bhisaṃvṛtaḥ /
Viṣṇusmṛti
ViSmṛ, 22, 76.1 caṇḍālamlecchasaṃbhāṣaṇe ca //
ViSmṛ, 64, 15.1 na mlecchāntyajapatitaiḥ saha saṃbhāṣaṇaṃ kuryāt //
ViSmṛ, 71, 59.1 na mlecchāntyajān //
ViSmṛ, 84, 1.1 na mlecchaviṣaye śrāddhaṃ kuryāt //
ViSmṛ, 84, 2.1 na gacchen mlecchaviṣayam //
ViSmṛ, 84, 4.2 sa mlecchadeśo vijñeya āryāvartas tataḥ paraḥ //
Bhāratamañjarī
BhāMañj, 1, 352.2 pituḥ śāpānmlecchaśakāḥ śeṣāṇāṃ yavanādayaḥ //
BhāMañj, 8, 20.1 mleccharājaṃ mahānīkaṃ nakulaḥ krūrayodhinam /
BhāMañj, 13, 298.2 vastavyaṃ mlecchamadhye 'pi sādhubhirna tvarājake //
Garuḍapurāṇa
GarPur, 1, 96, 2.2 māhiṣyaḥ kṣattriyājjāto vaiśyāyāṃ mlecchasaṃjñitaḥ //
GarPur, 1, 98, 17.2 lokāyataṃ kutarkaśca prākṛtamlecchabhāṣitam //
Gītagovinda
GītGov, 1, 19.1 mlecchanivahanidhane kalayasi karavālam dhūmaketum iva kim api karālam /
Kathāsaritsāgara
KSS, 3, 4, 58.2 sphītāpi rājan kauberī mlecchasaṃsargagarhitā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 103.1 mlecchadeśe 'śucau vā 'pi cakrāṅko yatra tiṣṭhati /
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
RPSudh, 4, 35.1 tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /
Tantrasāra
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
Haribhaktivilāsa
HBhVil, 5, 466.3 muktidā pāpināṃ loke mlecchadeśe'pi pūjitā //
Janmamaraṇavicāra
JanMVic, 1, 177.2 brāhmaṇamlecchapāṣaṇḍinirmūloḍḍāmarakramaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.1 kathaṃ mlecchasamākīrṇo deśo 'yaṃ dvijasattama /