Occurrences

Arthaśāstra
Mahābhārata
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Hitopadeśa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 12, 21.2 śilpavatyaḥ striyo mūkāścitrāśca mlecchajātayaḥ //
Mahābhārata
MBh, 1, 80, 26.2 druhyor api sutā bhojā anostu mlecchajātayaḥ //
MBh, 6, 13, 15.1 na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa /
MBh, 8, 17, 17.2 sa papāta hato mlecchas tenaiva saha dantinā //
MBh, 12, 181, 18.1 piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ /
MBh, 14, 91, 25.2 tathā viṭśūdrasaṃghāśca tathānye mlecchajātayaḥ /
Matsyapurāṇa
MPur, 10, 7.2 tatkāyānmathyamānāttu nipeturmlecchajātayaḥ //
MPur, 34, 30.2 druhyoścaiva sutā bhojā anostu mlecchajātayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
Viṣṇupurāṇa
ViPur, 5, 38, 28.2 jagmurādāya te mlecchāḥ samastā munisattama //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 292.1 hiṅgulaṃ daradaṃ mlecchaṃ rasabhūḥ carmarañjanam /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 37.1 hiṅgulaṃ daradaṃ mlecchaṃ hiṅgūlaṃ cūrṇapāradam /
Hitopadeśa
Hitop, 3, 64.2 dūto mleccho 'py avadhyaḥ syād rājā dūtamukho yataḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 34.1 hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam /
Rasamañjarī
RMañj, 6, 82.1 mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /
Rasaprakāśasudhākara
RPSudh, 4, 35.2 nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ //
Rasaratnasamuccaya
RRS, 5, 42.1 mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /
RRS, 5, 42.2 nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //
RRS, 12, 111.1 pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
Rasendracintāmaṇi
RCint, 6, 24.3 punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //
Rasendracūḍāmaṇi
RCūM, 14, 40.1 mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /
RCūM, 14, 40.2 nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //
Rasārṇava
RArṇ, 7, 50.1 laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam /
Rājanighaṇṭu
RājNigh, 13, 56.2 rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 64.2 gandhamāṃsyāṃ harītakyāṃ citrāṅgaṃ mlecchatālayoḥ //
Ānandakanda
ĀK, 2, 4, 2.2 mlecchaṃ nepālakaṃ ceti tayornepālamuttamam //
ĀK, 2, 4, 3.1 nepālād anyakhanyutthaṃ mlecchamityabhidhīyate /
Śyainikaśāstra
Śyainikaśāstra, 5, 37.1 gadūpaṃ gomahiṣyāder dadate mlecchajātayaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 14.0 ekaṃ mlecchasaṃjñamaparaṃ nepālamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.2 mlecchaṃ nepālakaṃ tāmraṃ tayornepālamuttamam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.3 nepālādanyadeśotthaṃ śulvaṃ mlecchamiti smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.5 kṣālanācca punaḥ kṛṣṇaṃ tāmraṃ mlecchamudāhṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 9.0 yataḥ tattāmraṃ dvividham ekaṃ mlecchasaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 11.2 mlecchaṃ naipālakaṃ tāmraṃ tayor naipālamuttamam /
Bhāvaprakāśa
BhPr, 6, 8, 102.1 hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.2 dvāvarkau nepālamlecchau rase nepālamuttamam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 61.1 maṇirāgakaraṃ mlecchaṃ gairikaṃ haṃsapādikam /
Mugdhāvabodhinī
MuA zu RHT, 4, 22.2, 3.2 dvāvarkau mlecchanepālau rase nepāla uttamaḥ /
MuA zu RHT, 4, 22.2, 4.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣasnigdho ghanāsahaḥ /
Rasakāmadhenu
RKDh, 1, 1, 156.1 nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 42.2, 7.0 tato'nyakhanisthaṃ tu mleccham ityabhidhīyate //
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
Rasasaṃketakalikā
RSK, 2, 14.1 dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /
RSK, 2, 15.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /
Rasataraṅgiṇī
RTar, 4, 27.1 nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 68.2 dayāṃ mlecchā hi kurvanti vacanaṃ vīkṣya yoṣitām //
SkPur (Rkh), Revākhaṇḍa, 28, 69.1 mlecchānām api ca mleccho durnivāryo hyacetanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 69.1 mlecchānām api ca mleccho durnivāryo hyacetanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 24.2 jitā mlecchāḥ samastāste vasunā mṛgalocane //