Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 4, 11, 5.2 yo viśvajid viśvabhṛd viśvakarmā gharmaṃ no brūta yatamaś catuṣpāt //
AVŚ, 5, 29, 2.2 yo no dideva yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVŚ, 5, 29, 4.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati śṛṇīhi //
AVŚ, 5, 29, 5.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdhaṃ yatamat piśācaiḥ /
AVŚ, 5, 29, 7.1 kṣīre mā manthe yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
AVŚ, 5, 29, 8.1 apāṃ mā pāne yatamo dadambha kravyād yātūnām śayane śayānam /
AVŚ, 5, 29, 9.1 divā mā naktaṃ yatamo dadambha kravyād yātūnām śayane śayānam /
AVŚ, 6, 55, 1.2 teṣām ajyāniṃ yatamo vahāti tasmai mā devāḥ pari datteha sarve //
AVŚ, 8, 3, 8.1 iha pra brūhi yatamaḥ so agne yātudhāno ya idaṃ kṛṇoti /
AVŚ, 8, 3, 17.2 pīyūṣam agne yatamas titṛpsāt taṃ pratyañcam arciṣā vidhya marmaṇi //
AVŚ, 8, 9, 17.1 ṣaḍ āhuḥ śītān ṣaḍ u māsa uṣṇān ṛtuṃ no brūta yatamo 'tiriktaḥ /
AVŚ, 10, 2, 8.1 mastiṣkam asya yatamo lalāṭaṃ kakāṭikāṃ prathamo yaḥ kapālam /
AVŚ, 11, 1, 10.2 trayo varā yatamāṃs tvaṃ vṛṇīṣe tās te samṛddhīr iha rādhayāmi //
AVŚ, 11, 1, 13.2 tāsāṃ gṛhṇītād yatamā yajñiyā asan vibhājya dhīrītarā jahītāt //
AVŚ, 11, 1, 26.1 soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān /
AVŚ, 11, 1, 32.1 babhre rakṣaḥ samadam ā vapaibhyo 'brāhmaṇā yatame tvopasīdān /
AVŚ, 11, 2, 12.2 rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 14.2 tābhyāṃ namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 27.2 tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 12, 3, 1.1 pumān puṃso 'dhitiṣṭha carmehi tatra hvayasva yatamā priyā te /
AVŚ, 12, 3, 49.1 priyaṃ priyāṇāṃ kṛṇavāma tamas te yantu yatame dviṣanti /