Occurrences
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Aitareyabrāhmaṇa
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 3, 9, 6.0 mahad vāva naṣṭaiṣy abhy alpaṃ vecchati yataro vāva tayor jyāya ivābhīcchati sa eva tayoḥ sādhīya icchati //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty asat //
AVŚ, 10, 7, 43.1 tayor ahaṃ parinṛtyantyor iva na vi jānāmi yatarā parastāt /
Chāndogyopaniṣad
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā vā te parābhaviṣyantīti /
Gopathabrāhmaṇa
GB, 1, 3, 19, 24.0 yataro vīryavattaro bhavati sa parasya yajñaṃ parimuṣṇāti //
GB, 2, 1, 17, 3.0 so 'bravīd yataro nau pūrva ujjayāt tan nau saheti //
Jaiminīyabrāhmaṇa
JB, 1, 106, 5.0 so 'bravīd agne yatara āvayor idam ujjayāt tan nau sahāsad iti //
JB, 1, 126, 8.0 tayor yataro yatarān upasameṣyati te jeṣyantīti //
JB, 1, 126, 8.0 tayor yataro yatarān upasameṣyati te jeṣyantīti //
JB, 1, 157, 5.0 teṣāṃ no yatare jayanti teṣāṃ na etad ubhayaṃ dhanaṃ saṃhitam astv iti //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
Kāṭhakasaṃhitā
KS, 9, 14, 16.0 yatareṣām indro bhavati te saṃgrāmaṃ jayanti //
KS, 10, 3, 38.0 yataras saṃyattayor anāyatano bhavati parā sa jayate //
KS, 10, 7, 71.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
KS, 10, 11, 35.0 vindate prajā vā paśūn vā yatarasmai kāmāya nirvapati //
KS, 10, 11, 71.0 ubhayataḥ puroḍāśasyāvadyed yatarān kāmayeta //
KS, 11, 5, 89.0 vindate prajāṃ vā paśūn vā yatarasmai kāmāya nirvapati //
KS, 12, 7, 5.0 yataro nā ujjayāt tan nau saheti //
KS, 12, 13, 47.0 vindate prajāṃ vā paśūn vā yatarasmai kāmāyālabhate //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 6, 15.0 yatarasmin khalu vai saṃgrāma indro bhavati sa jayati //
MS, 1, 10, 15, 5.0 te 'vidur yatarān vā ima upāvartsyanti ta idaṃ bhaviṣyantīti //
MS, 2, 1, 2, 38.0 yataro vai saṃgṛbhāṇayor āyatanavattaro bhavati sa jayati //
MS, 2, 1, 11, 29.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
Pañcaviṃśabrāhmaṇa
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
Taittirīyabrāhmaṇa
TB, 2, 1, 6, 2.7 yataro nau jayāt /
Taittirīyasaṃhitā
TS, 6, 2, 7, 2.0 te devā amanyanta yatarān vā iyam upāvartsyati ta idam bhaviṣyantīti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
Ṛgveda
ṚV, 7, 104, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat //