Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 2, 6, 13.1 gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ /
BhāgPur, 2, 6, 43.1 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ /
BhāgPur, 3, 10, 27.2 gandharvāpsarasaḥ siddhā yakṣarakṣāṃsi cāraṇāḥ //
BhāgPur, 3, 19, 21.1 bahubhir yakṣarakṣobhiḥ pattyaśvarathakuñjaraiḥ /
BhāgPur, 3, 20, 19.2 jagṛhur yakṣarakṣāṃsi rātriṃ kṣuttṛṭsamudbhavām //
BhāgPur, 3, 20, 21.2 aho me yakṣarakṣāṃsi prajā yūyaṃ babhūvitha //
BhāgPur, 4, 1, 37.1 tasya yakṣapatir devaḥ kuberas tv iḍaviḍāsutaḥ /
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
BhāgPur, 4, 6, 28.1 hitvā yakṣeśvarapurīṃ vanaṃ saugandhikaṃ ca tat /
BhāgPur, 4, 12, 1.3 tatrāgataścāraṇayakṣakinnaraiḥ saṃstūyamāno nyavadatkṛtāñjalim //
BhāgPur, 4, 12, 3.1 na bhavānavadhīdyakṣānna yakṣā bhrātaraṃ tava /
BhāgPur, 4, 12, 3.1 na bhavānavadhīdyakṣānna yakṣā bhrātaraṃ tava /
BhāgPur, 4, 18, 21.1 yakṣarakṣāṃsi bhūtāni piśācāḥ piśitāśanāḥ /
BhāgPur, 8, 8, 20.2 gandharvasiddhāsurayakṣacāraṇatraipiṣṭapeyādiṣu nānvavindata //
BhāgPur, 11, 2, 23.1 avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān /
BhāgPur, 11, 16, 16.2 somaṃ nakṣatrauṣadhīnāṃ dhaneśaṃ yakṣarakṣasām //