Occurrences

Laṅkāvatārasūtra

Laṅkāvatārasūtra
LAS, 1, 1.5 yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam /
LAS, 1, 3.2 deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ //
LAS, 1, 5.2 yakṣaiśca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ //
LAS, 1, 12.3 deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ //
LAS, 1, 14.2 santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ /
LAS, 1, 15.1 yakṣiṇyo yakṣaputrāśca mahāyānabubhutsavaḥ /
LAS, 1, 20.2 atītairapi yakṣendra nāyakai ratnaparvate //
LAS, 1, 22.2 anukampyo'si yakṣendra sugatānāṃ mamāpi ca //
LAS, 1, 25.2 rāvaṇādyairyakṣavargairyakṣiṇībhiśca pūjitaḥ /
LAS, 1, 25.3 yakṣaputrairyakṣakanyābhī ratnajālaiśca pūjitaḥ //
LAS, 1, 25.3 yakṣaputrairyakṣakanyābhī ratnajālaiśca pūjitaḥ //
LAS, 1, 28.1 rāvaṇo yakṣavargāśca sampūjya vadatāṃ varam /
LAS, 1, 29.1 ahaṃ hi śrotā yakṣāśca jinaputrāśca sanniha /
LAS, 1, 29.2 adhyeṣayāmi tvā yakṣā jinaputrāśca paṇḍitāḥ //
LAS, 1, 33.2 tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ //
LAS, 1, 36.2 dharmaṃ dideśa yakṣāya pratyātmagatisūcakam /
LAS, 1, 37.2 adrākṣīdrāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam //
LAS, 1, 44.27 svātmabhāvaṃ caikaikasmingirau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /