Occurrences

Mānavagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Kathāsaritsāgara
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 9, 2.2 vipro dūtaḥ pariṣkṛto yakṣaś ca yajñiyaḥ kaviḥ /
Aṣṭasāhasrikā
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
Lalitavistara
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
Mahābhārata
MBh, 1, 57, 104.2 yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā //
MBh, 3, 40, 30.1 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ /
MBh, 3, 40, 32.1 devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ /
MBh, 3, 52, 16.2 ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati //
MBh, 3, 140, 4.2 yatra māṇicaro yakṣaḥ kuberaścāpi yakṣarāṭ //
MBh, 3, 221, 7.2 yātyamogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ //
MBh, 3, 296, 30.1 yakṣa uvāca /
MBh, 3, 296, 37.1 yakṣa uvāca /
MBh, 3, 297, 11.1 yakṣa uvāca /
MBh, 3, 297, 19.1 yakṣa uvāca /
MBh, 3, 297, 19.2 yakṣo 'ham asmi bhadraṃ te nāsmi pakṣī jalecaraḥ /
MBh, 3, 297, 23.1 yakṣa uvāca /
MBh, 3, 297, 27.1 yakṣa uvāca /
MBh, 3, 297, 29.1 yakṣa uvāca /
MBh, 3, 297, 31.1 yakṣa uvāca /
MBh, 3, 297, 33.1 yakṣa uvāca /
MBh, 3, 297, 35.1 yakṣa uvāca /
MBh, 3, 297, 37.1 yakṣa uvāca /
MBh, 3, 297, 39.1 yakṣa uvāca /
MBh, 3, 297, 41.1 yakṣa uvāca /
MBh, 3, 297, 43.1 yakṣa uvāca /
MBh, 3, 297, 45.1 yakṣa uvāca /
MBh, 3, 297, 47.1 yakṣa uvāca /
MBh, 3, 297, 49.1 yakṣa uvāca /
MBh, 3, 297, 51.1 yakṣa uvāca /
MBh, 3, 297, 53.1 yakṣa uvāca /
MBh, 3, 297, 55.1 yakṣa uvāca /
MBh, 3, 297, 57.1 yakṣa uvāca /
MBh, 3, 297, 59.1 yakṣa uvāca /
MBh, 3, 297, 61.1 yakṣa uvāca /
MBh, 3, 297, 63.1 yakṣa uvāca /
MBh, 3, 297, 66.1 yakṣa uvāca /
MBh, 3, 297, 68.1 yakṣa uvāca /
MBh, 3, 297, 75.1 yakṣa uvāca /
MBh, 3, 298, 2.3 pṛcchāmi ko bhavān devo na me yakṣo mato bhavān //
MBh, 3, 298, 6.1 yakṣa uvāca /
MBh, 5, 49, 34.1 yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila /
MBh, 5, 119, 16.1 yakṣo vāpyatha vā devo gandharvo rākṣaso 'pi vā /
MBh, 5, 192, 23.1 darśayāmāsa tāṃ yakṣaḥ sthūṇo madhvakṣasaṃyutaḥ /
MBh, 5, 193, 1.2 śikhaṇḍivākyaṃ śrutvātha sa yakṣo bharatarṣabha /
MBh, 5, 193, 8.1 strīliṅgaṃ dhārayāmāsa sthūṇo yakṣo narādhipa /
MBh, 5, 193, 46.2 sthūṇo yakṣo nirudvego bhavatviti mahāmanāḥ //
MBh, 5, 193, 51.1 yakṣa uvāca /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 13.1 dvitīyāyāṃ samutkrānto bhaved yakṣo mahātmavān /
Rāmāyaṇa
Rām, Bā, 24, 4.1 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān /
Rām, Su, 49, 25.2 na rākṣaso na gandharvo na yakṣo na ca pannagaḥ //
Rām, Utt, 14, 18.2 agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ //
Rām, Utt, 14, 24.2 nādṛśyata tadā yakṣo bhasma tena kṛtastu saḥ //
Rām, Utt, 15, 2.1 tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ /
Rām, Utt, 15, 10.3 tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 32.2 siddhaṃ yogaṃ prāha yakṣo mumukṣor bhikṣoḥ prāṇān māṇibhadraḥ kilemam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 123.1 satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ /
BKŚS, 14, 118.2 sa ca saṃskartum ātmānaṃ kvātra yakṣaḥ kva cājjukā //
Daśakumāracarita
DKCar, 1, 4, 18.2 yakṣaḥ kaścidadhiṣṭhāya bālacandrikāṃ nivasati /
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
Divyāvadāna
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 2, 428.0 adrākṣīdapriyākhyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahataḥ //
Divyāv, 2, 429.0 dṛṣṭvā ca yena maheśvaro yakṣaḥ tenopasaṃkrāntaḥ //
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 2, 457.0 maheśvaro yakṣaḥ kathayati ārya idaṃ gośīrṣacandanavanaṃ rājñaścakravartino 'rthāya dhāryate //
Divyāv, 8, 381.0 tatra ca parvate nīlādo nāma yakṣaḥ prativasati //
Divyāv, 8, 388.0 tasmiṃśca parvate candraprabho nāma yakṣaḥ prativasati //
Divyāv, 8, 399.0 atha candraprabho yakṣaḥ supriyaṃ mahāsārthavāhaṃ samanuśāsya tatraivāntarhitaḥ //
Divyāv, 8, 544.0 yaścāsau nīlādo nāma mahāyakṣaḥ eṣa evānando bhikṣustena kālena tena samayena //
Divyāv, 8, 545.0 yaścāsau candraprabho yakṣaḥ eṣa evāniruddho bhikṣuḥ sa tena kālena tena samayena //
Divyāv, 8, 546.0 yaścāsau lohitākṣo nāma mahāyakṣaḥ sa eṣa eva devadattastena kalena tena samayena //
Divyāv, 17, 176.1 tasya ca divaukaso nāma yakṣaḥ purojavaḥ //
Divyāv, 17, 246.1 rājño mūrdhātasya divaukaso yakṣaḥ purojavaḥ //
Kirātārjunīya
Kir, 4, 20.2 uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati //
Laṅkāvatārasūtra
LAS, 1, 33.2 tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ //
LAS, 1, 37.2 adrākṣīdrāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam //
Liṅgapurāṇa
LiPur, 1, 42, 22.1 īśāno nirṛtiryakṣo yamo varuṇa eva ca /
LiPur, 1, 53, 58.1 tadā hyadṛśyaṃ gata eva yakṣastadāṃbikā haimavatī śubhāsyā /
LiPur, 1, 82, 52.2 yakṣo yakṣeśadhanado jṛmbhako maṇibhadrakaḥ //
LiPur, 2, 48, 24.2 tanno yakṣaḥ pracodayāt //
Matsyapurāṇa
MPur, 47, 30.2 saptarṣayaḥ kuberaśca yakṣo māṇicarastathā /
MPur, 121, 13.2 tasmingirau nivasati yakṣo maṇidharo vaśī //
MPur, 157, 18.1 pañcālo nāma yakṣo'yaṃ yakṣalakṣapadānugaḥ /
MPur, 161, 15.2 dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 1.2 yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
Nāṭyaśāstra
NāṭŚ, 3, 67.2 saguhyakaḥ sayakṣaśca pratigṛhṇātu me balim //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
Viṣṇupurāṇa
ViPur, 5, 13, 8.1 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā /
ViPur, 5, 13, 12.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 108.1 yakṣaḥ puṇyajano rājā guhyako vaṭavāsyapi /
Bhāratamañjarī
BhāMañj, 5, 648.2 yakṣaśca vīkṣya tāṃ śrutvā tadvṛttāntamabhāṣata //
BhāMañj, 5, 656.2 dṛṣṭvā śikhaṇḍinaṃ yakṣo viṣaṇṇavadano 'vadat //
Kathāsaritsāgara
KSS, 1, 1, 59.2 supratīkābhidho yakṣaḥ kāṇabhūtyākhyayā sthitaḥ //
KSS, 1, 2, 18.2 yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti //
KSS, 1, 6, 97.1 dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate /
KSS, 2, 2, 42.2 sa ca yakṣaḥ kuberasya śāpāt siṃhatvamāgataḥ //
KSS, 2, 5, 165.2 pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ //
KSS, 3, 4, 41.2 adhastāttāvaduttasthau yakṣaḥ śailamayākṛtiḥ //
KSS, 3, 4, 43.2 yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ //
KSS, 3, 6, 37.1 ahaṃ ca yakṣa ityuktvā svaprabhāveṇa tatkṣaṇam /
Śukasaptati
Śusa, 15, 6.11 atraiva grāme uttarasyāṃ diśi yakṣo 'sti /
Śusa, 15, 6.21 yakṣo 'pi tadbuddhi manasi ślāghamāna eva sthitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 7.1 asti yakṣo mahāsattvaḥ kuberonāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 1.3 yatra siddho mahāyakṣaḥ kuṇḍadhāro nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 41, 10.2 yakṣo yakṣādhipaḥ śreṣṭhastasya kuṇḍo 'bhavat sutaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 18.1 gate cādarśanaṃ deve so 'pi yakṣo mudānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 48.2 ānayāmi na sandehaḥ suro yakṣo 'tha kinnaraḥ /