Occurrences

Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Rasaratnasamuccaya
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Aṣṭasāhasrikā
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
Buddhacarita
BCar, 5, 81.2 avanatatanavastato 'sya yakṣāścakitagatair dadhire khurān karāgraiḥ //
Mahābhārata
MBh, 1, 1, 34.1 yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitaras tathā /
MBh, 1, 57, 21.2 māṇibhadrādayo yakṣāḥ pūjyante daivataiḥ saha /
MBh, 1, 60, 7.2 yakṣāśca manujavyāghra putrāstasya ca dhīmataḥ /
MBh, 1, 139, 31.2 na manuṣyā na gandharvā na yakṣāścārulocane //
MBh, 1, 151, 25.97 devagandharvayakṣāśca ṛṣayaśca tapodhanāḥ /
MBh, 2, 10, 18.1 ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ /
MBh, 2, 11, 45.1 tathā dhanapater yakṣā guhyakā rākṣasāstathā /
MBh, 3, 81, 4.1 gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate /
MBh, 3, 140, 5.2 tathā kimpuruṣā rājan yakṣāś caiva caturguṇāḥ //
MBh, 3, 152, 5.1 devarṣayas tathā yakṣā devāś cātra vṛkodara /
MBh, 3, 158, 28.1 sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ /
MBh, 3, 158, 36.2 upopaviviśur yakṣā rākṣasāś ca sahasraśaḥ //
MBh, 3, 159, 27.2 kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ //
MBh, 3, 159, 30.2 yānair anuyayur yakṣā rākṣasāś ca sahasraśaḥ //
MBh, 3, 219, 52.1 āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye /
MBh, 3, 265, 12.1 tato me triguṇā yakṣā ye madvacanakāriṇaḥ /
MBh, 5, 17, 18.3 pitaraścaiva yakṣāśca bhujagā rākṣasāstathā //
MBh, 5, 50, 16.1 yena bhīmabalā yakṣā rākṣasāśca samāhatāḥ /
MBh, 5, 193, 36.1 yakṣā ūcuḥ /
MBh, 5, 193, 44.1 tataḥ prasādayāmāsur yakṣā vaiśravaṇaṃ kila /
MBh, 7, 160, 14.1 taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ /
MBh, 7, 160, 16.1 yakṣā nāgāstathā daityā ye cānye balagarvitāḥ /
MBh, 8, 63, 44.1 devadānavagandharvā nāgā yakṣāḥ patatriṇaḥ /
MBh, 9, 36, 21.1 yakṣā vidyādharāścaiva rākṣasāścāmitaujasaḥ /
MBh, 9, 48, 19.2 yakṣāśca rākṣasāścaiva piśācāśca viśāṃ pate //
MBh, 12, 263, 54.1 devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ /
MBh, 13, 6, 14.1 jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ /
MBh, 13, 18, 52.2 suparṇagandharvapiśācadānavā yakṣāstathā pannagāścāraṇāśca //
MBh, 13, 127, 14.1 yakṣā nāgāḥ piśācāśca lokapālā hutāśanāḥ /
MBh, 14, 8, 5.2 gandharvāpsarasaścaiva yakṣā devarṣayastathā //
MBh, 14, 42, 62.1 taṃ viprasaṃghāśca surāsurāśca yakṣāḥ piśācāḥ pitaro vayāṃsi /
MBh, 14, 56, 22.1 ime hi divye maṇikuṇḍale me devāśca yakṣāśca mahoragāśca /
MBh, 14, 56, 23.2 yakṣāstathocchiṣṭadhṛtaṃ surāśca nidrāvaśaṃ tvā paridharṣayeyuḥ //
Manusmṛti
ManuS, 12, 47.1 gandharvā guhyakā yakṣā vibudhānucarāś ca ye /
Rāmāyaṇa
Rām, Bā, 19, 20.2 devadānavagandharvā yakṣāḥ patagapannagāḥ //
Rām, Bā, 24, 2.1 alpavīryā yadā yakṣāḥ śrūyante munipuṃgava /
Rām, Bā, 42, 8.1 tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā /
Rām, Ār, 10, 89.1 atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha /
Rām, Ār, 60, 40.1 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ki, 28, 23.2 na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ //
Rām, Ki, 39, 41.1 vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ /
Rām, Su, 1, 74.1 nāgāśca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ /
Rām, Su, 46, 21.1 samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ /
Rām, Yu, 47, 53.1 devadānavagandharvā yakṣāśca saha rākṣasaiḥ /
Rām, Yu, 49, 10.1 etena devā yudhi dānavāśca yakṣā bhujaṃgāḥ piśitāśanāśca /
Rām, Yu, 59, 32.2 rakṣitāni ca rakṣāṃsi yakṣāścāpi niṣūditāḥ //
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 14, 14.2 alpāvaśiṣṭāste yakṣāḥ kṛtā vātair ivāmbudāḥ //
Rām, Utt, 14, 16.2 niṣeduste tadā yakṣāḥ kūlā jalahatā iva //
Rām, Utt, 14, 25.1 tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam /
Rām, Utt, 15, 3.2 abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ //
Rām, Utt, 16, 28.1 devatā mānuṣā yakṣā ye cānye jagatītale /
Rām, Utt, 100, 12.2 suparṇanāgayakṣāśca daityadānavarākṣasāḥ //
Divyāvadāna
Divyāv, 13, 338.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ //
Harivaṃśa
HV, 6, 32.1 tena kṣīreṇa rakṣāṃsi yakṣāś caivāmaropamāḥ /
Kumārasaṃbhava
KumSaṃ, 6, 39.2 yakṣāḥ kiṃpuruṣāḥ paurā yoṣito vanadevatāḥ //
Kūrmapurāṇa
KūPur, 1, 7, 51.1 sarpā yakṣāstathā bhūtā gandharvāḥ samprajajñire /
KūPur, 1, 25, 7.2 siddhā yakṣāśca gandharvāstatra tatra jaganmayam //
KūPur, 1, 46, 2.2 devāḥ siddhagaṇā yakṣāḥ pūjāṃ nityaṃ prakurvate //
Laṅkāvatārasūtra
LAS, 1, 14.2 santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ /
LAS, 1, 29.1 ahaṃ hi śrotā yakṣāśca jinaputrāśca sanniha /
LAS, 1, 29.2 adhyeṣayāmi tvā yakṣā jinaputrāśca paṇḍitāḥ //
Liṅgapurāṇa
LiPur, 1, 55, 72.2 grāmaṇyaś ca tathā yakṣā yātudhānāś ca mukhyataḥ //
LiPur, 1, 70, 228.1 tena te karmaṇā yakṣā guhyakā gūḍhakarmaṇā /
LiPur, 1, 73, 8.1 yakṣā vidyādharāḥ siddhā rākṣasāḥ piśitāśanāḥ /
LiPur, 1, 80, 38.2 viśālajaghanā yakṣā gandharvāpsarasas tathā //
LiPur, 1, 102, 20.1 yakṣāḥ siddhāstathā sādhyā daityāḥ kiṃpuruṣoragāḥ /
LiPur, 1, 103, 8.2 uragā garuḍā yakṣā gandharvāḥ kinnarā gaṇāḥ //
LiPur, 2, 3, 9.2 gandharvāḥ kinnarā yakṣāstathā cāpsarasāṃ gaṇāḥ //
LiPur, 2, 22, 63.1 grāmaṇyo yātudhānāśca tathā yakṣāśca mukhyataḥ /
Matsyapurāṇa
MPur, 102, 14.1 devā yakṣāstathā nāgā gandharvāpsaraso'surāḥ /
MPur, 114, 82.1 rakṣaḥpiśācā yakṣāśca sarve haimavatāstu te /
MPur, 126, 27.1 vidyāgrāmaṇino yakṣāḥ kurvantyābhīṣusaṃgraham /
MPur, 148, 90.1 yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ /
MPur, 150, 104.2 yuyutsavaḥ sthitā yakṣā mukuṭaṃ parivārya tam //
MPur, 153, 26.1 gandharvā rākṣasā yakṣāḥ sakiṃnaramahoragāḥ /
MPur, 161, 28.2 sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ //
MPur, 162, 8.2 nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ //
Meghadūta
Megh, Uttarameghaḥ, 5.1 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ /
Suśrutasaṃhitā
Su, Utt., 60, 7.1 devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ /
Su, Utt., 60, 17.2 gandharvāḥ prāyaśo 'ṣṭamyāṃ yakṣāśca pratipadyatha //
Viṣṇupurāṇa
ViPur, 1, 5, 43.2 ūcuḥ khādāma ity anye ye te yakṣās tu jakṣaṇāt //
ViPur, 3, 11, 33.1 devāsurāstathā yakṣā nāgā gandharvarākṣasāḥ /
ViPur, 5, 2, 16.2 mahoragāstathā yakṣā rākṣasāḥ pretaguhyakāḥ //
ViPur, 5, 30, 11.1 devā yakṣāstathā daityā rākṣasāḥ siddhapannagāḥ /
ViPur, 6, 8, 14.2 yakṣā vidyādharāḥ siddhāḥ kathyante 'psarasas tathā //
Abhidhānacintāmaṇi
AbhCint, 2, 5.1 syuḥ piśācā bhūtā yakṣā rākṣasāḥ kiṃnarā api /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 13.1 gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ /
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
BhāgPur, 4, 12, 3.1 na bhavānavadhīdyakṣānna yakṣā bhrātaraṃ tava /
Rasaratnasamuccaya
RRS, 1, 18.2 ahanyapi nirīkṣante yakṣāstārāṅkitaṃ nabhaḥ //
Skandapurāṇa
SkPur, 13, 69.1 gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ /
SkPur, 20, 21.3 taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca //
SkPur, 23, 29.2 rudrā rakṣāṃsi yakṣāśca aśvinau daityadānavāḥ //
Ānandakanda
ĀK, 1, 2, 169.2 yakṣāḥ piśācabhūtāśca rākṣasā danujāstathā //
Haribhaktivilāsa
HBhVil, 3, 335.3 devā yakṣās tathā nāgā gandharvāpsarasāṃ gaṇāḥ //
HBhVil, 4, 238.1 grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ /
HBhVil, 5, 378.2 tatra devāsurā yakṣā bhuvanāni caturdaśa //
HBhVil, 5, 404.2 tatra devāsurā yakṣā bhuvanāni caturdaśa //
Mugdhāvabodhinī
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 108.1 kinnarāḥ kinnarakanyā api mahoragā mahoragakanyā api yakṣā yakṣakanyā api piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 63.1 gandharvāpsaraso yakṣāstaṃ yāntaṃ tuṣṭuvur divi /
SkPur (Rkh), Revākhaṇḍa, 103, 135.1 devagandharvayakṣāśca hṛṣyante putrajanmani /
SkPur (Rkh), Revākhaṇḍa, 156, 7.1 gandharvāpsaraso yakṣāḥ siddhavidyādharoragāḥ /