Occurrences

Baudhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 5.1 athaite upasaṃgṛhya pārśve dattvā pravāhya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākhyāto yakṣībaliḥ //
Mahābhārata
MBh, 1, 76, 10.4 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
MBh, 1, 92, 31.1 yakṣī vā pannagī vāpi mānuṣī vā sumadhyame /
MBh, 1, 160, 8.1 na devī nāsurī caiva na yakṣī na ca rākṣasī /
MBh, 1, 160, 36.1 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm /
MBh, 3, 61, 115.1 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā /
MBh, 3, 81, 19.1 tatraiva ca mahārāja yakṣī lokapariśrutā /
MBh, 3, 249, 2.2 devī nu yakṣī yadi dānavī vā varāpsarā daityavarāṅganā vā //
MBh, 4, 8, 13.2 yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ //
Rāmāyaṇa
Rām, Bā, 23, 24.1 kasyacit tv atha kālasya yakṣī vai kāmarūpiṇī /
Rām, Bā, 23, 30.2 yakṣyā cotsāditaṃ sarvam adyāpi na nivartate //
Rām, Bā, 24, 8.1 kasyacit tv atha kālasya yakṣī putraṃ vyajāyata /
Rām, Bā, 24, 11.1 puruṣādī mahāyakṣī virūpā vikṛtānanā /
Rām, Bā, 24, 13.1 enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām /
Rām, Ār, 32, 15.1 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
Rām, Ār, 44, 21.2 naiva devī na gandharvī na yakṣī na ca kiṃnarī //
Rām, Utt, 5, 37.2 bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 108.1 ādityaśarmavacanaṃ vacanaṃ ca yakṣyā yānaṃ pradakṣiṇam iṣoś ca marunmṛgāṇām /
BKŚS, 13, 44.1 āsīc ca mama kiṃ yakṣī kiṃ gandharvī kim apsarāḥ /
BKŚS, 16, 31.2 śrutvā dārair asaṃtuṣṭo yakṣīṃ kāṃcid asādhayam //
BKŚS, 16, 33.1 cintitaṃ ca mayā rātrau na me yakṣyā prayojanam /
BKŚS, 16, 41.1 kṛtāñjalir athovāca yakṣīkāmuka dhāvyatām /
BKŚS, 16, 62.1 yakṣīkāmukam āsādya prabhuṃ bhojanakovidam /
BKŚS, 16, 63.2 ālekhyayakṣam ādāya yakṣīkāmukam āgataḥ //
BKŚS, 17, 10.1 abravīd dattakas taṃ ca yakṣībhartur dvijanmanaḥ /
BKŚS, 17, 13.2 ko yakṣīkāmukaṃ śakto daridram iti jalpitum //
BKŚS, 17, 14.2 sa yakṣīkāmukaḥ kasmād daridra iti bhaṇyate //
BKŚS, 17, 18.1 na yakṣīkāmuko mandaḥ śakyaḥ śikṣayituṃ mayā /
BKŚS, 17, 49.2 yakṣīkāmukarūpo 'yam anartho 'smān upāgataḥ //
BKŚS, 17, 53.2 yakṣīkāmukam āyātuṃ sakhyaḥ paśyata dhāvata //
BKŚS, 17, 54.1 khalayā kila yakṣyāyam īrṣyāmuṣitacetasā /
BKŚS, 17, 55.1 dhruvaṃ sā rākṣasī yakṣī yadi vā mṛttikāmayī /
BKŚS, 17, 56.2 kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva //
BKŚS, 17, 61.2 aho mahākhalīkāro yakṣīkāmukam āgataḥ //
BKŚS, 17, 63.1 yakṣīkāmukam ālokya pañcaṣaṣṭam anāsanam /
BKŚS, 17, 74.2 na yakṣīkāmukād anyaṃ prāpnuyād bhartṛdārikā //
BKŚS, 17, 76.1 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā /
BKŚS, 17, 90.2 yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā //
BKŚS, 17, 95.1 yakṣīkāmukaśabdo 'pi śabda evāsya kevalam /
BKŚS, 17, 95.2 kva ca priyaguṇā yakṣī guṇarddhiḥ kva cedṛśaḥ //
BKŚS, 17, 98.1 yakṣīkāntaḥ prakṛṣṭena dhārṣṭyenājñāpayann api /
BKŚS, 17, 160.2 yakṣīkāmuka devas tvam amānuṣaparākramaḥ //
BKŚS, 18, 71.1 mama tv āsīd dhruvaṃ yakṣī gaṅgadattānyathā kutaḥ /
BKŚS, 18, 82.1 yakṣyāvalambitaḥ pāṇāv adṛśyo dṛśyatām ayam /
BKŚS, 18, 85.2 mām avocad adṛśyāya yakṣībhartre namo 'stu te //
BKŚS, 19, 76.2 yakṣīpratikṛtir dṛṣṭā vinyastā citrakarmaṇi //
BKŚS, 19, 81.2 yakṣī yakṣapateḥ śāpāt prāptālekhyaśarīratām //
BKŚS, 19, 86.1 athāntardhiṃ gatā yakṣī mahāmohaṃ manoharaḥ /
BKŚS, 19, 87.1 labdhasaṃjñaś ca tair uktaḥ śrutvā yakṣīkathām asau /
BKŚS, 19, 116.2 sve saṃkalpamaye yakṣīṃ vakṣasīva manoharaḥ //
BKŚS, 19, 132.1 iti yakṣīkathāraktā mahādhvānaṃ mahābhayam /
BKŚS, 19, 197.2 patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti //
Daśakumāracarita
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
Divyāvadāna
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Bījanighaṇṭu
BījaN, 1, 58.2 kiṃnarī yoginī yakṣī bhūtinī pretinī narī //
Garuḍapurāṇa
GarPur, 1, 2, 59.2 yakṣi oṃuṃsvāhājāpī vidyayaṃ gāruḍī parā /
GarPur, 1, 143, 5.2 astragrāmaṃ tato yakṣīṃ tāṭakāṃ prajaghāna ha //
Kathāsaritsāgara
KSS, 5, 3, 222.2 tāvad vidyutprabhā sā taṃ yakṣī svayam abhāṣata //
KSS, 5, 3, 227.1 ahaṃ ca śāpād yakṣītve jātā vidyādharī satī /
Tantrāloka
TĀ, 8, 41.2 siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 52.2 devadānavarakṣāṃsi yakṣīvidyādharoragāḥ //