Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Bījanighaṇṭu
Kathāsaritsāgara

Mahābhārata
MBh, 1, 76, 10.4 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
MBh, 1, 92, 31.1 yakṣī vā pannagī vāpi mānuṣī vā sumadhyame /
MBh, 1, 160, 8.1 na devī nāsurī caiva na yakṣī na ca rākṣasī /
MBh, 3, 61, 115.1 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā /
MBh, 3, 81, 19.1 tatraiva ca mahārāja yakṣī lokapariśrutā /
MBh, 3, 249, 2.2 devī nu yakṣī yadi dānavī vā varāpsarā daityavarāṅganā vā //
MBh, 4, 8, 13.2 yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ //
Rāmāyaṇa
Rām, Bā, 23, 24.1 kasyacit tv atha kālasya yakṣī vai kāmarūpiṇī /
Rām, Bā, 24, 8.1 kasyacit tv atha kālasya yakṣī putraṃ vyajāyata /
Rām, Bā, 24, 11.1 puruṣādī mahāyakṣī virūpā vikṛtānanā /
Rām, Ār, 32, 15.1 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
Rām, Ār, 44, 21.2 naiva devī na gandharvī na yakṣī na ca kiṃnarī //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 44.1 āsīc ca mama kiṃ yakṣī kiṃ gandharvī kim apsarāḥ /
BKŚS, 17, 55.1 dhruvaṃ sā rākṣasī yakṣī yadi vā mṛttikāmayī /
BKŚS, 17, 95.2 kva ca priyaguṇā yakṣī guṇarddhiḥ kva cedṛśaḥ //
BKŚS, 18, 71.1 mama tv āsīd dhruvaṃ yakṣī gaṅgadattānyathā kutaḥ /
BKŚS, 19, 81.2 yakṣī yakṣapateḥ śāpāt prāptālekhyaśarīratām //
BKŚS, 19, 86.1 athāntardhiṃ gatā yakṣī mahāmohaṃ manoharaḥ /
BKŚS, 19, 197.2 patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti //
Daśakumāracarita
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
Divyāvadāna
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Bījanighaṇṭu
BījaN, 1, 58.2 kiṃnarī yoginī yakṣī bhūtinī pretinī narī //
Kathāsaritsāgara
KSS, 5, 3, 222.2 tāvad vidyutprabhā sā taṃ yakṣī svayam abhāṣata //