Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 10, 5.1 tāsu tvāntar jarasy ā dadhāmi pra yakṣma etu nirṛtiḥ parācaiḥ /
AVŚ, 2, 10, 6.1 amukthā yakṣmād duritād avadyād druhaḥ pāśād grāhyāś cod amukthāḥ /
AVŚ, 2, 33, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāj jihvāyā vi vṛhāmi te //
AVŚ, 2, 33, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te //
AVŚ, 2, 33, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVŚ, 2, 33, 4.2 yakṣmaṃ kukṣibhyām plāśer nābhyā vi vṛhāmi te //
AVŚ, 2, 33, 5.2 yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhāsadaṃ bhaṃsaso vi vṛhāmi te //
AVŚ, 2, 33, 6.2 yakṣmam pāṇibhyām aṅgulibhyo nakhebhyo vi vṛhāmi te //
AVŚ, 2, 33, 7.2 yakṣmaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi //
AVŚ, 3, 11, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVŚ, 3, 31, 1.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 2.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 3.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 4.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 5.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 6.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 7.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 8.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 9.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 10.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 11.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 4, 9, 4.2 tato yakṣmaṃ vi bādhasa ugro madhyamaśīr iva //
AVŚ, 4, 13, 5.2 dakṣaṃ ta ugram ābhāriṣaṃ parā yakṣmaṃ suvāmi te //
AVŚ, 5, 4, 9.2 yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi //
AVŚ, 5, 30, 8.2 nir avocam ahaṃ yakṣmam aṅgebhyo aṅgajvaraṃ tava //
AVŚ, 5, 30, 9.2 yakṣmaḥ śyena iva prāpaptad vacā sāḍhaḥ parastarām //
AVŚ, 5, 30, 16.2 tvayā yakṣmam nir avocaṃ śataṃ ropīś ca takmanaḥ //
AVŚ, 6, 59, 2.2 karat payasvantaṃ goṣṭham ayakṣmāṁ uta pūruṣān //
AVŚ, 6, 85, 1.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 6, 85, 2.2 devānāṃ sarveṣāṃ vācā yakṣmaṃ te vārayāmahe //
AVŚ, 6, 85, 3.2 evā te agninā yakṣmaṃ vaiśvānareṇa vāraye //
AVŚ, 6, 127, 3.3 parā tam ajñātam yakṣmam adharāñcaṃ suvāmasi //
AVŚ, 7, 53, 6.1 ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te /
AVŚ, 8, 1, 21.2 apa tvan mṛtyuṃ nirṛtim apa yakṣmaṃ ni dadhmasi //
AVŚ, 8, 2, 18.2 etau yakṣmaṃ vi bādhete etau muñcato aṃhasaḥ //
AVŚ, 8, 7, 2.1 trāyantām imaṃ puruṣaṃ yakṣmād deveṣitād adhi /
AVŚ, 8, 7, 3.2 tās te yakṣmam enasyam aṅgādaṅgād anīnaśan //
AVŚ, 8, 7, 5.2 tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam //
AVŚ, 8, 7, 15.2 gavāṃ yakṣmaḥ puruṣāṇāṃ vīrudbhir atinutto nāvyā etu srotyāḥ //
AVŚ, 9, 8, 3.1 yasya hetoḥ pracyavate yakṣmaḥ karṇato āsyataḥ /
AVŚ, 9, 8, 7.2 yakṣmaṃ te antar aṅgebhyo bahir nir mantrayāmahe //
AVŚ, 9, 8, 10.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 11.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 12.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 19.1 ye aṅgāni madayanti yakṣmāso ropaṇās tava /
AVŚ, 9, 8, 19.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 20.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 10, 3, 5.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 12, 2, 1.2 yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi //
AVŚ, 12, 2, 1.2 yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi //
AVŚ, 12, 2, 2.2 yakṣmaṃ ca sarvaṃ teneto mṛtyuṃ ca nirajāmasi //
AVŚ, 12, 2, 14.2 te te yakṣmaṃ savedaso dūrād dūram anīnaśan //
AVŚ, 12, 4, 8.2 tataḥ kumārā mriyante yakṣmo vindaty anāmanāt //
AVŚ, 14, 2, 10.1 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
AVŚ, 14, 2, 69.1 aṅgādaṅgād vayam asyā apa yakṣmaṃ nidadhmasi /