Occurrences
Atharvaveda (Paippalāda)
AVP, 1, 29, 4.2 ārād yakṣmaṃ ni dhattāsmān no adhi pūruṣāt //
AVP, 1, 45, 4.2 sa no mā hiṃsīr namo astu tubhyaṃ śīrṣaktyā yakṣmād iha pārayā naḥ //
AVP, 1, 62, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVP, 1, 89, 4.2 apāvarīr aporṇutāsmad yakṣmam aporṇuta vātas tejanyaṃ yathā //
AVP, 1, 90, 3.2 paropahatyāṃ te vayaṃ parā yakṣmaṃ suvāmasi //
AVP, 1, 90, 4.2 parā te ajñātaṃ yakṣmam adharāñcaṃ suvāmasi //
AVP, 4, 7, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāl lalāṭād vi vṛhāmasi //
AVP, 4, 7, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām urasto vi vṛhāmasi //
AVP, 4, 7, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVP, 4, 7, 4.2 yakṣmaṃ pāṇyor aṅgulibhyo nakhebhyo vi vṛhāmasi //
AVP, 4, 7, 5.2 yakṣmaṃ pṛṣṭibhyo majjabhyo nābhyā vi vṛhāmasi //
AVP, 4, 7, 6.2 yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhaṃsaso vi vṛhāmasi //
AVP, 4, 7, 7.2 yakṣmaṃ tvacasyaṃ te vayaṃ viṣvañcaṃ vi vṛhāmasi //
AVP, 4, 7, 8.2 kaśyapasya vivarheṇa yakṣmaṃ te vi vṛhāmasi //
AVP, 4, 18, 5.2 ā yāhi śatrūn duritāpaghnañ chatān no yakṣmebhyaḥ pari pāhi jaṅgiḍa //
AVP, 4, 34, 5.2 ayakṣmatāṃ maho asmāsu dhattaṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 34, 6.1 apeto vāyo savitā ca duṣkṛtam apa yakṣmaṃ śimidāṃ sedhataṃ paraḥ /
AVP, 12, 19, 7.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvase //