Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaprāyaścittāni
AVPr, 2, 2, 13.0 saṃsthitahomeṣv agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayataḥ //
Atharvaveda (Paippalāda)
AVP, 1, 45, 4.2 sa no mā hiṃsīr namo astu tubhyaṃ śīrṣaktyā yakṣmād iha pārayā naḥ //
AVP, 1, 62, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
Atharvaveda (Śaunaka)
AVŚ, 2, 10, 6.1 amukthā yakṣmād duritād avadyād druhaḥ pāśād grāhyāś cod amukthāḥ /
AVŚ, 3, 11, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVŚ, 8, 7, 2.1 trāyantām imaṃ puruṣaṃ yakṣmād deveṣitād adhi /
AVŚ, 8, 7, 5.2 tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam //
Kāṭhakasaṃhitā
KS, 11, 3, 51.0 tenainaṃ yakṣmād amuñcat //
KS, 11, 3, 54.0 yakṣmād evainaṃ muñcati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 98.2 tvām oṣadhe somo rājā vidvān yakṣmād amucyata //
Ṛgveda
ṚV, 10, 161, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /