Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Śatapathabrāhmaṇa

Atharvaveda (Paippalāda)
AVP, 5, 16, 4.1 yo 'psu yakṣmaḥ śamayāmi taṃ va ūrjā gavyūtiṃ sam anajmy etām /
Atharvaveda (Śaunaka)
AVŚ, 2, 10, 5.1 tāsu tvāntar jarasy ā dadhāmi pra yakṣma etu nirṛtiḥ parācaiḥ /
AVŚ, 5, 30, 9.2 yakṣmaḥ śyena iva prāpaptad vacā sāḍhaḥ parastarām //
AVŚ, 6, 85, 1.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 8, 7, 15.2 gavāṃ yakṣmaḥ puruṣāṇāṃ vīrudbhir atinutto nāvyā etu srotyāḥ //
AVŚ, 9, 8, 3.1 yasya hetoḥ pracyavate yakṣmaḥ karṇato āsyataḥ /
AVŚ, 10, 3, 5.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 12, 2, 1.2 yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi //
AVŚ, 12, 2, 1.2 yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi //
AVŚ, 12, 4, 8.2 tataḥ kumārā mriyante yakṣmo vindaty anāmanāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 1.2 tāsāṃ tvā jarasa ādadhāmi pra yakṣma etu nirṛtiṃ parācaiḥ /
Kāṭhakasaṃhitā
KS, 11, 3, 41.0 taṃ tasminn anṛte yakṣmo 'gṛhṇāt //
KS, 11, 3, 43.0 yad rājānaṃ yakṣmo 'gṛhṇāt tad rājayakṣmasya janma //
KS, 13, 6, 2.0 anājñātayakṣmo vā etāṃ vitto yā strī saty anaḍvāhī //
KS, 13, 6, 17.0 vāruṇaṃ śyāmaśitikaṇṭham ālabheta yaṃ vyemānaṃ yakṣmo gṛhṇīyāt //
KS, 13, 6, 18.0 varuṇo vā etaṃ gṛhṇāti yaṃ vyemānaṃ yakṣmo gṛhṇāti //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //