Occurrences

Atharvaveda (Paippalāda)
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Suśrutasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu
Gūḍhārthadīpikā

Atharvaveda (Paippalāda)
AVP, 1, 46, 6.2 ād id vidyād upahatyā arātiḥ sarve yakṣmā apa tiṣṭhantu sākam //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 9.1 acodasa iti tṛtīyaṃ prayuñjīta nainaṃ yakṣmā gṛhṇāti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 8.0 yakṣmā vaḥ prajayā saṃsṛjāmīty abhimantrayate //
Carakasaṃhitā
Ca, Nid., 1, 5.0 tatra vyādhir āmayo gada ātaṅko yakṣmā jvaro vikāro roga ityanarthāntaram //
Mahābhārata
MBh, 12, 329, 45.6 so 'bravīd yakṣmainam āvekṣyatīti //
MBh, 12, 329, 46.1 dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa /
Amarakośa
AKośa, 2, 315.2 kṣayaḥ śoṣaśca yakṣmā ca pratiśyāyastu pīnasaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 77.1 yakṣmā pārśvarujānāharaktacchardyaṃsatāpinam /
AHS, Nidānasthāna, 1, 1.4 yakṣmātaṅkagadābādhāḥ śabdāḥ paryāyavācinaḥ //
AHS, Nidānasthāna, 5, 2.2 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ //
AHS, Cikitsitasthāna, 5, 75.1 avidhāritavegasya yakṣmā na labhate 'ntaram /
Harivaṃśa
HV, 20, 45.2 tato yakṣmābhibhūtas tu somaḥ prakṣīṇamaṇḍalaḥ /
Suśrutasaṃhitā
Su, Sū., 33, 20.2 kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam //
Garuḍapurāṇa
GarPur, 1, 152, 3.1 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 2.1 rājayakṣmā kṣayo yakṣmā rogarājo gadāgraṇīḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.3 yakṣmāsṛk pittarujorvāsā śastā balā nāma //