Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda

Atharvaprāyaścittāni
AVPr, 6, 1, 17.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrāḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 114, 2.1 ṛtasyartenādityā yajatrā muñcateha naḥ /
Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 19.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 20.1 bhadraṃ paśyemākṣabhir yajatrā iti cakṣuṣī //
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.5 yathā ha tyad vasavo gauryaṃ citpadi ṣitām amuñcatā yajatrāḥ /
Ṛgveda
ṚV, 1, 89, 8.1 bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhir yajatrāḥ /
ṚV, 2, 27, 16.1 yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ /
ṚV, 2, 29, 6.1 arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam /
ṚV, 2, 29, 6.2 trādhvaṃ no devā nijuro vṛkasya trādhvaṃ kartād avapado yajatrāḥ //
ṚV, 2, 31, 7.1 etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam /
ṚV, 4, 12, 6.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
ṚV, 5, 55, 10.2 juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām //
ṚV, 5, 58, 4.1 yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ /
ṚV, 6, 51, 6.1 mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ /
ṚV, 6, 51, 9.2 tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ //
ṚV, 6, 52, 17.2 asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam //
ṚV, 7, 57, 1.1 madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti /
ṚV, 7, 57, 4.2 mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā //
ṚV, 7, 57, 5.2 pra ṇo 'vata sumatibhir yajatrāḥ pra vājebhis tirata puṣyase naḥ //