Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 3.1 yad vā atithipatir atithīn pratipaśyati devayajanaṃ prekṣate //
AVŚ, 10, 5, 15.1 yo va āpo 'pāṃ bhāgo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 16.1 yo va āpo 'pām ūrmir apsv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 17.1 yo va āpo 'pām vatso 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 18.1 yo va āpo 'pāṃ vṛṣabho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 19.1 yo va āpo 'pāṃ hiraṇyagarbho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 20.1 yo va āpo 'pāṃ aśmā pṛśnir divyo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 21.1 yo va āpo 'pāṃ agnayo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 12, 2, 42.1 agne akravyān niḥ kravyādaṃ nudā devayajanaṃ vaha //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 2.1 brahma vai svaṃ mahimānaṃ brāhmaṇeṣv adadhād adhyayanādhyāpanayajanayājanadānapratigrahasaṃyuktaṃ vedānāṃ guptyai //
BaudhDhS, 1, 18, 3.1 kṣatre balam adhyayanayajanadānaśastrakośabhūtarakṣaṇasaṃyuktaṃ kṣatrasya vṛddhyai //
BaudhDhS, 1, 18, 4.1 viṭsv adhyayanayajanadānakṛṣivāṇijyapaśupālanasaṃyuktaṃ karmaṇāṃ vṛddhyai //
BaudhDhS, 3, 1, 19.2 prasiddhaṃ darśapūrṇamāsābhyāṃ yajanam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
BaudhGS, 2, 5, 58.1 athainaṃ pradakṣiṇam agniṃ parisamūhati juṣasva naḥ samidham agne adya śocā bṛhad yajanaṃ dhūmamṛṇvan /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 30.0 yathā savyas tathā pitṛyajanam //
BaudhŚS, 2, 2, 31.0 yathā pitṛyajanaṃ tathā śmaśānakaraṇam //
Gopathabrāhmaṇa
GB, 1, 1, 23, 16.0 te devā devayajanasyottarārdhe 'suraiḥ saṃyattā āsan //
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 5, 11.0 sa etena yajane stṛṇute ha //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.25 apāraruṃ pṛthivyā adevayajanam /
Taittirīyasaṃhitā
TS, 3, 4, 3, 7.9 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhraḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 14.1 svādhyāyādhyayanam adhyāpanaṃ yajño yajanaṃ dānaṃ pratigrahaś ceti //
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 16.1 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati //
Arthaśāstra
ArthaŚ, 1, 3, 5.1 svadharmo brāhmaṇasya adhyayanam adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaśca //
ArthaŚ, 1, 3, 6.1 kṣatriyasyādhyayanaṃ yajanaṃ dānaṃ śastrājīvo bhūtarakṣaṇaṃ ca //
ArthaŚ, 1, 3, 7.1 vaiśyasyādhyayanaṃ yajanaṃ dānaṃ kṛṣipāśupālye vaṇijyā ca //
Aṣṭasāhasrikā
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
Carakasaṃhitā
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Mahābhārata
MBh, 1, 21, 17.2 tvaddhetor yajanaparāyaṇā dvijendrā vedāṅgānyabhigamayanti sarvavedaiḥ //
MBh, 2, 30, 37.2 śāstroktaṃ yojayāmāsustad devayajanaṃ mahat //
MBh, 3, 80, 114.1 yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām /
MBh, 3, 83, 77.1 eṣā yajanabhūmir hi devānām api satkṛtā /
MBh, 3, 93, 5.1 prayāge devayajane devānāṃ pṛthivīpate /
MBh, 3, 126, 42.1 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ /
MBh, 3, 187, 8.2 yajante vedaviduṣo māṃ devayajane sthitam //
MBh, 5, 187, 26.1 prayāge devayajane devāraṇyeṣu caiva ha /
MBh, 12, 173, 42.1 ye kecana svadhyayanāḥ prāptā yajanayājanam /
MBh, 12, 257, 10.3 pāyasaiḥ sumanobhiśca tasyāpi yajanaṃ smṛtam //
MBh, 12, 286, 39.1 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ /
MBh, 12, 292, 25.3 yajanādhyayane caiva yaccānyad api kiṃcana //
MBh, 13, 74, 20.1 kṣatriyo 'dhyayane yukto yajane dānakarmaṇi /
MBh, 13, 129, 8.1 yajanaṃ yājanaṃ caiva tathā dānapratigrahau /
MBh, 13, 129, 46.2 yajñānāṃ cāpi pañcānāṃ yajanaṃ dharma ucyate //
MBh, 14, 45, 21.1 adhītyādhyāpanaṃ kuryāt tathā yajanayājane /
Manusmṛti
ManuS, 1, 88.1 adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā /
ManuS, 10, 75.1 adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā /
Kūrmapurāṇa
KūPur, 1, 2, 36.1 yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigraham /
KūPur, 2, 33, 44.1 vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca /
Liṅgapurāṇa
LiPur, 2, 22, 79.2 evaṃ saṃkṣepataḥ proktaṃ yajanaṃ bhāskarasya ca //
LiPur, 2, 26, 5.1 sāmānyaṃ yajanaṃ sarvamagnikāryaṃ ca suvrata /
LiPur, 2, 49, 16.2 pratiṣṭhā yajanaṃ sarvaṃ nandinā kathitaṃ purā //
Nāṭyaśāstra
NāṭŚ, 1, 120.6 kriyatāmadya vidhivadyajanaṃ nāṭyamaṇḍape //
NāṭŚ, 2, 1.2 bhagavan śrotumicchāmo yajanaṃ raṅgasaṃśrayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 62.0 sa ca tryaṅgo dānayajanatapo'ṅga iti //
PABh zu PāśupSūtra, 1, 7, 4.1 yajanāc cāyatanam //
PABh zu PāśupSūtra, 2, 9, 11.0 yaṣṭā yajanaṃ yaṣṭavyamiti //
PABh zu PāśupSūtra, 2, 9, 14.0 yajanaṃ bhāvanā //
PABh zu PāśupSūtra, 2, 9, 15.0 yajanam adhyayanadhyāpanasmaraṇādyam //
PABh zu PāśupSūtra, 2, 10, 2.0 ucyate pūrvamasya brāhmaṇasya devayajane pitṛyajane cādhikāro'dhigataḥ //
PABh zu PāśupSūtra, 2, 10, 2.0 ucyate pūrvamasya brāhmaṇasya devayajane pitṛyajane cādhikāro'dhigataḥ //
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 2, 10, 6.0 atasteṣāṃ yajanaṃ na kartavyam ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 19.0 ata uttarasya vidhiprakaraṇasya satyapi padārthavailakṣaṇye sādhyasādhanabhāvād yajanena saha sambandhaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 2, 11, 23.0 yena ca balenopabṛṃhitasya tatraiva yajane udyogo'bhiniveśaśca bhaviṣyati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 15, 19.0 āha kiṃ dānaṃ yajanaṃ ca sādhanadvayam evātrātiśabdena viśiṣṭaṃ kartavyamiti //
PABh zu PāśupSūtra, 2, 16, 5.0 tathātitāpebhyo 'titapo niṣpadyate tathā dānayajanābhyām apīti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.6 tasmād brāhmaṇasyādhyayanādhyāpanayajanayājanadānapratigrahāṇi ṣaṭ karmāṇi bhavanti /
VaikhDhS, 1, 1.7 kṣatriyavaiśyayor yajanādhyayanadānāni /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
Viṣṇupurāṇa
ViPur, 4, 5, 28.1 tasya putrārthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā //
Viṣṇusmṛti
ViSmṛ, 2, 9.1 dvijānāṃ yajanādhyayane //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 23.2 idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ //
BhāgPur, 4, 2, 18.1 ayaṃ tu devayajana indropendrādibhir bhavaḥ /
BhāgPur, 4, 4, 6.2 mṛddārvayaḥkāñcanadarbhacarmabhir nisṛṣṭabhāṇḍaṃ yajanaṃ samāviśat //
BhāgPur, 4, 7, 33.2 yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣakopāt /
BhāgPur, 4, 24, 10.1 yasyedaṃ devayajanamanuyajñaṃ vitanvataḥ /
Garuḍapurāṇa
GarPur, 1, 22, 16.2 yajanavyatirekeṇa gopyaṃ saṃskāramuttamam //
GarPur, 1, 49, 2.1 yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigrahaḥ /
Mātṛkābhedatantra
MBhT, 14, 26.1 anyasya yajanāc caṇḍi sarvanāśo bhaved dhruvam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 1.0 ṣaṭkarmāṇi pūrvoktāni yajanādīni sandhyādīni ca //
Tantrāloka
TĀ, 12, 15.2 uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati //
Ānandakanda
ĀK, 1, 2, 109.2 prakurvīta tato devi cāntaryajanam ācaret //
ĀK, 1, 2, 112.1 antaryajanamevaṃ syād bahiryajanam ācaret /
ĀK, 1, 2, 112.1 antaryajanamevaṃ syād bahiryajanam ācaret /
Haribhaktivilāsa
HBhVil, 1, 175.2 etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat /
HBhVil, 2, 184.1 atha nyāsān guruḥ svasmin kṛtvāntaryajanaṃ tathā /
HBhVil, 2, 190.2 yajanaṃ devadevasya viṣṇoḥ putravasupradam //
HBhVil, 5, 363.2 kiṃ punar yajanaṃ tatra harisānnidhyakārakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 86.1 nityaṃ yajanaśīlaiśca trisandhyāparipālakaiḥ /